Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    नसम्मावत्तनादिकथावण्णना

    Nasammāvattanādikathāvaṇṇanā

    ६८. नसम्मावत्तनादिकथायं गेहस्सितपेमन्ति ‘‘पिता मे अय’’न्ति एवं उप्पन्‍नपेमं। उपज्झायम्हि पितुचित्तुपट्ठानमेव हि इध गेहस्सितपेमं नाम। न हि इदं अकुसलपक्खियं गेहस्सितपेमं सन्धाय वुत्तं पटिविद्धसच्‍चानं पहीनानुगेधानं तदसम्भवतो, न च भगवा भिक्खू संकिलेसे नियोजेति, गेहस्सितपेमसदिसत्ता पन पेममुखेन मेत्तासिनेहो इध वुत्तोति वेदितब्बं। ‘‘तेसु एको वत्तसम्पन्‍नो भिक्खु…पे॰… तेसं अनापत्ती’’ति वचनतो सचे एको वत्तसम्पन्‍नो भिक्खु ‘‘भन्ते, तुम्हे अप्पोस्सुक्‍का होथ, अहं तुम्हाकं सद्धिविहारिकं अन्तेवासिकं वा गिलानं उपट्ठहिस्सामि, ओवदितब्बं ओवदिस्सामि, इति करणीयेसु उस्सुक्‍कं आपज्‍जिस्सामी’’ति वदति, ते एव वा सद्धिविहारिकादयो ‘‘भन्ते, तुम्हे केवलं अप्पोस्सुक्‍का होथा’’ति वदन्ति, वत्तं वा न सादियन्ति , ततो पट्ठाय आचरियुपज्झायानं अनापत्तीति वदन्ति। सेसमेत्थ उत्तानमेव।

    68. Nasammāvattanādikathāyaṃ gehassitapemanti ‘‘pitā me aya’’nti evaṃ uppannapemaṃ. Upajjhāyamhi pitucittupaṭṭhānameva hi idha gehassitapemaṃ nāma. Na hi idaṃ akusalapakkhiyaṃ gehassitapemaṃ sandhāya vuttaṃ paṭividdhasaccānaṃ pahīnānugedhānaṃ tadasambhavato, na ca bhagavā bhikkhū saṃkilese niyojeti, gehassitapemasadisattā pana pemamukhena mettāsineho idha vuttoti veditabbaṃ. ‘‘Tesu eko vattasampanno bhikkhu…pe… tesaṃ anāpattī’’ti vacanato sace eko vattasampanno bhikkhu ‘‘bhante, tumhe appossukkā hotha, ahaṃ tumhākaṃ saddhivihārikaṃ antevāsikaṃ vā gilānaṃ upaṭṭhahissāmi, ovaditabbaṃ ovadissāmi, iti karaṇīyesu ussukkaṃ āpajjissāmī’’ti vadati, te eva vā saddhivihārikādayo ‘‘bhante, tumhe kevalaṃ appossukkā hothā’’ti vadanti, vattaṃ vā na sādiyanti , tato paṭṭhāya ācariyupajjhāyānaṃ anāpattīti vadanti. Sesamettha uttānameva.

    नसम्मावत्तनादिकथावण्णना निट्ठिता।

    Nasammāvattanādikathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७. पणामितकथा • 17. Paṇāmitakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / नसम्मावत्तनादिकथा • Nasammāvattanādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / नसम्मावत्तनादिकथावण्णना • Nasammāvattanādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / नसम्मावत्तनादिकथावण्णना • Nasammāvattanādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / नसम्मावत्तनादिकथा • Nasammāvattanādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact