Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निगमनवण्णना

    Nigamanavaṇṇanā

    २३३. इधाति इमस्मिं भिक्खुविभङ्गे। उद्दिट्ठाति इध पातिमोक्खवसेन अनोसारितत्ता चत्तारो पाराजिकाव उद्दिट्ठा कथिताति अत्थो गहेतब्बो। यदि एवं हेट्ठा थुल्‍लच्‍चयदुक्‍कटानम्पि वुत्तत्ता पाराजिकाव उद्दिट्ठाति कस्मा वुत्ताति? पाराजिकाधिकारत्ता सन्तेसुपि थुल्‍लच्‍चयदुक्‍कटेसु इध पाराजिकाव वुत्ता। येसं…पे॰… असंवासोति इममत्थं वा दीपेतुकामो तंसम्बन्धेन ‘‘उद्दिट्ठा चत्तारो पाराजिका’’ति आह। तत्थायस्मन्तेतिआदिकं पन अनुञ्‍ञातपातिमोक्खुद्देसक्‍कमोपि अयमेव, नाञ्‍ञोति दस्सनत्थं वुत्तं। भिक्खुनीनं असाधारणानि चत्तारीति उब्भजाणुमण्डलिका वज्‍जपटिच्छादिका उक्खित्तानुवत्तिका अट्ठवत्थुकाति इमानि चत्तारि भिक्खुनीनं भिक्खूहि असाधारणानि नाम। एतेसु उब्भजाणुमण्डलिका नाम या कायसंसग्गरागेन अवस्सुता तेनेव रागेन अवस्सुतस्स मनुस्सपुरिसस्स अक्खकानं अधो जाणुमण्डलानं कप्परानञ्‍च उपरि येन केनचि सरीरावयवेन आमसनादिं सादियति, तस्सा अधिवचनं। या पन भिक्खुनी अञ्‍ञिस्सा भिक्खुनिया पाराजिकसङ्खातं वज्‍जं जानं पटिच्छादेति, सा वज्‍जपटिच्छादिका नाम। समग्गेन पन सङ्घेन उक्खित्तं भिक्खुं या भिक्खुनी यंदिट्ठिको सो होति, तस्सा दिट्ठिया गहणवसेन अनुवत्तति, सा उक्खित्तानुवत्तिका नाम। या पन कायसंसग्गरागेन तिन्ता तथाविधस्सेव पुरिसस्स हत्थग्गहणं वा सङ्घाटिकण्णग्गहणं वा सादियति, कायसंसग्गसङ्खातस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स हत्थपासे सन्तिट्ठति वा, तत्थ ठत्वा सल्‍लपति वा, सङ्केतं वा गच्छति, पुरिसस्स आगमनं वा सादियति, केनचि वा पटिच्छन्‍नोकासं पविसति, हत्थपासे वा ठत्वा कायं उपसंहरति, अयं अट्ठवत्थुका नामाति वेदितब्बं।

    233.Idhāti imasmiṃ bhikkhuvibhaṅge. Uddiṭṭhāti idha pātimokkhavasena anosāritattā cattāro pārājikāva uddiṭṭhā kathitāti attho gahetabbo. Yadi evaṃ heṭṭhā thullaccayadukkaṭānampi vuttattā pārājikāva uddiṭṭhāti kasmā vuttāti? Pārājikādhikārattā santesupi thullaccayadukkaṭesu idha pārājikāva vuttā. Yesaṃ…pe… asaṃvāsoti imamatthaṃ vā dīpetukāmo taṃsambandhena ‘‘uddiṭṭhā cattāro pārājikā’’ti āha. Tatthāyasmantetiādikaṃ pana anuññātapātimokkhuddesakkamopi ayameva, nāññoti dassanatthaṃ vuttaṃ. Bhikkhunīnaṃ asādhāraṇāni cattārīti ubbhajāṇumaṇḍalikā vajjapaṭicchādikā ukkhittānuvattikā aṭṭhavatthukāti imāni cattāri bhikkhunīnaṃ bhikkhūhi asādhāraṇāni nāma. Etesu ubbhajāṇumaṇḍalikā nāma yā kāyasaṃsaggarāgena avassutā teneva rāgena avassutassa manussapurisassa akkhakānaṃ adho jāṇumaṇḍalānaṃ kapparānañca upari yena kenaci sarīrāvayavena āmasanādiṃ sādiyati, tassā adhivacanaṃ. Yā pana bhikkhunī aññissā bhikkhuniyā pārājikasaṅkhātaṃ vajjaṃ jānaṃ paṭicchādeti, sā vajjapaṭicchādikā nāma. Samaggena pana saṅghena ukkhittaṃ bhikkhuṃ yā bhikkhunī yaṃdiṭṭhiko so hoti, tassā diṭṭhiyā gahaṇavasena anuvattati, sā ukkhittānuvattikā nāma. Yā pana kāyasaṃsaggarāgena tintā tathāvidhasseva purisassa hatthaggahaṇaṃ vā saṅghāṭikaṇṇaggahaṇaṃ vā sādiyati, kāyasaṃsaggasaṅkhātassa asaddhammassa paṭisevanatthāya purisassa hatthapāse santiṭṭhati vā, tattha ṭhatvā sallapati vā, saṅketaṃ vā gacchati, purisassa āgamanaṃ vā sādiyati, kenaci vā paṭicchannokāsaṃ pavisati, hatthapāse vā ṭhatvā kāyaṃ upasaṃharati, ayaṃ aṭṭhavatthukā nāmāti veditabbaṃ.

    वत्थुविपन्‍नाति पब्बज्‍जुपसम्पदाय अवत्थुभावतो वत्थुविपन्‍ना। नेसञ्हि ‘‘न, भिक्खवे, पण्डको पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्‍कटस्सा’’तिआदिना पब्बज्‍जा उपसम्पदा च पटिक्खित्ता। तस्मा ते भिक्खुभावाय अभब्बत्ता पाराजिकापन्‍नसदिसताय ‘‘पाराजिका’’ति वुत्ता। तब्भावभाविताय भिक्खुभावो वसति एत्थाति वत्थु, पुग्गलानं भिक्खुभावारहता। सा पन पब्बज्‍जक्खन्धकागतसब्बदोसविरहितसम्पत्तियुत्तता। तं विपन्‍नं पण्डकभावादियोगेन येसं ते वत्थुविपन्‍नाअहेतुकपटिसन्धिकाति इमिना तेसं विपाकावरणेन समन्‍नागतभावं दस्सेन्तो मग्गावरणे कारणमाह। पाराजिकापन्‍नसदिसत्ता पाराजिका। थेय्यसंवासकादिकम्मं मातुघातादिकं विय आनन्तरियं न होतीति आह ‘‘इमेसं तिण्णं सग्गो अवारितो’’ति।

    Vatthuvipannāti pabbajjupasampadāya avatthubhāvato vatthuvipannā. Nesañhi ‘‘na, bhikkhave, paṇḍako pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’tiādinā pabbajjā upasampadā ca paṭikkhittā. Tasmā te bhikkhubhāvāya abhabbattā pārājikāpannasadisatāya ‘‘pārājikā’’ti vuttā. Tabbhāvabhāvitāya bhikkhubhāvo vasati etthāti vatthu, puggalānaṃ bhikkhubhāvārahatā. Sā pana pabbajjakkhandhakāgatasabbadosavirahitasampattiyuttatā. Taṃ vipannaṃ paṇḍakabhāvādiyogena yesaṃ te vatthuvipannā. Ahetukapaṭisandhikāti iminā tesaṃ vipākāvaraṇena samannāgatabhāvaṃ dassento maggāvaraṇe kāraṇamāha. Pārājikāpannasadisattā pārājikā. Theyyasaṃvāsakādikammaṃ mātughātādikaṃ viya ānantariyaṃ na hotīti āha ‘‘imesaṃ tiṇṇaṃ saggo avārito’’ti.

    दीघताय लम्बमानं अङ्गजातमेतस्साति लम्बी। सो एत्तावता न पाराजिको, अथ खो यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं मुखे वा वच्‍चमग्गे वा पवेसेति, तदा पाराजिको होति। मुदु पिट्ठि एतस्साति मुदुपिट्ठिको, कतपरिकम्माय मुदुकाय पिट्ठिया समन्‍नागतो। सोपि यदा अनभिरतिया पीळितो अत्तनो अङ्गजातं अत्तनो मुखवच्‍चमग्गेसु अञ्‍ञतरं पवेसेति, तदा पाराजिको होति। परस्स अङ्गजातं अत्तनो मुखेन गण्हातीति यो अनभिरतिया पीळितो परस्स सुत्तस्स वा पमत्तस्स वा अङ्गजातं अत्तनो मुखेन गण्हाति। परस्स अङ्गजाते अभिनिसीदतीति यो अनभिरतिया पीळितो परस्स अङ्गजातं कम्मनियं दिस्वा अत्तनो वच्‍चमग्गेन तस्सूपरि निसीदति, तं अत्तनो वच्‍चमग्गं पवेसेतीति अत्थो।

    Dīghatāya lambamānaṃ aṅgajātametassāti lambī. So ettāvatā na pārājiko, atha kho yadā anabhiratiyā pīḷito attano aṅgajātaṃ mukhe vā vaccamagge vā paveseti, tadā pārājiko hoti. Mudu piṭṭhi etassāti mudupiṭṭhiko, kataparikammāya mudukāya piṭṭhiyā samannāgato. Sopi yadā anabhiratiyā pīḷito attano aṅgajātaṃ attano mukhavaccamaggesu aññataraṃ paveseti, tadā pārājiko hoti. Parassa aṅgajātaṃ attano mukhena gaṇhātīti yo anabhiratiyā pīḷito parassa suttassa vā pamattassa vā aṅgajātaṃ attano mukhena gaṇhāti. Parassa aṅgajāte abhinisīdatīti yo anabhiratiyā pīḷito parassa aṅgajātaṃ kammaniyaṃ disvā attano vaccamaggena tassūpari nisīdati, taṃ attano vaccamaggaṃ pavesetīti attho.

    एत्थाह – मातुघातकपितुघातकअरहन्तघातका ततियपाराजिकं आपन्‍ना, भिक्खुनीदूसको लम्बीआदयो चत्तारो पठमपाराजिकं आपन्‍ना एवाति कथं चतुवीसतीति? वुच्‍चते – मातुघातकादयो हि चत्तारो इध अनुपसम्पन्‍ना एव अधिप्पेता, लम्बीआदयो चत्तारो किञ्‍चापि पठमपाराजिकेन सङ्गहिता, यस्मा पन एतेन परियायेन मेथुनं धम्मं अप्पटिसेविनो होन्ति, तस्मा विसुं वुत्ताति। एतेन परियायेनाति उभिन्‍नं रागपरियुट्ठानसङ्खातेन परियायेन। दुतियविकप्पे कच्‍चित्थाति एत्थ कच्‍चि अत्थाति पदच्छेदो वेदितब्बो।

    Etthāha – mātughātakapitughātakaarahantaghātakā tatiyapārājikaṃ āpannā, bhikkhunīdūsako lambīādayo cattāro paṭhamapārājikaṃ āpannā evāti kathaṃ catuvīsatīti? Vuccate – mātughātakādayo hi cattāro idha anupasampannā eva adhippetā, lambīādayo cattāro kiñcāpi paṭhamapārājikena saṅgahitā, yasmā pana etena pariyāyena methunaṃ dhammaṃ appaṭisevino honti, tasmā visuṃ vuttāti. Etena pariyāyenāti ubhinnaṃ rāgapariyuṭṭhānasaṅkhātena pariyāyena. Dutiyavikappe kaccitthāti ettha kacci atthāti padacchedo veditabbo.

    निगमनवण्णना निट्ठिता।

    Nigamanavaṇṇanā niṭṭhitā.

    इति समन्तपासादिकाय विनयसंवण्णनाय सारत्थदीपनियं

    Iti samantapāsādikāya vinayasaṃvaṇṇanāya sāratthadīpaniyaṃ

    चतुत्थपाराजिकवण्णना निट्ठिता।

    Catutthapārājikavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. चतुत्थपाराजिकं • 4. Catutthapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / निगमनवण्णना • Nigamanavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / निगमनवण्णना • Nigamanavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact