Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    नावट्ठकथावण्णना

    Nāvaṭṭhakathāvaṇṇanā

    ९९. नावट्ठकथायं पन या बन्धना मुत्तमत्ते ठाना न चवतीति इमिना चण्डसोते बद्धनावं पटिक्खिपति। ताव दुक्‍कटन्ति ‘‘बन्धनं मोचेति, आपत्ति दुक्‍कटस्सा’’ति एवं मोचेन्तस्स पञ्‍ञत्तं दुक्‍कटं सन्धाय वुत्तं। थुल्‍लच्‍चयम्पि पाराजिकम्पि होतीति एत्थ पठमं ठाना अचावेत्वा मुत्ते थुल्‍लच्‍चयं, पठमं ठाना चावेत्वा मुत्ते पाराजिकन्ति वेदितब्बं।

    99. Nāvaṭṭhakathāyaṃ pana yā bandhanā muttamatte ṭhānā na cavatīti iminā caṇḍasote baddhanāvaṃ paṭikkhipati. Tāva dukkaṭanti ‘‘bandhanaṃ moceti, āpatti dukkaṭassā’’ti evaṃ mocentassa paññattaṃ dukkaṭaṃ sandhāya vuttaṃ. Thullaccayampi pārājikampi hotīti ettha paṭhamaṃ ṭhānā acāvetvā mutte thullaccayaṃ, paṭhamaṃ ṭhānā cāvetvā mutte pārājikanti veditabbaṃ.

    ‘‘पासे बद्धसूकरो विया’’तिआदिना वुत्तं सन्धायाह ‘‘तत्थ युत्ति पुब्बे वुत्ता एवा’’ति। विप्पनट्ठा नावाति विसमवातादीहि विनासं पत्वा उदके निमुज्‍जित्वा हेट्ठा भूमितलं अप्पत्वा मज्झे ठितं सन्धाय वदति। तेनेव ‘‘अधो वा ओपिलापेन्तस्स…पे॰… नावातलेन फुट्ठोकासं मुखवट्टिं अतिक्‍कन्तमत्ते पाराजिक’’न्ति वुत्तं। ओपिलापेन्तस्साति ओसीदापेन्तस्स। अतिक्‍कन्तमत्तेति फुट्ठोकासं अतिक्‍कन्तमत्ते। एसेव नयोति मुत्तमत्ते पाराजिकन्ति दस्सेति।

    ‘‘Pāse baddhasūkaro viyā’’tiādinā vuttaṃ sandhāyāha ‘‘tattha yutti pubbe vuttā evā’’ti. Vippanaṭṭhā nāvāti visamavātādīhi vināsaṃ patvā udake nimujjitvā heṭṭhā bhūmitalaṃ appatvā majjhe ṭhitaṃ sandhāya vadati. Teneva ‘‘adho vā opilāpentassa…pe… nāvātalena phuṭṭhokāsaṃ mukhavaṭṭiṃ atikkantamatte pārājika’’nti vuttaṃ. Opilāpentassāti osīdāpentassa. Atikkantamatteti phuṭṭhokāsaṃ atikkantamatte. Eseva nayoti muttamatte pārājikanti dasseti.

    नावाकड्ढनयोग्गमहायोत्तताय योत्तकोटितो पट्ठाय सकलम्पि ‘‘ठान’’न्ति वुत्तं।

    Nāvākaḍḍhanayoggamahāyottatāya yottakoṭito paṭṭhāya sakalampi ‘‘ṭhāna’’nti vuttaṃ.

    असतिपि वाते यथा वातं गण्हाति, तथा ठपितत्ता ‘‘वातं गण्हापेती’’ति वुत्तं। बलवा च वातो आगम्माति इमिना असति वाते अयं पयोगो कतोति दस्सेति। तेनेव ‘‘पुग्गलस्स नत्थि अवहारो’’ति वुत्तं। सति पन वाते कतो पयोगो ठानाचावनपयोगोयेवाति मातिकाउजुकरणे विय अत्थेव अवहारोति दट्ठब्बं। ठानाचावनपयोगो न होतीति सुक्खमातिकाउजुकरणे विय असति वाते कतपयोगत्ता। भण्डदेय्यं पन होतीति नावासामिकस्स भण्डदेय्यं होति।

    Asatipi vāte yathā vātaṃ gaṇhāti, tathā ṭhapitattā ‘‘vātaṃ gaṇhāpetī’’ti vuttaṃ. Balavā ca vāto āgammāti iminā asati vāte ayaṃ payogo katoti dasseti. Teneva ‘‘puggalassa natthi avahāro’’ti vuttaṃ. Sati pana vāte kato payogo ṭhānācāvanapayogoyevāti mātikāujukaraṇe viya attheva avahāroti daṭṭhabbaṃ. Ṭhānācāvanapayogo na hotīti sukkhamātikāujukaraṇe viya asati vāte katapayogattā. Bhaṇḍadeyyaṃ pana hotīti nāvāsāmikassa bhaṇḍadeyyaṃ hoti.

    नावट्ठकथावण्णना निट्ठिता।

    Nāvaṭṭhakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / नावट्ठकथावण्णना • Nāvaṭṭhakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact