Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    २१. एकवीसतिमवग्गो

    21. Ekavīsatimavaggo

    १. सासनकथावण्णना

    1. Sāsanakathāvaṇṇanā

    ८७८. इदानि सासनकथा नाम होति। तत्थ तिस्सो सङ्गीतियो सन्धाय ‘‘सासनं नवं कत’’न्ति च ‘‘अत्थि कोचि तथागतस्स सासनं नवं करोती’’ति च ‘‘लब्भा तथागतस्स सासनं नवं कातु’’न्ति च येसं लद्धि, सेय्यथापि एकच्‍चानं उत्तरापथकानं; ते सन्धाय तीसुपि कथासु पुच्छा सकवादिस्स, पटिञ्‍ञा इतरस्स। सतिपट्ठानातिआदि सासनं नाम सतिपट्ठानादयो चेव अरियधम्मा, कुसलादीनञ्‍च देसना। तत्थ येसं भगवता देसिता सतिपट्ठानादयो, ठपेत्वा ते अञ्‍ञेसं वा सतिपट्ठानादीनं करणेन अकुसलादीनं वा कुसलादिभावकरणेन सासनं नवंकतं नाम भवेय्य, किं तं एवं कतं केनचि, अत्थि वा कोचि एवं करोति, लब्भा वा एवं कातुन्ति तीसुपि पुच्छासु चोदनत्थं वुत्तं। सेसं सब्बत्थ यथापाळिमेव निय्यातीति।

    878. Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya ‘‘sāsanaṃ navaṃ kata’’nti ca ‘‘atthi koci tathāgatassa sāsanaṃ navaṃ karotī’’ti ca ‘‘labbhā tathāgatassa sāsanaṃ navaṃ kātu’’nti ca yesaṃ laddhi, seyyathāpi ekaccānaṃ uttarāpathakānaṃ; te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Satipaṭṭhānātiādi sāsanaṃ nāma satipaṭṭhānādayo ceva ariyadhammā, kusalādīnañca desanā. Tattha yesaṃ bhagavatā desitā satipaṭṭhānādayo, ṭhapetvā te aññesaṃ vā satipaṭṭhānādīnaṃ karaṇena akusalādīnaṃ vā kusalādibhāvakaraṇena sāsanaṃ navaṃkataṃ nāma bhaveyya, kiṃ taṃ evaṃ kataṃ kenaci, atthi vā koci evaṃ karoti, labbhā vā evaṃ kātunti tīsupi pucchāsu codanatthaṃ vuttaṃ. Sesaṃ sabbattha yathāpāḷimeva niyyātīti.

    सासनकथावण्णना।

    Sāsanakathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (२००) १. सासनकथा • (200) 1. Sāsanakathā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. सासनकथावण्णना • 1. Sāsanakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. सासनकथावण्णना • 1. Sāsanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact