Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ८. नावाभिरुहनसिक्खापदवण्णना

    8. Nāvābhiruhanasikkhāpadavaṇṇanā

    १८८. अट्ठमे लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारा संविदहित्वाति अयं विसेसो ‘‘एवमिमे…पे॰… भिक्खुनीहि सद्धिं नावाय कीळन्ती’’ति इमिना ‘‘उद्धंगामिनिं वा अधोगामिनिं वा’’ति इमिना च सिद्धो।

    188. Aṭṭhame lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvāti ayaṃ viseso ‘‘evamime…pe… bhikkhunīhi saddhiṃ nāvāya kīḷantī’’ti iminā ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’ti iminā ca siddho.

    १८९. नदिया कुतो गामन्तरन्ति आह ‘‘यस्सा नदिया’’तिआदि। ‘‘तस्सा सगामकतीरपस्सेन…पे॰… अद्धयोजनगणनायाति एकेकपस्सेनेव गमनं सन्धाय वुत्तत्ता तादिसिकाय नदिया मज्झेन गच्छन्तस्स गामन्तरगणनाय अद्धयोजनगणनाय च आपत्ती’’ति वदन्ति। सब्बअट्ठकथासूतिआदिना अत्तना वुत्तमेवत्थं समत्थेति। ‘‘कीळापुरेक्खारताय भिक्खुनिया सद्धिं संविधाय नावं अभिरुहन्तस्स नदियंयेव पाचित्तियस्स वुत्तत्ता वापिसमुद्दादीसु कीळापुरेक्खारताय दुक्‍कटमेव, न पाचित्तिय’’न्ति वदन्ति। ‘‘लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारा संविदहित्वा’’ति वचनतो केचि ‘‘इमं सिक्खापदं अकुसलचित्तं लोकवज्‍ज’’न्ति वदन्ति, तं न गहेतब्बं। कीळापुरेक्खारताय हि अभिरुहित्वापि गामन्तरोक्‍कमने अद्धयोजनातिक्‍कमे वा कुसलाब्याकतचित्तसमङ्गीपि हुत्वा आपत्तिं आपज्‍जति । यदि हि सो संवेगं पटिलभित्वा अरहत्तं वा सच्छिकरेय्य, निद्दं वा ओक्‍कमेय्य, कम्मट्ठानं वा मनसि करोन्तो गच्छेय्य, कुतो तस्स अकुसलचित्तसमङ्गिता, येनिदं सिक्खापदं अकुसलचित्तं लोकवज्‍जन्ति वुच्‍चति, तस्मा पण्णत्तिवज्‍जं तिचित्तन्ति सिद्धं। सेसमेत्थ उत्तानमेव।

    189. Nadiyā kuto gāmantaranti āha ‘‘yassā nadiyā’’tiādi. ‘‘Tassā sagāmakatīrapassena…pe… addhayojanagaṇanāyāti ekekapasseneva gamanaṃ sandhāya vuttattā tādisikāya nadiyā majjhena gacchantassa gāmantaragaṇanāya addhayojanagaṇanāya ca āpattī’’ti vadanti. Sabbaaṭṭhakathāsūtiādinā attanā vuttamevatthaṃ samattheti. ‘‘Kīḷāpurekkhāratāya bhikkhuniyā saddhiṃ saṃvidhāya nāvaṃ abhiruhantassa nadiyaṃyeva pācittiyassa vuttattā vāpisamuddādīsu kīḷāpurekkhāratāya dukkaṭameva, na pācittiya’’nti vadanti. ‘‘Lokassādamittasanthavavasena kīḷāpurekkhārā saṃvidahitvā’’ti vacanato keci ‘‘imaṃ sikkhāpadaṃ akusalacittaṃ lokavajja’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvāpi gāmantarokkamane addhayojanātikkame vā kusalābyākatacittasamaṅgīpi hutvā āpattiṃ āpajjati . Yadi hi so saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto tassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ akusalacittaṃ lokavajjanti vuccati, tasmā paṇṇattivajjaṃ ticittanti siddhaṃ. Sesamettha uttānameva.

    नावाभिरुहनसिक्खापदवण्णना निट्ठिता।

    Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ओवादवग्गो • 3. Ovādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ८. नावाभिरुहनसिक्खापदवण्णना • 8. Nāvābhiruhanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ८. नावाभिरुहनसिक्खापदवण्णना • 8. Nāvābhiruhanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ८. नावाभिरुहनसिक्खापदवण्णना • 8. Nāvābhiruhanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८. नावाभिरुहनसिक्खापदं • 8. Nāvābhiruhanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact