Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २०. वीसतिमवग्गो

    20. Vīsatimavaggo

    (१९५) २. ञाणकथा

    (195) 2. Ñāṇakathā

    ८६३. नत्थि पुथुज्‍जनस्स ञाणन्ति? आमन्ता। नत्थि पुथुज्‍जनस्स पञ्‍ञा पजानना विचयो पविचयो धम्मविचयो सल्‍लक्खणा उपलक्खणा पच्‍चुपलक्खणाति? न हेवं वत्तब्बे…पे॰… ननु अत्थि पुथुज्‍जनस्स पञ्‍ञा पजानना विचयो…पे॰… पच्‍चुपलक्खणाति? आमन्ता। हञ्‍चि अत्थि पुथुज्‍जनस्स पञ्‍ञा पजानना विचयो…पे॰… पच्‍चुपलक्खणा, नो च वत रे वत्तब्बे – ‘‘नत्थि पुथुज्‍जनस्स ञाण’’न्ति।

    863. Natthi puthujjanassa ñāṇanti? Āmantā. Natthi puthujjanassa paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇāti? Na hevaṃ vattabbe…pe… nanu atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇāti? Āmantā. Hañci atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇā, no ca vata re vattabbe – ‘‘natthi puthujjanassa ñāṇa’’nti.

    ८६४. नत्थि पुथुज्‍जनस्स ञाणन्ति? आमन्ता। पुथुज्‍जनो पठमं झानं समापज्‍जेय्याति? आमन्ता। हञ्‍चि पुथुज्‍जनो पठमं झानं समापज्‍जेय्य, नो च वत रे वत्तब्बे – ‘‘नत्थि पुथुज्‍जनस्स ञाण’’न्ति।

    864. Natthi puthujjanassa ñāṇanti? Āmantā. Puthujjano paṭhamaṃ jhānaṃ samāpajjeyyāti? Āmantā. Hañci puthujjano paṭhamaṃ jhānaṃ samāpajjeyya, no ca vata re vattabbe – ‘‘natthi puthujjanassa ñāṇa’’nti.

    पुथुज्‍जनो दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं…पे॰… आकासानञ्‍चायतनं समापज्‍जेय्य, विञ्‍ञाणञ्‍चायतनं आकिञ्‍चञ्‍ञायतनं नेवसञ्‍ञानासञ्‍ञायतनं समापज्‍जेय्य, पुथुज्‍जनो दानं ददेय्य …पे॰… चीवरं ददेय्य, पिण्डपातं ददेय्य, सेनासनं ददेय्य, गिलानपच्‍चयभेसज्‍जपरिक्खारं ददेय्याति? आमन्ता। हञ्‍चि पुथुज्‍जनो गिलानपच्‍चयभेसज्‍जपरिक्खारं ददेय्य, नो च वत रे वत्तब्बे – नत्थि पुथुज्‍जनस्स ञाण’’न्ति।

    Puthujjano dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… ākāsānañcāyatanaṃ samāpajjeyya, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ samāpajjeyya, puthujjano dānaṃ dadeyya …pe… cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Hañci puthujjano gilānapaccayabhesajjaparikkhāraṃ dadeyya, no ca vata re vattabbe – natthi puthujjanassa ñāṇa’’nti.

    ८६५. अत्थि पुथुज्‍जनस्स ञाणन्ति? आमन्ता। पुथुज्‍जनो तेन ञाणेन दुक्खं परिजानाति , समुदयं पजहति, निरोधं सच्छिकरोति, मग्गं भावेतीति? न हेवं वत्तब्बे…पे॰…।

    865. Atthi puthujjanassa ñāṇanti? Āmantā. Puthujjano tena ñāṇena dukkhaṃ parijānāti , samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

    ञाणकथा निट्ठिता।

    Ñāṇakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २. ञाणकथावण्णना • 2. Ñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / २. ञाणकथावण्णना • 2. Ñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / २. ञाणकथावण्णना • 2. Ñāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact