Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဉာဏဝတ္ထုသုတ္တံ

    3. Ñāṇavatthusuttaṃ

    ၃၃. သာဝတ္ထိယံ။ပေ.။ ‘‘စတုစတ္တာရီသံ ဝော, ဘိက္ခဝေ, ဉာဏဝတ္ထူနိ ဒေသေသ္သာမိ, တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    33. Sāvatthiyaṃ…pe… ‘‘catucattārīsaṃ vo, bhikkhave, ñāṇavatthūni desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမာနိ 1, ဘိက္ခဝေ, စတုစတ္တာရီသံ ဉာဏဝတ္ထူနိ? ဇရာမရဏေ ဉာဏံ, ဇရာမရဏသမုဒယေ ဉာဏံ, ဇရာမရဏနိရောဓေ ဉာဏံ, ဇရာမရဏနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ; ဇာတိယာ ဉာဏံ, ဇာတိသမုဒယေ ဉာဏံ, ဇာတိနိရောဓေ ဉာဏံ, ဇာတိနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ; ဘဝေ ဉာဏံ, ဘဝသမုဒယေ ဉာဏံ, ဘဝနိရောဓေ ဉာဏံ, ဘဝနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ; ဥပာဒာနေ ဉာဏံ, ဥပာဒာနသမုဒယေ ဉာဏံ, ဥပာဒာနနိရောဓေ ဉာဏံ, ဥပာဒာနနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ; တဏ္ဟာယ ဉာဏံ, တဏ္ဟာသမုဒယေ ဉာဏံ, တဏ္ဟာနိရောဓေ ဉာဏံ, တဏ္ဟာနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ; ဝေဒနာယ ဉာဏံ, ဝေဒနာသမုဒယေ ဉာဏံ, ဝေဒနာနိရောဓေ ဉာဏံ, ဝေဒနာနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ; ဖသ္သေ ဉာဏံ။ပေ.။ သဠာယတနေ ဉာဏံ။ နာမရူပေ ဉာဏံ။ ဝိညာဏေ ဉာဏံ။ သင္ခာရေသု ဉာဏံ, သင္ခာရသမုဒယေ ဉာဏံ, သင္ခာရနိရောဓေ ဉာဏံ, သင္ခာရနိရောဓဂာမိနိယာ ပဋိပဒာယ ဉာဏံ။ ဣမာနိ ဝုစ္စန္တိ, ဘိက္ခဝေ, စတုစတ္တာရီသံ ဉာဏဝတ္ထူနိ။

    ‘‘Katamāni 2, bhikkhave, catucattārīsaṃ ñāṇavatthūni? Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ; jātiyā ñāṇaṃ, jātisamudaye ñāṇaṃ, jātinirodhe ñāṇaṃ, jātinirodhagāminiyā paṭipadāya ñāṇaṃ; bhave ñāṇaṃ, bhavasamudaye ñāṇaṃ, bhavanirodhe ñāṇaṃ, bhavanirodhagāminiyā paṭipadāya ñāṇaṃ; upādāne ñāṇaṃ, upādānasamudaye ñāṇaṃ, upādānanirodhe ñāṇaṃ, upādānanirodhagāminiyā paṭipadāya ñāṇaṃ; taṇhāya ñāṇaṃ, taṇhāsamudaye ñāṇaṃ, taṇhānirodhe ñāṇaṃ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṃ; vedanāya ñāṇaṃ, vedanāsamudaye ñāṇaṃ, vedanānirodhe ñāṇaṃ, vedanānirodhagāminiyā paṭipadāya ñāṇaṃ; phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ… nāmarūpe ñāṇaṃ… viññāṇe ñāṇaṃ… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Imāni vuccanti, bhikkhave, catucattārīsaṃ ñāṇavatthūni.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဇရာမရဏံ? ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟိ တမ္ဟိ သတ္တနိကာယေ ဇရာ ဇီရဏတာ ခဏ္ဍိစ္စံ ပာလိစ္စံ ဝလိတ္တစတာ အာယုနော သံဟာနိ ဣန္ဒ္ရိယာနံ ပရိပာကော, အယံ ဝုစ္စတိ ဇရာ။ ယာ တေသံ တေသံ သတ္တာနံ တမ္ဟာ တမ္ဟာ သတ္တနိကာယာ စုတိ စဝနတာ ဘေဒော အန္တရဓာနံ မစ္စု မရဏံ ကာလကိရိယာ ခန္ဓာနံ ဘေဒော ကဠေဝရသ္သ နိက္ခေပော။ ဣဒံ ဝုစ္စတိ မရဏံ။ ဣတိ အယဉ္စ ဇရာ, ဣဒဉ္စ မရဏံ; ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဇရာမရဏံ။

    ‘‘Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ; idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.

    ‘‘ဇာတိသမုဒယာ ဇရာမရဏသမုဒယော; ဇာတိနိရောဓာ ဇရာမရဏနိရောဓော; အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော ဇရာမရဏနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Jātisamudayā jarāmaraṇasamudayo; jātinirodhā jarāmaraṇanirodho; ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယတော ခော, ဘိက္ခဝေ, အရိယသာဝကော ဧဝံ ဇရာမရဏံ ပဇာနာတိ, ဧဝံ ဇရာမရဏသမုဒယံ ပဇာနာတိ, ဧဝံ ဇရာမရဏနိရောဓံ ပဇာနာတိ, ဧဝံ ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ, ဣဒမသ္သ ဓမ္မေ ဉာဏံ ။ သော ဣမိနာ ဓမ္မေန ဒိဋ္ဌေန ဝိဒိတေန အကာလိကေန ပတ္တေန ပရိယောဂာဠ္ဟေန အတီတာနာဂတေန ယံ နေတိ။

    ‘‘Yato kho, bhikkhave, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ . So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṃ neti.

    ‘‘ယေ ခော ကေစိ အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ အဗ္ဘညံသု, ဇရာမရဏသမုဒယံ အဗ္ဘညံသု, ဇရာမရဏနိရောဓံ အဗ္ဘညံသု, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ အဗ္ဘညံသု, သဗ္ဗေ တေ ဧဝမေဝ အဗ္ဘညံသု, သေယ္ယထာပာဟံ ဧတရဟိ။

    ‘‘Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abbhaññaṃsu, jarāmaraṇasamudayaṃ abbhaññaṃsu, jarāmaraṇanirodhaṃ abbhaññaṃsu, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpāhaṃ etarahi.

    ‘‘ယေပိ ဟိ ကေစိ အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဇရာမရဏံ အဘိဇာနိသ္သန္တိ, ဇရာမရဏသမုဒယံ အဘိဇာနိသ္သန္တိ, ဇရာမရဏနိရောဓံ အဘိဇာနိသ္သန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ အဘိဇာနိသ္သန္တိ, သဗ္ဗေ တေ ဧဝမေဝ အဘိဇာနိသ္သန္တိ, သေယ္ယထာပာဟံ ဧတရဟီတိ။ ဣဒမသ္သ အန္ဝယေ ဉာဏံ။

    ‘‘Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abhijānissanti, jarāmaraṇasamudayaṃ abhijānissanti, jarāmaraṇanirodhaṃ abhijānissanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpāhaṃ etarahīti. Idamassa anvaye ñāṇaṃ.

    ‘‘ယတော ခော, ဘိက္ခဝေ, အရိယသာဝကသ္သ ဣမာနိ ဒ္ဝေ ဉာဏာနိ ပရိသုဒ္ဓာနိ ဟောန္တိ ပရိယောဒာတာနိ – ဓမ္မေ ဉာဏဉ္စ အန္ဝယေ ဉာဏဉ္စ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, အရိယသာဝကော ဒိဋ္ဌိသမ္ပန္နော ဣတိပိ, ဒသ္သနသမ္ပန္နော ဣတိပိ, အာဂတော ဣမံ သဒ္ဓမ္မံ ဣတိပိ, ပသ္သတိ ဣမံ သဒ္ဓမ္မံ ဣတိပိ, သေက္ခေန ဉာဏေန သမန္နာဂတော ဣတိပိ, သေက္ခာယ ဝိဇ္ဇာယ သမန္နာဂတော ဣတိပိ, ဓမ္မသောတံ သမာပန္နော ဣတိပိ, အရိယော နိဗ္ဗေဓိကပညော ဣတိပိ, အမတဒ္ဝာရံ အာဟစ္စ တိဋ္ဌတိ ဣတိပီတိ။

    ‘‘Yato kho, bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni – dhamme ñāṇañca anvaye ñāṇañca. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipīti.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဇာတိ။ပေ.။ ကတမော စ, ဘိက္ခဝေ, ဘဝော။ ကတမဉ္စ, ဘိက္ခဝေ, ဥပာဒာနံ။ ကတမာ စ, ဘိက္ခဝေ တဏ္ဟာ။ ကတမာ စ, ဘိက္ခဝေ, ဝေဒနာ။ ကတမော စ, ဘိက္ခဝေ, ဖသ္သော။ ကတမဉ္စ, ဘိက္ခဝေ , သဠာယတနံ။ ကတမဉ္စ, ဘိက္ခဝေ, နာမရူပံ ။ ကတမဉ္စ, ဘိက္ခဝေ, ဝိညာဏံ။ ကတမေ စ, ဘိက္ခဝေ, သင္ခာရာ? တယောမေ, ဘိက္ခဝေ , သင္ခာရာ – ကာယသင္ခာရော, ဝစီသင္ခာရော, စိတ္တသင္ခာရောတိ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သင္ခာရာ။

    ‘‘Katamā ca, bhikkhave, jāti…pe… katamo ca, bhikkhave, bhavo… katamañca, bhikkhave, upādānaṃ… katamā ca, bhikkhave taṇhā… katamā ca, bhikkhave, vedanā… katamo ca, bhikkhave, phasso… katamañca, bhikkhave , saḷāyatanaṃ… katamañca, bhikkhave, nāmarūpaṃ … katamañca, bhikkhave, viññāṇaṃ… katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave , saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Ime vuccanti, bhikkhave, saṅkhārā.

    ‘‘အဝိဇ္ဇာသမုဒယာ သင္ခာရသမုဒယော; အဝိဇ္ဇာနိရောဓာ သင္ခာရနိရောဓော; အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော သင္ခာရနိရောဓဂာမိနီ ပဋိပဒာ, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။

    ‘‘Avijjāsamudayā saṅkhārasamudayo; avijjānirodhā saṅkhāranirodho; ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi.

    ‘‘ယတော ခော, ဘိက္ခဝေ, အရိယသာဝကော ဧဝံ သင္ခာရေ ပဇာနာတိ, ဧဝံ သင္ခာရသမုဒယံ ပဇာနာတိ , ဧဝံ သင္ခာရနိရောဓံ ပဇာနာတိ, ဧဝံ သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနာတိ, ဣဒမသ္သ ဓမ္မေ ဉာဏံ။ သော ဣမိနာ ဓမ္မေန ဒိဋ္ဌေန ဝိဒိတေန အကာလိကေန ပတ္တေန ပရိယောဂာဠ္ဟေန အတီတာနာဂတေန ယံ နေတိ။

    ‘‘Yato kho, bhikkhave, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti , evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṃ neti.

    ‘‘ယေ ခော ကေစိ အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သင္ခာရေ အဗ္ဘညံသု, သင္ခာရသမုဒယံ အဗ္ဘညံသု, သင္ခာရနိရောဓံ အဗ္ဘညံသု, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ အဗ္ဘညံသု, သဗ္ဗေ တေ ဧဝမေဝ အဗ္ဘညံသု, သေယ္ယထာပာဟံ ဧတရဟိ။

    ‘‘Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṃsu, saṅkhārasamudayaṃ abbhaññaṃsu, saṅkhāranirodhaṃ abbhaññaṃsu, saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpāhaṃ etarahi.

    ‘‘ယေပိ ဟိ ကေစိ အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သင္ခာရေ အဘိဇာနိသ္သန္တိ, သင္ခာရသမုဒယံ အဘိဇာနိသ္သန္တိ, သင္ခာရနိရောဓံ အဘိဇာနိသ္သန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ အဘိဇာနိသ္သန္တိ, သဗ္ဗေ တေ ဧဝမေဝ အဘိဇာနိသ္သန္တိ, သေယ္ယထာပာဟံ ဧတရဟိ။ ဣဒမသ္သ အန္ဝယေ ဉာဏံ။

    ‘‘Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṃ abhijānissanti, saṅkhāranirodhaṃ abhijānissanti, saṅkhāranirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpāhaṃ etarahi. Idamassa anvaye ñāṇaṃ.

    ‘‘ယတော ခော, ဘိက္ခဝေ, အရိယသာဝကသ္သ ဣမာနိ ဒ္ဝေ ဉာဏာနိ ပရိသုဒ္ဓာနိ ဟောန္တိ ပရိယောဒာတာနိ – ဓမ္မေ ဉာဏဉ္စ အန္ဝယေ ဉာဏဉ္စ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, အရိယသာဝကော ဒိဋ္ဌိသမ္ပန္နော ဣတိပိ, ဒသ္သနသမ္ပန္နော ဣတိပိ, အာဂတော ဣမံ သဒ္ဓမ္မံ ဣတိပိ, ပသ္သတိ ဣမံ သဒ္ဓမ္မံ ဣတိပိ, သေက္ခေန ဉာဏေန သမန္နာဂတော ဣတိပိ, သေက္ခာယ ဝိဇ္ဇာယ သမန္နာဂတော ဣတိပိ, ဓမ္မသောတံ သမာပန္နော ဣတိပိ, အရိယော နိဗ္ဗေဓိကပညော ဣတိပိ, အမတဒ္ဝာရံ အာဟစ္စ တိဋ္ဌတိ ဣတိပီ’’တိ။ တတိယံ။

    ‘‘Yato kho, bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni – dhamme ñāṇañca anvaye ñāṇañca. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī’’ti. Tatiyaṃ.







    Footnotes:
    1. ကတမာနိ စ (သ္ယာ. ကံ. ပီ. က.)
    2. katamāni ca (syā. kaṃ. pī. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. ဉာဏဝတ္ထုသုတ္တဝဏ္ဏနာ • 3. Ñāṇavatthusuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. ဉာဏဝတ္ထုသုတ္တဝဏ္ဏနာ • 3. Ñāṇavatthusuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact