Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ११. एकादसमवग्गो

    11. Ekādasamavaggo

    (१०९) ४. ञाणकथा

    (109) 4. Ñāṇakathā

    ६१४. अञ्‍ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने न वत्तब्बं – ‘‘ञाणी’’ति? आमन्ता। रागे विगते न वत्तब्बं – ‘‘वीतरागो’’ति? न हेवं वत्तब्बे…पे॰… अञ्‍ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने न वत्तब्बं – ‘‘ञाणी’’ति? आमन्ता। दोसे विगते… मोहे विगते… किलेसे विगते न वत्तब्बं – ‘‘निक्‍किलेसो’’ति? न हेवं वत्तब्बे…पे॰…।

    614. Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Rāge vigate na vattabbaṃ – ‘‘vītarāgo’’ti? Na hevaṃ vattabbe…pe… aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Dose vigate… mohe vigate… kilese vigate na vattabbaṃ – ‘‘nikkileso’’ti? Na hevaṃ vattabbe…pe….

    रागे विगते वत्तब्बं – ‘‘वीतरागो’’ति? आमन्ता। अञ्‍ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने वत्तब्बं – ‘‘ञाणी’’ति? न हेवं वत्तब्बे…पे॰… दोसे विगते… मोहे विगते… किलेसे विगते वत्तब्बं – ‘‘निक्‍किलेसो’’ति? आमन्ता। अञ्‍ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने वत्तब्बं – ‘‘ञाणी’’ति? न हेवं वत्तब्बे…पे॰…।

    Rāge vigate vattabbaṃ – ‘‘vītarāgo’’ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Na hevaṃ vattabbe…pe… dose vigate… mohe vigate… kilese vigate vattabbaṃ – ‘‘nikkileso’’ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Na hevaṃ vattabbe…pe….

    ६१५. अञ्‍ञाणे विगते ञाणविप्पयुत्ते चित्ते वत्तमाने वत्तब्बं – ‘‘ञाणी’’ति? आमन्ता । अतीतेन ञाणेन ञाणी निरुद्धेन विगतेन पटिपस्सद्धेन ञाणेन ञाणीति? न हेवं वत्तब्बे…पे॰…।

    615. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā . Atītena ñāṇena ñāṇī niruddhena vigatena paṭipassaddhena ñāṇena ñāṇīti? Na hevaṃ vattabbe…pe….

    ञाणकथा निट्ठिता।

    Ñāṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. ञाणकथावण्णना • 4. Ñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. ञाणकथावण्णना • 4. Ñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. ञाणकथावण्णना • 4. Ñāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact