Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २०. वीसतिमवग्गो

    20. Vīsatimavaggo

    (१९९) ६. ञाणकथा

    (199) 6. Ñāṇakathā

    ८७६. द्वादसवत्थुकं ञाणं लोकुत्तरन्ति? आमन्ता। द्वादस लोकुत्तरञाणानीति? न हेवं वत्तब्बे…पे॰… द्वादस लोकुत्तरञाणानीति? आमन्ता। द्वादस सोतापत्तिमग्गाति? न हेवं वत्तब्बे…पे॰… द्वादस सोतापत्तिमग्गाति? आमन्ता। द्वादस सोतापत्तिफलानीति? न हेवं वत्तब्बे…पे॰… द्वादस सकदागामिमग्गा…पे॰… अनागामिमग्गा…पे॰… अरहत्तमग्गाति? न हेवं वत्तब्बे…पे॰… द्वादस अरहत्तमग्गाति? आमन्ता। द्वादस अरहत्तफलानीति? न हेवं वत्तब्बे…पे॰…।

    876. Dvādasavatthukaṃ ñāṇaṃ lokuttaranti? Āmantā. Dvādasa lokuttarañāṇānīti? Na hevaṃ vattabbe…pe… dvādasa lokuttarañāṇānīti? Āmantā. Dvādasa sotāpattimaggāti? Na hevaṃ vattabbe…pe… dvādasa sotāpattimaggāti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasa sakadāgāmimaggā…pe… anāgāmimaggā…pe… arahattamaggāti? Na hevaṃ vattabbe…pe… dvādasa arahattamaggāti? Āmantā. Dvādasa arahattaphalānīti? Na hevaṃ vattabbe…pe….

    ८७७. न वत्तब्बं – ‘‘द्वादसवत्थुकं ञाणं लोकुत्तर’’न्ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इदं दुक्खं अरियसच्‍च’’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्‍ञा उदपादि, विज्‍जा उदपादि, आलोको उदपादि। ‘तं खो पनिदं दुक्खं अरियसच्‍चं परिञ्‍ञेय्य’न्ति मे, भिक्खवे…पे॰… परिञ्‍ञातन्ति मे, भिक्खवे…पे॰… ‘इदं दुक्खसमुदयं 1 अरियसच्‍च’न्ति मे, भिक्खवे…पे॰… ‘तं खो पनिदं दुक्खसमुदयं अरियसच्‍चं पहातब्ब’न्ति मे, भिक्खवे…पे॰… पहीनन्ति मे, भिक्खवे…पे॰… ‘इदं दुक्खनिरोधं 2 अरियसच्‍च’न्ति मे, भिक्खवे…पे॰… ‘तं खो पनिदं दुक्खनिरोधं अरियसच्‍चं सच्छिकातब्ब’न्ति मे, भिक्खवे…पे॰… सच्छिकतन्ति मे, भिक्खवे…पे॰… ‘इदं दुक्खनिरोधगामिनी पटिपदा अरियसच्‍च’न्ति मे, भिक्खवे…पे॰… ‘तं खो पनिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्‍चं भावेतब्ब’न्ति मे, भिक्खवे…पे॰… भावितन्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे॰… आलोको उदपादी’’ति 3! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि द्वादसवत्थुकं ञाणं लोकुत्तरन्ति।

    877. Na vattabbaṃ – ‘‘dvādasavatthukaṃ ñāṇaṃ lokuttara’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idaṃ dukkhaṃ ariyasacca’’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me, bhikkhave…pe… pariññātanti me, bhikkhave…pe… ‘idaṃ dukkhasamudayaṃ 4 ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti me, bhikkhave…pe… pahīnanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhaṃ 5 ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti me, bhikkhave…pe… sacchikatanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādī’’ti 6! Attheva suttantoti? Āmantā. Tena hi dvādasavatthukaṃ ñāṇaṃ lokuttaranti.

    ञाणकथा निट्ठिता।

    Ñāṇakathā niṭṭhitā.

    वीसतिमवग्गो।

    Vīsatimavaggo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    मातुघातको आनन्तरिको पितुघातको आनन्तरिको अरहन्तघातको आनन्तरिको रुहिरुप्पादको आनन्तरिको सङ्घभेदको आनन्तरिको, नत्थि पुथुज्‍जनस्स ञाणं, नत्थि निरयेसु निरयपाला, अत्थि देवेसु तिरच्छानगता, पञ्‍चङ्गिको मग्गो, द्वादसवत्थुकं ञाणं लोकुत्तरन्ति।

    Mātughātako ānantariko pitughātako ānantariko arahantaghātako ānantariko ruhiruppādako ānantariko saṅghabhedako ānantariko, natthi puthujjanassa ñāṇaṃ, natthi nirayesu nirayapālā, atthi devesu tiracchānagatā, pañcaṅgiko maggo, dvādasavatthukaṃ ñāṇaṃ lokuttaranti.

    चतुत्थो पण्णासको।

    Catuttho paṇṇāsako.

    तस्सुद्दानं –

    Tassuddānaṃ –

    निग्गहो, पुञ्‍ञसञ्‍चयो, अट्ठासि, अतीतेन च मातुघातको।

    Niggaho, puññasañcayo, aṭṭhāsi, atītena ca mātughātako.







    Footnotes:
    1. दुक्खसमुदयो (स्या॰ कं॰ पी॰)
    2. दुक्खनिरोधा (स्या॰ कं॰ पी॰)
    3. महाव॰ १५; सं॰ नि॰ ५.१०८१; पटि॰ म॰ २.३०
    4. dukkhasamudayo (syā. kaṃ. pī.)
    5. dukkhanirodhā (syā. kaṃ. pī.)
    6. mahāva. 15; saṃ. ni. 5.1081; paṭi. ma. 2.30



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ६. ञाणकथावण्णना • 6. Ñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ६. ञाणकथावण्णना • 6. Ñāṇakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ६. ञाणकथावण्णना • 6. Ñāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact