Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २१. एकवीसतिमवग्गो

    21. Ekavīsatimavaggo

    (२००) १. सासनकथा

    (200) 1. Sāsanakathā

    ८७८. सासनं नवं कतन्ति? आमन्ता। सतिपट्ठाना नवं कताति? न हेवं वत्तब्बे…पे॰… सासनं नवं कतन्ति? आमन्ता। सम्मप्पधाना…पे॰… इद्धिपादा…पे॰… इन्द्रिया…पे॰… बला…पे॰… बोज्झङ्गा नवं कताति? न हेवं वत्तब्बे…पे॰… पुब्बे अकुसलं पच्छा कुसलं कतन्ति? न हेवं वत्तब्बे…पे॰… पुब्बे सासवं…पे॰… संयोजनियं गन्थनियं ओघनियं योगनियं नीवरणियं परामट्ठं उपादानियं…पे॰… संकिलेसिकं पच्छा असंकिलेसिकं कतन्ति? न हेवं वत्तब्बे…पे॰…।

    878. Sāsanaṃ navaṃ katanti? Āmantā. Satipaṭṭhānā navaṃ katāti? Na hevaṃ vattabbe…pe… sāsanaṃ navaṃ katanti? Āmantā. Sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā navaṃ katāti? Na hevaṃ vattabbe…pe… pubbe akusalaṃ pacchā kusalaṃ katanti? Na hevaṃ vattabbe…pe… pubbe sāsavaṃ…pe… saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesikaṃ katanti? Na hevaṃ vattabbe…pe….

    अत्थि कोचि तथागतस्स सासनं नवं करोतीति? आमन्ता। अत्थि कोचि सतिपट्ठाने नवं करोतीति? न हेवं वत्तब्बे…पे॰… अत्थि कोचि सम्मप्पधाने…पे॰… इद्धिपादे…पे॰… इन्द्रिये…पे॰… बले…पे॰… बोज्झङ्गे नवं करोतीति? न हेवं वत्तब्बे…पे॰… अत्थि कोचि पुब्बे अकुसलं पच्छा कुसलं करोतीति? न हेवं वत्तब्बे…पे॰… अत्थि कोचि पुब्बे सासवं…पे॰… संकिलेसिकं पच्छा असंकिलेसियं करोतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi koci tathāgatassa sāsanaṃ navaṃ karotīti? Āmantā. Atthi koci satipaṭṭhāne navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci sammappadhāne…pe… iddhipāde…pe… indriye…pe… bale…pe… bojjhaṅge navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe akusalaṃ pacchā kusalaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe sāsavaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesiyaṃ karotīti? Na hevaṃ vattabbe…pe….

    लब्भा तथागतस्स सासनं पुन नवं कातुन्ति? आमन्ता। लब्भा सतिपट्ठाना पुन नवं कातुन्ति? न हेवं वत्तब्बे…पे॰… लब्भा सम्मप्पधाना…पे॰… इद्धिपादा…पे॰… इन्द्रिया…पे॰… बला…पे॰… बोज्झङ्गा पुन नवं कातुन्ति? न हेवं वत्तब्बे…पे॰… लब्भा पुब्बे अकुसलं पच्छा कुसलं कातुन्ति? न हेवं वत्तब्बे…पे॰… लब्भा पुब्बे सासवं…पे॰… संकिलेसियं पच्छा असंकिलेसियं कातुन्ति? न हेवं वत्तब्बे…पे॰…।

    Labbhā tathāgatassa sāsanaṃ puna navaṃ kātunti? Āmantā. Labbhā satipaṭṭhānā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe akusalaṃ pacchā kusalaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe sāsavaṃ…pe… saṃkilesiyaṃ pacchā asaṃkilesiyaṃ kātunti? Na hevaṃ vattabbe…pe….

    सासनकथा निट्ठिता।

    Sāsanakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. सासनकथावण्णना • 1. Sāsanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. सासनकथावण्णना • 1. Sāsanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. सासनकथावण्णना • 1. Sāsanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact