Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    राधब्राह्मणवत्थुकथावण्णना

    Rādhabrāhmaṇavatthukathāvaṇṇanā

    ६९. राधब्राह्मणवत्थुम्हि किसो अहोसीति खादितुं वा भुञ्‍जितुं वा असक्‍कोन्तो तनुको अहोसि अप्पमंसलोहितो। उप्पण्डुप्पण्डुकजातोति सञ्‍जातुप्पण्डुप्पण्डुकभावो पण्डुपलासप्पटिभागो। धमनिसन्थतगत्तोति परियादिन्‍नमंसलोहितत्ता सिराजालेनेव सन्थरितगत्तो। अधिकारन्ति अधिकिरियं, सक्‍कारन्ति वुत्तं होति। कतं जानन्तीति कतञ्‍ञुनो, कतं पाकटं कत्वा जानन्तीति कतवेदिनो। किं पन थेरो भगवता बाराणसियं तीहि सरणगमनेहि अनुञ्‍ञातं पब्बज्‍जं उपसम्पदञ्‍च न जानातीति? नो न जानाति। यदि एवं ‘‘कथाहं, भन्ते, तं ब्राह्मणं पब्बाजेमि उपसम्पादेमी’’ति कस्मा आहाति इमं अनुयोगं सन्धायाह ‘‘किञ्‍चापि आयस्मा सारिपुत्तो’’तिआदि। परिमण्डलेहीति परिपुण्णेहि। अञ्‍ञथा वा वत्तब्बं अञ्‍ञथा वदतीति ‘‘भन्ते’’ति वत्तब्बं ‘‘बन्धे’’ति वदति।

    69. Rādhabrāhmaṇavatthumhi kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito. Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsappaṭibhāgo. Dhamanisanthatagattoti pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Adhikāranti adhikiriyaṃ, sakkāranti vuttaṃ hoti. Kataṃ jānantīti kataññuno, kataṃ pākaṭaṃ katvā jānantīti katavedino. Kiṃ pana thero bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi anuññātaṃ pabbajjaṃ upasampadañca na jānātīti? No na jānāti. Yadi evaṃ ‘‘kathāhaṃ, bhante, taṃ brāhmaṇaṃ pabbājemi upasampādemī’’ti kasmā āhāti imaṃ anuyogaṃ sandhāyāha ‘‘kiñcāpi āyasmā sāriputto’’tiādi. Parimaṇḍalehīti paripuṇṇehi. Aññathā vā vattabbaṃ aññathā vadatīti ‘‘bhante’’ti vattabbaṃ ‘‘bandhe’’ti vadati.

    ७१-७३. समनन्तराति अनन्तरं। पण्णत्तिवीतिक्‍कमं करोतीति सिक्खापदवीतिक्‍कमं करोति। अत्तभावपरिहरणत्थं निस्सीयन्तीति निस्सया, पिण्डियालोपभोजनादिका चत्तारो पच्‍चया। तत्थ पिण्डियालोपभोजनन्ति जङ्घपिण्डियबलेन चरित्वा आलोपमत्तं लद्धभोजनं। अतिरेकलाभोति ‘‘पिण्डियालोपभोजनं निस्साया’’ति एवं वुत्तभिक्खाहारलाभतो अधिकलाभो सङ्घभत्तादि। तत्थ सकलस्स सङ्घस्स दातब्बभत्तं सङ्घभत्तं। कतिपये भिक्खू उद्दिसित्वा दातब्बभत्तं उद्देसभत्तं। निमन्तेत्वा दातब्बभत्तं निमन्तनं। सलाकं गाहापेत्वा दातब्बभत्तं सलाकभत्तं। एकस्मिं पक्खे एकदिवसं दातब्बभत्तं पक्खिकं। उपोसथे दातब्बभत्तं उपोसथिकं। पाटिपददिवसे दातब्बभत्तं पाटिपदिकं। वित्थारकथा नेसं सेनासनक्खन्धकवण्णनायं आवि भविस्सति।

    71-73.Samanantarāti anantaraṃ. Paṇṇattivītikkamaṃ karotīti sikkhāpadavītikkamaṃ karoti. Attabhāvapariharaṇatthaṃ nissīyantīti nissayā, piṇḍiyālopabhojanādikā cattāro paccayā. Tattha piṇḍiyālopabhojananti jaṅghapiṇḍiyabalena caritvā ālopamattaṃ laddhabhojanaṃ. Atirekalābhoti ‘‘piṇḍiyālopabhojanaṃ nissāyā’’ti evaṃ vuttabhikkhāhāralābhato adhikalābho saṅghabhattādi. Tattha sakalassa saṅghassa dātabbabhattaṃ saṅghabhattaṃ. Katipaye bhikkhū uddisitvā dātabbabhattaṃ uddesabhattaṃ. Nimantetvā dātabbabhattaṃ nimantanaṃ. Salākaṃ gāhāpetvā dātabbabhattaṃ salākabhattaṃ. Ekasmiṃ pakkhe ekadivasaṃ dātabbabhattaṃ pakkhikaṃ. Uposathe dātabbabhattaṃ uposathikaṃ. Pāṭipadadivase dātabbabhattaṃ pāṭipadikaṃ. Vitthārakathā nesaṃ senāsanakkhandhakavaṇṇanāyaṃ āvi bhavissati.

    विहारोति पाकारपरिच्छिन्‍नो सकलो आवासो। अड्ढयोगोति

    Vihāroti pākāraparicchinno sakalo āvāso. Aḍḍhayogoti

    दीघपासादो। गरुळसण्ठानपासादोतिपि वदन्ति। पासादोति चतुरस्सपासादो। हम्मियन्ति मुण्डच्छदनपासादो। अपरे पन भणन्ति ‘‘विहारो नाम दीघमुखपासादो, अड्ढयोगो एकपस्सच्छदनकसेनासनं , तस्स किर एकपस्से भित्ति उच्‍चतरा होति, इतरपस्से नीचा, तेन तं एकपस्सच्छदनकं होति, पासादो आयतचतुरस्सपासादो, हम्मियं मुण्डच्छदनं चन्दिकङ्गणयुत्त’’न्ति। गुहाति पब्बतगुहा। पूतिमुत्तन्ति यं किञ्‍चि मुत्तं। यथा सुवण्णवण्णोपि कायो ‘‘पूतिकायो’’ति वुच्‍चति, एवं अभिनवम्पि मुत्तं पूतिमुत्तमेव। सेसमेत्थ उत्तानत्थमेव।

    Dīghapāsādo. Garuḷasaṇṭhānapāsādotipi vadanti. Pāsādoti caturassapāsādo. Hammiyanti muṇḍacchadanapāsādo. Apare pana bhaṇanti ‘‘vihāro nāma dīghamukhapāsādo, aḍḍhayogo ekapassacchadanakasenāsanaṃ , tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassacchadanakaṃ hoti, pāsādo āyatacaturassapāsādo, hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayutta’’nti. Guhāti pabbataguhā. Pūtimuttanti yaṃ kiñci muttaṃ. Yathā suvaṇṇavaṇṇopi kāyo ‘‘pūtikāyo’’ti vuccati, evaṃ abhinavampi muttaṃ pūtimuttameva. Sesamettha uttānatthameva.

    राधब्राह्मणवत्थुकथावण्णना निट्ठिता।

    Rādhabrāhmaṇavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७. पणामितकथा • 17. Paṇāmitakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / राधब्राह्मणवत्थुकथा • Rādhabrāhmaṇavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / राधब्राह्मणवत्थुकथावण्णना • Rādhabrāhmaṇavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / राधब्राह्मणवत्थुकथावण्णना • Rādhabrāhmaṇavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / राधब्राह्मणवत्थुकथा • Rādhabrāhmaṇavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact