Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ११. एकादसमवग्गो

    11. Ekādasamavaggo

    (११०) ५. ञाणं चित्तविप्पयुत्तन्तिकथा

    (110) 5. Ñāṇaṃ cittavippayuttantikathā

    ६१६. ञाणं चित्तविप्पयुत्तन्ति? आमन्ता। रूपं निब्बानं चक्खायतनं…पे॰… फोट्ठब्बायतनन्ति? न हेवं वत्तब्बे…पे॰… ञाणं चित्तविप्पयुत्तन्ति? आमन्ता। पञ्‍ञा पञ्‍ञिन्द्रियं पञ्‍ञाबलं सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे॰… पञ्‍ञा पञ्‍ञिन्द्रियं पञ्‍ञाबलं सम्मादिट्ठि धम्मविचयसम्बोज्झङ्गो चित्तसम्पयुत्तोति? आमन्ता। ञाणं चित्तसम्पयुत्तन्ति? न हेवं वत्तब्बे…पे॰…।

    616. Ñāṇaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… ñāṇaṃ cittavippayuttanti? Āmantā. Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittavippayuttoti? Na hevaṃ vattabbe…pe… paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittasampayuttoti? Āmantā. Ñāṇaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe….

    ञाणं चित्तविप्पयुत्तन्ति? आमन्ता। कतमक्खन्धपरियापन्‍नन्ति ? सङ्खारक्खन्धपरियापन्‍नन्ति। सङ्खारक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे॰… सङ्खारक्खन्धो चित्तविप्पयुत्तोति? आमन्ता। वेदनाक्खन्धो सञ्‍ञाक्खन्धो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे॰… ञाणं सङ्खारक्खन्धपरियापन्‍नं चित्तविप्पयुत्तन्ति? आमन्ता। पञ्‍ञा सङ्खारक्खन्धपरियापन्‍ना चित्तविप्पयुत्ताति? न हेवं वत्तब्बे…पे॰… पञ्‍ञा सङ्खारक्खन्धपरियापन्‍ना चित्तसम्पयुत्ताति? आमन्ता। ञाणं सङ्खारक्खन्धपरियापन्‍नं चित्तसम्पयुत्तन्ति? न हेवं वत्तब्बे…पे॰… ञाणं सङ्खारक्खन्धपरियापन्‍नं चित्तविप्पयुत्तं, पञ्‍ञा सङ्खारक्खन्धपरियापन्‍ना चित्तसम्पयुत्ताति? आमन्ता। सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे॰… सङ्खारक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? आमन्ता। वेदनाक्खन्धो सञ्‍ञाक्खन्धो एकदेसो चित्तसम्पयुत्तो एकदेसो चित्तविप्पयुत्तोति? न हेवं वत्तब्बे…पे॰…।

    Ñāṇaṃ cittavippayuttanti? Āmantā. Katamakkhandhapariyāpannanti ? Saṅkhārakkhandhapariyāpannanti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttanti? Āmantā. Paññā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttaṃ, paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

    ६१७. न वत्तब्बं – ‘‘ञाणं चित्तविप्पयुत्त’’न्ति? आमन्ता। अरहा चक्खुविञ्‍ञाणसमङ्गी ‘‘ञाणी’’ति वत्तब्बोति? आमन्ता। ञाणं तेन चित्तेन सम्पयुत्तन्ति? न हेवं वत्तब्बे। तेन हि ञाणं चित्तविप्पयुत्तन्ति।

    617. Na vattabbaṃ – ‘‘ñāṇaṃ cittavippayutta’’nti? Āmantā. Arahā cakkhuviññāṇasamaṅgī ‘‘ñāṇī’’ti vattabboti? Āmantā. Ñāṇaṃ tena cittena sampayuttanti? Na hevaṃ vattabbe. Tena hi ñāṇaṃ cittavippayuttanti.

    अरहा चक्खुविञ्‍ञाणसमङ्गी ‘‘पञ्‍ञवा’’ति वत्तब्बोति 1? आमन्ता। पञ्‍ञा तेन चित्तेन सम्पयुत्ताति? न हेवं वत्तब्बे। तेन हि पञ्‍ञा चित्तविप्पयुत्ताति।

    Arahā cakkhuviññāṇasamaṅgī ‘‘paññavā’’ti vattabboti 2? Āmantā. Paññā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi paññā cittavippayuttāti.

    ञाणं चित्तविप्पयुत्तन्तिकथा निट्ठिता।

    Ñāṇaṃ cittavippayuttantikathā niṭṭhitā.







    Footnotes:
    1. सकवादीपुच्छा विय दिस्सति
    2. sakavādīpucchā viya dissati



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. ञाणं चित्तविप्पयुत्तन्तिकथावण्णना • 5. Ñāṇaṃ cittavippayuttantikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact