Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. सङ्घादिसेसकण्डं

    2. Saṅghādisesakaṇḍaṃ

    १. सुक्‍कविस्सट्ठिसिक्खापदवण्णना

    1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

    इदानि पाराजिकसंवण्णनासमनन्तरा या तेरसकादिसंवण्णना समारद्धा, तस्सापि –

    Idāni pārājikasaṃvaṇṇanāsamanantarā yā terasakādisaṃvaṇṇanā samāraddhā, tassāpi –

    अनाकुला असन्देहा, परिपुण्णविनिच्छया।

    Anākulā asandehā, paripuṇṇavinicchayā;

    अत्थब्यञ्‍जनसम्पन्‍ना, होति सारत्थदीपनी

    Atthabyañjanasampannā, hoti sāratthadīpanī.

    तेरसकस्साति तेरस सिक्खापदानि परिमाणानि अस्स कण्डस्साति तेरसकं, तस्स तेरसकस्स कण्डस्साति अत्थो।

    Terasakassāti terasa sikkhāpadāni parimāṇāni assa kaṇḍassāti terasakaṃ, tassa terasakassa kaṇḍassāti attho.

    २३४. अनभिरतोति अञ्‍ञत्थ गिहिभावं पत्थयमानो वुच्‍चति, इध पन कामरागवसेन उक्‍कण्ठितताय विक्खित्तचित्तताय समन्‍नागतो अधिप्पेतोति आह विक्खित्तचित्तोतिआदि।

    234.Anabhiratoti aññattha gihibhāvaṃ patthayamāno vuccati, idha pana kāmarāgavasena ukkaṇṭhitatāya vikkhittacittatāya samannāgato adhippetoti āha vikkhittacittotiādi.

    २३६-२३७. सञ्‍चेतनिकाति एत्थ सं-सद्दो विज्‍जमानत्थताय सात्थकोति दस्सेन्तो आह संविज्‍जति चेतना अस्साति। तत्थ चेतनाति वीतिक्‍कमवसप्पवत्ता पुब्बभागचेतना। अस्साति सुक्‍कविस्सट्ठिया। इमस्मिं विकप्पे इक-सद्दस्स विसुं अत्थो नत्थीति आह सञ्‍चेतनाव सञ्‍चेतनिकाति। इदानि सं-सद्दस्स अत्थं अनपेक्खित्वा इक-सद्दोव अस्सत्थिअत्थं पकासेतीति दस्सेन्तो सञ्‍चेतना वा अस्सा अत्थीति सञ्‍चेतनिकाति दुतियविकप्पमाह। संविज्‍जति चेतना अस्साति पदभाजने वत्तब्बे ब्यञ्‍जने आदरं अकत्वा जानन्तोतिआदि वुत्तं। उपक्‍कमामीति जानन्तोति मोचनत्थं उपक्‍कमामीति जानन्तो।

    236-237.Sañcetanikāti ettha saṃ-saddo vijjamānatthatāya sātthakoti dassento āha saṃvijjati cetanā assāti. Tattha cetanāti vītikkamavasappavattā pubbabhāgacetanā. Assāti sukkavissaṭṭhiyā. Imasmiṃ vikappe ika-saddassa visuṃ attho natthīti āha sañcetanāva sañcetanikāti. Idāni saṃ-saddassa atthaṃ anapekkhitvā ika-saddova assatthiatthaṃ pakāsetīti dassento sañcetanā vā assā atthīti sañcetanikāti dutiyavikappamāha. Saṃvijjati cetanā assāti padabhājane vattabbe byañjane ādaraṃ akatvā jānantotiādi vuttaṃ. Upakkamāmīti jānantoti mocanatthaṃ upakkamāmīti jānanto.

    आसयभेदतोति पित्तादिआसयभेदतो। बुद्धपच्‍चेकबुद्धानम्पि हि रञ्‍ञोपि चक्‍कवत्तिस्स पित्तसेम्हपुब्बलोहितासयेसु चतूसु अञ्‍ञतरो आसयो होतियेव, मन्दपञ्‍ञानं पन चत्तारोपि आसया होन्ति। धातुनानत्ततोति पथवीधातुआदीनं चतुन्‍नं धातूनं, चक्खादीनं वा अट्ठारसन्‍नं धातूनं, रससोणितादीनं वा धातूनं नानत्ततो।

    Āsayabhedatoti pittādiāsayabhedato. Buddhapaccekabuddhānampi hi raññopi cakkavattissa pittasemhapubbalohitāsayesu catūsu aññataro āsayo hotiyeva, mandapaññānaṃ pana cattāropi āsayā honti. Dhātunānattatoti pathavīdhātuādīnaṃ catunnaṃ dhātūnaṃ, cakkhādīnaṃ vā aṭṭhārasannaṃ dhātūnaṃ, rasasoṇitādīnaṃ vā dhātūnaṃ nānattato.

    वत्थिसीसन्ति वत्थिपुटस्स अब्भन्तरे मत्थकपस्सं। ‘‘राग…पे॰… असक्‍कोन्तो’’ति रागपरियुट्ठानं सन्धाय वुत्तं। राजा पन ‘‘सम्भवस्स सकलकायो ठान’’न्ति सुतपुब्बत्ता वीमंसनत्थं एवमकासीति वदन्ति। दकसोतन्ति मुत्तमग्गं, अङ्गजातप्पदेसन्ति वुत्तं होति। दकसोतोरोहणतो पट्ठाय पन उपादिन्‍नतो विनिमुत्तताय सम्भवे उतुसमुट्ठानमेव रूपं अवसिस्सति, सेसं तिसमुट्ठानं नत्थीति वेदितब्बं। आपोधातुया सन्तानवसेन पवत्तमानाय अवत्थाविसेसो सम्भवो, सो चतुसमुट्ठानिको अट्ठकथायं चतुसमुट्ठानिकेसु सम्भवस्स वुत्तत्ता। सो पन सोळसवस्सकाले उप्पज्‍जति, तस्स रागवसेन ठानाचावनं होतीति वदन्ति, तस्मा यं वुत्तं कथावत्थुअट्ठकथायं ‘‘सुक्‍कविस्सट्ठि नाम रागसमुट्ठाना होती’’ति, तं सम्भवस्स ठानाचावनं सन्धाय वुत्तन्ति वेदितब्बं, न पन सम्भवो चित्तसमुट्ठानोयेवाति दीपेतुं, तेनेव तत्थ विस्सट्ठिग्गहणं कतं। ‘‘खीणासवानं पन ब्रह्मानञ्‍च सम्भवो नत्थी’’ति आचरियधम्मपालत्थेरेन वुत्तं, तस्मा यं वुत्तं कथावत्थुअट्ठकथायं (कथा॰ अट्ठ॰ ३०७) ‘‘तासं देवतानं सुक्‍कविस्सट्ठि नाम नत्थी’’ति, तम्पि ठानाचावनं सन्धाय वुत्तन्ति गहेतब्बं, न पन देवतानं सब्बसो सम्भवस्स अभावं सन्धाय। छन्‍नम्पि पन कामावचरदेवतानं कामा पाकतिकायेव। मनुस्सा विय हि ते द्वयंद्वयसमापत्तिवसेनेव मेथुनं पटिसेवन्ति, केवलं पन निस्सन्दाभावो तेसं वत्तब्बो। तङ्खणिकपरिळाहवूपसमावहं सम्फस्ससुखमेव हि तेसं कामकिच्‍चं। केचि पन ‘‘चातुमहाराजिकतावतिंसानंयेव द्वयंद्वयसमापत्तिया कामकिच्‍चं इज्झति, यामानं अञ्‍ञमञ्‍ञं आलिङ्गनमत्तेन, तुसितानं हत्थामसनमत्तेन, निम्मानरतीनं हसितमत्तेन, परनिम्मितवसवत्तीनं ओलोकितमत्तेन कामकिच्‍चं इज्झती’’ति वदन्ति, तं अट्ठकथायं पटिक्खित्तं तादिसस्स कामेसु विरज्‍जनस्स तेसु अभावतो कामानञ्‍च उत्तरुत्तरि पणीततरपणीततमभावतो।

    Vatthisīsanti vatthipuṭassa abbhantare matthakapassaṃ. ‘‘Rāga…pe… asakkonto’’ti rāgapariyuṭṭhānaṃ sandhāya vuttaṃ. Rājā pana ‘‘sambhavassa sakalakāyo ṭhāna’’nti sutapubbattā vīmaṃsanatthaṃ evamakāsīti vadanti. Dakasotanti muttamaggaṃ, aṅgajātappadesanti vuttaṃ hoti. Dakasotorohaṇato paṭṭhāya pana upādinnato vinimuttatāya sambhave utusamuṭṭhānameva rūpaṃ avasissati, sesaṃ tisamuṭṭhānaṃ natthīti veditabbaṃ. Āpodhātuyā santānavasena pavattamānāya avatthāviseso sambhavo, so catusamuṭṭhāniko aṭṭhakathāyaṃ catusamuṭṭhānikesu sambhavassa vuttattā. So pana soḷasavassakāle uppajjati, tassa rāgavasena ṭhānācāvanaṃ hotīti vadanti, tasmā yaṃ vuttaṃ kathāvatthuaṭṭhakathāyaṃ ‘‘sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī’’ti, taṃ sambhavassa ṭhānācāvanaṃ sandhāya vuttanti veditabbaṃ, na pana sambhavo cittasamuṭṭhānoyevāti dīpetuṃ, teneva tattha vissaṭṭhiggahaṇaṃ kataṃ. ‘‘Khīṇāsavānaṃ pana brahmānañca sambhavo natthī’’ti ācariyadhammapālattherena vuttaṃ, tasmā yaṃ vuttaṃ kathāvatthuaṭṭhakathāyaṃ (kathā. aṭṭha. 307) ‘‘tāsaṃ devatānaṃ sukkavissaṭṭhi nāma natthī’’ti, tampi ṭhānācāvanaṃ sandhāya vuttanti gahetabbaṃ, na pana devatānaṃ sabbaso sambhavassa abhāvaṃ sandhāya. Channampi pana kāmāvacaradevatānaṃ kāmā pākatikāyeva. Manussā viya hi te dvayaṃdvayasamāpattivaseneva methunaṃ paṭisevanti, kevalaṃ pana nissandābhāvo tesaṃ vattabbo. Taṅkhaṇikapariḷāhavūpasamāvahaṃ samphassasukhameva hi tesaṃ kāmakiccaṃ. Keci pana ‘‘cātumahārājikatāvatiṃsānaṃyeva dvayaṃdvayasamāpattiyā kāmakiccaṃ ijjhati, yāmānaṃ aññamaññaṃ āliṅganamattena, tusitānaṃ hatthāmasanamattena, nimmānaratīnaṃ hasitamattena, paranimmitavasavattīnaṃ olokitamattena kāmakiccaṃ ijjhatī’’ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ tādisassa kāmesu virajjanassa tesu abhāvato kāmānañca uttaruttari paṇītatarapaṇītatamabhāvato.

    तथेवाति ‘‘मोचनस्सादेन निमित्ते उपक्‍कमतो’’तिआदिं अतिदिसति। ‘‘विस्सट्ठीति ठानतो चावना वुच्‍चती’’ति वुत्तत्ता दकसोतं ओतिण्णमत्तेति कस्मा वुत्तन्ति आह दकसोतोरोहणञ्‍चेत्थातिआदि। एत्थाति तीसुपि वादेसु। अधिवासेत्वाति निमित्ते उपक्‍कमित्वा पुन विप्पटिसारे उप्पन्‍ने अधिवासेत्वा। अन्तरा निवारेतुन्ति ठानतो चुतं दकसोतं ओतरितुं अदत्वा अन्तरा निवारेतुं। तेनाह – ठाना चुतञ्हि अवस्सं दकसोतं ओतरतीति । ठानाचावनमत्तेनेवाति दकसोतं अनोतिण्णेपीति अधिप्पायो। एत्थ च ‘‘सकलो कायो ठान’’न्ति वादे ठानाचावनं वदन्तेन सकलसरीरतो चुतस्सपि दकसोतोरोहणतो पुब्बे अप्पमत्तकस्स अन्तराळस्स सम्भवतो वुत्तं। सकलसरीरे वा तस्मिं तस्मिं पदेसे ठितस्स ठाना चुतं सन्धाय ‘‘ठानाचावनमत्तेनेवा’’ति वुत्तं। निमित्ते उपक्‍कमन्तस्सेवाति मोचनस्सादेन उपक्‍कमन्तस्स। हत्थपरिकम्मादीसु सतिपि मोचनस्सादे निमित्ते उपक्‍कमाभावतो नत्थि आपत्तीति आह ‘‘हत्तपरिकम्म…पे॰… अनापत्ती’’ति। अयं सब्बाचरियसाधारणविनिच्छयोति ‘‘दकसोतोरोहणञ्‍चेत्था’’तिआदिना वुत्तो तिण्णम्पि आचरियानं साधारणो विनिच्छयो।

    Tathevāti ‘‘mocanassādena nimitte upakkamato’’tiādiṃ atidisati. ‘‘Vissaṭṭhīti ṭhānato cāvanā vuccatī’’ti vuttattā dakasotaṃ otiṇṇamatteti kasmā vuttanti āha dakasotorohaṇañcetthātiādi. Etthāti tīsupi vādesu. Adhivāsetvāti nimitte upakkamitvā puna vippaṭisāre uppanne adhivāsetvā. Antarā nivāretunti ṭhānato cutaṃ dakasotaṃ otarituṃ adatvā antarā nivāretuṃ. Tenāha – ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti . Ṭhānācāvanamattenevāti dakasotaṃ anotiṇṇepīti adhippāyo. Ettha ca ‘‘sakalo kāyo ṭhāna’’nti vāde ṭhānācāvanaṃ vadantena sakalasarīrato cutassapi dakasotorohaṇato pubbe appamattakassa antarāḷassa sambhavato vuttaṃ. Sakalasarīre vā tasmiṃ tasmiṃ padese ṭhitassa ṭhānā cutaṃ sandhāya ‘‘ṭhānācāvanamattenevā’’ti vuttaṃ. Nimitte upakkamantassevāti mocanassādena upakkamantassa. Hatthaparikammādīsu satipi mocanassāde nimitte upakkamābhāvato natthi āpattīti āha ‘‘hattaparikamma…pe… anāpattī’’ti. Ayaṃ sabbācariyasādhāraṇavinicchayoti ‘‘dakasotorohaṇañcetthā’’tiādinā vutto tiṇṇampi ācariyānaṃ sādhāraṇo vinicchayo.

    खोभकरणपच्‍चयो नाम विसभागभेसज्‍जसेनासनाहारादिपच्‍चयो। अत्थकामताय वा अनत्थकामताय वाति पसन्‍ना अत्थकामताय, कुद्धा अनत्थकामताय। अत्थाय वा अनत्थाय वाति सभावतो भवितब्बाय अत्थाय वा अनत्थाय वा। उपसंहरन्तीति अत्तनो देवानुभावेन उपनेन्ति। बोधिसत्तमाता विय पुत्तपटिलाभनिमित्तन्ति तदा किर पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धादिविभूतिसम्पन्‍नं नक्खत्तकीळं अनुभवमाना बोधिसत्तमाता सत्तमे दिवसे पातोव उट्ठाय गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्‍जित्वा उपोसथङ्गानि अधिट्ठाय सिरिगब्भं पविसित्वा सिरिसयने निपन्‍ना निद्दं ओक्‍कममाना इमं सुपिनं अद्दस – चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा न्हापेत्वा दिब्बवत्थं निवासेत्वा दिब्बगन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धित्वा ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो सीसं कत्वा निपज्‍जापेसुं। अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपस्सं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि। इमं सुपिनं सन्धाय एतं वुत्तं ‘‘बोधिसत्तमाता विय पुत्तपटिलाभनिमित्त’’न्ति।

    Khobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Atthakāmatāya vā anatthakāmatāya vāti pasannā atthakāmatāya, kuddhā anatthakāmatāya. Atthāya vā anatthāya vāti sabhāvato bhavitabbāya atthāya vā anatthāya vā. Upasaṃharantīti attano devānubhāvena upanenti. Bodhisattamātā viya puttapaṭilābhanimittanti tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nhāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Imaṃ supinaṃ sandhāya etaṃ vuttaṃ ‘‘bodhisattamātā viya puttapaṭilābhanimitta’’nti.

    पञ्‍च महासुपिनेति (अ॰ नि॰ अट्ठ॰ ३.५.१९६) महन्तेहि पुरिसेहि पस्सितब्बतो महन्तानञ्‍च अत्थानं निमित्तभावतो महासुपिने। ते पन पञ्‍च महासुपिने नेव लोकियमहाजनो पस्सति, न महाराजानो, न चक्‍कवत्तिराजानो, न अग्गसावका, न पच्‍चेकबुद्धा, न सम्मासम्बुद्धा, एको सब्बञ्‍ञुबोधिसत्तोयेव पस्सति। तेन वुत्तं ‘‘बोधिसत्तो विय पञ्‍च महासुपिने’’ति। अम्हाकञ्‍च पन बोधिसत्तो कदा ते सुपिने पस्सीति? ‘‘स्वे बुद्धो भविस्सामी’’ति चातुद्दसियं पक्खस्स रत्तिविभायनकाले पस्सि। कालवसेन हि दिवा दिट्ठो सुपिनो न समेति, तथा पठमयामे मज्झिमयामे च। पच्छिमयामे बलवपच्‍चूसे पन असितपीतसायिते सम्मापरिणामगते कायस्मिं ओजाय पतिट्ठिताय अरुणे उग्गच्छमाने दिट्ठसुपिनो समेति। इट्ठनिमित्तं सुपिनं पस्सन्तो इट्ठं पटिलभति, अनिट्ठनिमित्तं पस्सन्तो अनिट्ठं, तस्मा बोधिसत्तोपि सुपिनं पस्सन्तो रत्तिविभायनकाले पस्सि।

    Pañcamahāsupineti (a. ni. aṭṭha. 3.5.196) mahantehi purisehi passitabbato mahantānañca atthānaṃ nimittabhāvato mahāsupine. Te pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Tena vuttaṃ ‘‘bodhisatto viya pañca mahāsupine’’ti. Amhākañca pana bodhisatto kadā te supine passīti? ‘‘Sve buddho bhavissāmī’’ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Kālavasena hi divā diṭṭho supino na sameti, tathā paṭhamayāme majjhimayāme ca. Pacchimayāme balavapaccūse pana asitapītasāyite sammāpariṇāmagate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāne diṭṭhasupino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ, tasmā bodhisattopi supinaṃ passanto rattivibhāyanakāle passi.

    के पन ते पञ्‍च महासुपिनाति? तथागतस्स अरहतो सम्मासम्बुद्धस्स पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो पञ्‍च महासुपिना पातुरहेसुं (अ॰ नि॰ ५.१९६) – अयं महापथवी महासयनं अहोसि, हिमवा पब्बतराजा बिम्बोहनं अहोसि, पुरत्थिमे समुद्दे वामहत्थो ओहितो अहोसि, पच्छिमे समुद्दे दक्खिणहत्थो ओहितो अहोसि, दक्खिणसमुद्दे उभो पादा ओहिता अहेसुं, अयं पठमो महासुपिनो पातुरहोसि।

    Ke pana te pañca mahāsupināti? Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṃ (a. ni. 5.196) – ayaṃ mahāpathavī mahāsayanaṃ ahosi, himavā pabbatarājā bimbohanaṃ ahosi, puratthime samudde vāmahattho ohito ahosi, pacchime samudde dakkhiṇahattho ohito ahosi, dakkhiṇasamudde ubho pādā ohitā ahesuṃ, ayaṃ paṭhamo mahāsupino pāturahosi.

    पुन चपरं दब्बतिणसङ्खाता तिरिया नाम तिणजाति नङ्गलमत्तेन रत्तदण्डेन नाभितो उग्गन्त्वा तस्स पस्सन्तस्सेव विदत्थिमत्तं रतनमत्तं ब्याममत्तं यट्ठिमत्तं गावुतमत्तं अड्ढयोजनमत्तं योजनमत्तन्ति एवं उग्गन्त्वा अनेकयोजनसहस्सं नभं आहच्‍च ठिता अहोसि, अयं दुतियो महासुपिनो पातुरहोसि।

    Puna caparaṃ dabbatiṇasaṅkhātā tiriyā nāma tiṇajāti naṅgalamattena rattadaṇḍena nābhito uggantvā tassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi, ayaṃ dutiyo mahāsupino pāturahosi.

    पुन चपरं सेता किमी कण्हसीसा पादेहि उस्सक्‍कित्वा याव जाणुमण्डला पटिच्छादेसुं, अयं ततियो महासुपिनो पातुरहोसि।

    Puna caparaṃ setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṃ, ayaṃ tatiyo mahāsupino pāturahosi.

    पुन चपरं चत्तारो सकुणा नानावण्णा चतूहि दिसाहि आगन्त्वा पादमूले निपतित्वा सब्बसेता सम्पज्‍जिंसु, अयं चतुत्थो महासुपिनो पातुरहोसि।

    Puna caparaṃ cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu, ayaṃ catuttho mahāsupino pāturahosi.

    पुन चपरं बोधिसत्तो महतो मीळ्हपब्बतस्स उपरूपरि चङ्कमति अलिप्पमानो मीळ्हेन, अयं पञ्‍चमो महासुपिनो पातुरहोसि। इमे पञ्‍च महासुपिना।

    Puna caparaṃ bodhisatto mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena, ayaṃ pañcamo mahāsupino pāturahosi. Ime pañca mahāsupinā.

    तत्थ पठमो अनुत्तराय सम्मासम्बोधिया पुब्बनिमित्तं, दुतियो अरियस्स अट्ठङ्गिकस्स मग्गस्स देवमनुस्सेसु सुप्पकासितभावस्स पुब्बनिमित्तं, ततियो बहूनं ओदातवसनानं गिहीनं भगवन्तं उपसङ्कमित्वा सरणगमनस्स पुब्बनिमित्तं, चतुत्थो खत्तियादीनं चतुन्‍नं वण्णानं तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बजित्वा अनुत्तरविमुत्तिसच्छिकिरियाय पुब्बनिमित्तं, पञ्‍चमो चतुन्‍नं पच्‍चयानं लाभिताय तेसु च अनुपलित्तभावस्स पुब्बनिमित्तं।

    Tattha paṭhamo anuttarāya sammāsambodhiyā pubbanimittaṃ, dutiyo ariyassa aṭṭhaṅgikassa maggassa devamanussesu suppakāsitabhāvassa pubbanimittaṃ, tatiyo bahūnaṃ odātavasanānaṃ gihīnaṃ bhagavantaṃ upasaṅkamitvā saraṇagamanassa pubbanimittaṃ, catuttho khattiyādīnaṃ catunnaṃ vaṇṇānaṃ tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaravimuttisacchikiriyāya pubbanimittaṃ, pañcamo catunnaṃ paccayānaṃ lābhitāya tesu ca anupalittabhāvassa pubbanimittaṃ.

    अपिच यं सो चक्‍कवाळमहापथविं सिरिसयनभूतं अद्दस, तं बुद्धभावस्स पुब्बनिमित्तं। यं हिमवन्तं पब्बतराजानं बिम्बोहनं अद्दस, तं सब्बञ्‍ञुतञ्‍ञाणबिम्बोहनस्स पुब्बनिमित्तं। यं चत्तारो हत्थपादे समुद्दस्स उपरूपरिभागेन गन्त्वा चक्‍कवाळमत्थके ठिते अद्दस, तं धम्मचक्‍कस्स अप्पटिवत्तियभावे पुब्बनिमित्तं। यं अत्तानं उत्तानकं निपन्‍नं अद्दस, तं तीसु भवेसु अवकुज्‍जानं सत्तानं उत्तानमुखभावस्स पुब्बनिमित्तं। यं अक्खीनि उम्मीलेत्वा पस्सन्तो विय अहोसि, तं दिब्बचक्खुपटिलाभस्स पुब्बनिमित्तं। यं याव भवग्गा एकालोकं अहोसि, तं अनावरणञाणस्स पुब्बनिमित्तं। सेसं वुत्तनयमेव। इति तंतंविसेसाधिगमनिमित्तभूते पञ्‍च महासुपिने पस्सि। तेन वुत्तं ‘‘बोधिसत्तो विय पञ्‍च महासुपिने’’ति।

    Apica yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantaṃ pabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutaññāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde samuddassa uparūparibhāgena gantvā cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ vuttanayameva. Iti taṃtaṃvisesādhigamanimittabhūte pañca mahāsupine passi. Tena vuttaṃ ‘‘bodhisatto viya pañca mahāsupine’’ti.

    कोसलराजा विय सोळस सुपिनेति –

    Kosalarājā viya soḷasa supineti –

    ‘‘उसभा रुक्खा गावियो गवा च,

    ‘‘Usabhā rukkhā gāviyo gavā ca,

    अस्सो कंसो सिङ्गाली च कुम्भो।

    Asso kaṃso siṅgālī ca kumbho;

    पोक्खरणी च अपाकचन्दनं,

    Pokkharaṇī ca apākacandanaṃ,

    लाबूनि सीदन्ति सिला प्‍लवन्ति॥

    Lābūni sīdanti silā plavanti.

    ‘‘मण्डूकियो कण्हसप्पे गिलन्ति,

    ‘‘Maṇḍūkiyo kaṇhasappe gilanti,

    काकं सुवण्णा परिवारयन्ति।

    Kākaṃ suvaṇṇā parivārayanti;

    तसा वका एळकानं भया ही’’ति॥ (जा॰ १.१.७७) –

    Tasā vakā eḷakānaṃ bhayā hī’’ti. (jā. 1.1.77) –

    इमे सोळस सुपिने पस्सन्तो कोसलराजा विय।

    Ime soḷasa supine passanto kosalarājā viya.

    . एकदिवसं किर कोसलराजा रत्तिं निद्दूपगतो पच्छिमयामे सोळस सुपिने पस्सि (जा॰ अट्ठ॰ १.१.महासुपिनजातकवण्णना)। तत्थ चत्तारो अञ्‍जनवण्णा काळउसभा ‘‘युज्झिस्सामा’’ति चतूहि दिसाहि राजङ्गणं आगन्त्वा ‘‘उसभयुद्धं पस्सिस्सामा’’ति महाजने सन्‍निपतिते युज्झनाकारं दस्सेत्वा नदित्वा गज्‍जित्वा अयुज्झित्वाव पटिक्‍कन्ता। इमं पठमं सुपिनं अद्दस।

    1. Ekadivasaṃ kira kosalarājā rattiṃ niddūpagato pacchimayāme soḷasa supine passi (jā. aṭṭha. 1.1.mahāsupinajātakavaṇṇanā). Tattha cattāro añjanavaṇṇā kāḷausabhā ‘‘yujjhissāmā’’ti catūhi disāhi rājaṅgaṇaṃ āgantvā ‘‘usabhayuddhaṃ passissāmā’’ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasa.

    . खुद्दका रुक्खा चेव गच्छा च पथविं भिन्दित्वा विदत्थिमत्तम्पि रतनमत्तम्पि अनुग्गन्त्वाव पुप्फन्ति चेव फलन्ति च। इमं दुतियं अद्दस।

    2. Khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasa.

    . गावियो तदहुजातानं वच्छानं खीरं पिवन्तियो अद्दस। अयं ततियो सुपिनो।

    3. Gāviyo tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasa. Ayaṃ tatiyo supino.

    . धुरवाहे आरोहपरिणाहसम्पन्‍ने महागोणे युगपरम्पराय अयोजेत्वा तरुणे गोदम्मे धुरे योजेन्ते अद्दस, ते धुरं वहितुं असक्‍कोन्ता छड्डेत्वा अट्ठंसु, सकटानि नप्पवत्तिंसु। अयं चतुत्थो सुपिनो।

    4. Dhuravāhe ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasa, te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavattiṃsu. Ayaṃ catuttho supino.

    . एकं उभतोमुखं अस्सं अद्दस, तस्स उभोसु पस्सेसु यवसीसं देन्ति, सो द्वीहिपि मुखेहि खादति। अयं पञ्‍चमो सुपिनो।

    5. Ekaṃ ubhatomukhaṃ assaṃ addasa, tassa ubhosu passesu yavasīsaṃ denti, so dvīhipi mukhehi khādati. Ayaṃ pañcamo supino.

    . महाजनो सतसहस्सग्घनकं सुवण्णपातिं सम्मज्‍जित्वा ‘‘इध पस्सावं करोही’’ति एकस्स जरसिङ्गालस्स उपनामेसि, तं तत्थ पस्सावं करोन्तं अद्दस। अयं छट्ठो सुपिनो।

    6. Mahājano satasahassagghanakaṃ suvaṇṇapātiṃ sammajjitvā ‘‘idha passāvaṃ karohī’’ti ekassa jarasiṅgālassa upanāmesi, taṃ tattha passāvaṃ karontaṃ addasa. Ayaṃ chaṭṭho supino.

    . एको पुरिसो रज्‍जुं वट्टेत्वा पादमूले निक्खिपति, तेन निसिन्‍नपीठस्स हेट्ठा सयिता छातसिङ्गाली तस्स अजानन्तस्सेव तं खादति। इमं सत्तमं सुपिनं अद्दस।

    7. Eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā chātasiṅgālī tassa ajānantasseva taṃ khādati. Imaṃ sattamaṃ supinaṃ addasa.

    . राजद्वारे बहूहि तुच्छकुम्भेहि परिवारेत्वा ठपितं एकं महन्तं पूरितकुम्भं अद्दस, चत्तारोपि पन वण्णा चतूहि दिसाहि चतूहि अनुदिसाहि च घटेहि उदकं आहरित्वा पूरितकुम्भमेव पूरेन्ति, पूरितपूरितं उदकं उत्तरित्वा पलायति, तेपि पुनप्पुनं तत्थेव उदकं आसिञ्‍चन्ति, तुच्छकुम्भे ओलोकेन्तापि नत्थि। अयं अट्ठमो सुपिनो।

    8. Rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasa, cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā pūritakumbhameva pūrenti, pūritapūritaṃ udakaṃ uttaritvā palāyati, tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe olokentāpi natthi. Ayaṃ aṭṭhamo supino.

    . एकं पञ्‍चपदुमसञ्छन्‍नं गम्भीरं सब्बतोतित्थं पोक्खरणिं अद्दस, समन्ततो द्विपदचतुप्पदा ओतरित्वा तत्थ पानीयं पिवन्ति, तस्सा मज्झे गम्भीरट्ठाने उदकं आविलं, तीरप्पदेसे द्विपदचतुप्पदानं अक्‍कमनट्ठाने अच्छं विप्पसन्‍नं अनाविलं। अयं नवमो सुपिनो।

    9. Ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasa, samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti, tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadese dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ. Ayaṃ navamo supino.

    १०. एकिस्सायेव च कुम्भिया पच्‍चमानं ओदनं अपाकं अद्दस, ‘‘अपाक’’न्ति विचारेत्वा विभजित्वा ठपितं विय तीहाकारेहि पच्‍चमानं एकस्मिं पस्से अतिकिलिन्‍नो होति, एकस्मिं उत्तण्डुलो, एकस्मिं सुपक्‍कोति। अयं दसमो सुपिनो।

    10. Ekissāyeva ca kumbhiyā paccamānaṃ odanaṃ apākaṃ addasa, ‘‘apāka’’nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ dasamo supino.

    ११. सतसहस्सग्घनकं चन्दनसारं पूतितक्‍केन विक्‍किणन्ते अद्दस। अयं एकादसमो सुपिनो।

    11. Satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇante addasa. Ayaṃ ekādasamo supino.

    १२. तुच्छलाबूनि उदके सीदन्तानि अद्दस। अयं द्वादसमो सुपिनो।

    12. Tucchalābūni udake sīdantāni addasa. Ayaṃ dvādasamo supino.

    १३. महन्तमहन्ता कूटागारप्पमाणा घनसिला नावा विय उदके प्‍लवमाना अद्दस। अयं तेरसमो सुपिनो।

    13. Mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasa. Ayaṃ terasamo supino.

    १४. खुद्दकमधुकपुप्फप्पमाणा मण्डूकियो महन्ते कण्हसप्पे वेगेन अनुबन्धित्वा उप्पलनाळे विय छिन्दित्वा मंसं खादित्वा गिलन्तियो अद्दस। अयं चुद्दसमो सुपिनो।

    14. Khuddakamadhukapupphappamāṇā maṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā maṃsaṃ khāditvā gilantiyo addasa. Ayaṃ cuddasamo supino.

    १५. दसहि असद्धम्मेहि समन्‍नागतं गामगोचरं काकं कञ्‍चनवण्णवण्णताय ‘‘सुवण्णा’’ति लद्धनामे सुवण्णराजहंसे परिवारेन्ते अद्दस। अयं पन्‍नरसमो सुपिनो।

    15. Dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇavaṇṇatāya ‘‘suvaṇṇā’’ti laddhanāme suvaṇṇarājahaṃse parivārente addasa. Ayaṃ pannarasamo supino.

    १६. पुब्बे दीपिनो एळके खादन्ति, ते पन एळके दीपिनो अनुबन्धित्वा मुरामुराति खादन्ते अद्दस, अथञ्‍ञे तसा वका एळके दूरतोव दिस्वा तसिता तासप्पत्ता हुत्वा एळकानं भया पलायित्वा गुम्बगहनानि पविसित्वा निलीयिंसु। अयं सोळसमो सुपिनो।

    16. Pubbe dīpino eḷake khādanti, te pana eḷake dīpino anubandhitvā murāmurāti khādante addasa, athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu. Ayaṃ soḷasamo supino.

    . तत्थ अधम्मिकानं राजूनं अधम्मिकानञ्‍च मनुस्सानं काले लोके विपरिवत्तमाने कुसले ओसन्‍ने अकुसले उस्सन्‍ने लोकस्स परिहीनकाले देवो न सम्मा वस्सिस्सति, मेघपादा छिज्‍जिस्सन्ति, सस्सानि मिलायिस्सन्ति, दुब्भिक्खं भविस्सति, वस्सितुकामा विय चतूहि दिसाहि मेघा उट्ठहित्वा इत्थिकाहि आतपे पत्थटानं वीहिआदीनं तेमनभयेन अन्तो पवेसितकाले पुरिसेसु कुदालपिटके आदाय आळिबन्धनत्थाय निक्खन्तेसु वस्सनाकारं दस्सेत्वा गज्‍जित्वा विज्‍जुलता निच्छारेत्वा उसभा विय अयुज्झित्वा अवस्सित्वाव पलायिस्सन्ति। अयं पठमस्स विपाको।

    1. Tattha adhammikānaṃ rājūnaṃ adhammikānañca manussānaṃ kāle loke viparivattamāne kusale osanne akusale ussanne lokassa parihīnakāle devo na sammā vassissati, meghapādā chijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena anto pavesitakāle purisesu kudālapiṭake ādāya āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayaṃ paṭhamassa vipāko.

    . लोकस्स परिहीनकाले मनुस्सानं परित्तायुककाले सत्ता तिब्बरागा भविस्सन्ति, असम्पत्तवयाव कुमारियो पुरिसन्तरं गन्त्वा उतुनियो चेव गब्भिनियो च हुत्वा पुत्तधीताहि वड्ढिस्सन्ति। खुद्दकरुक्खानं पुप्फं विय हि तासं उतुनिभावो, फलं विय च पुत्तधीतरो भविस्सन्ति। अयं दुतियस्स विपाको।

    2. Lokassa parihīnakāle manussānaṃ parittāyukakāle sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Ayaṃ dutiyassa vipāko.

    . मनुस्सानं जेट्ठापचायिककम्मस्स नट्ठकाले सत्ता मातापितूसु वा सस्सुससुरेसु वा लज्‍जं अनुपट्ठपेत्वा सयमेव कुटुम्बं संविदहन्ताव घासच्छादनमत्तम्पि महल्‍लकानं दातुकामा दस्सन्ति, अदातुकामा न दस्सन्ति, महल्‍लका अनाथा हुत्वा असयंवसी दारके आराधेत्वा जीविस्सन्ति तदहुजातानं वच्छानं खीरं पिवन्तियो महागावियो विय। अयं ततियस्स विपाको।

    3. Manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti, mahallakā anāthā hutvā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo mahāgāviyo viya. Ayaṃ tatiyassa vipāko.

    . अधम्मिकराजूनं काले अधम्मिकराजानो पण्डितानं पवेणिकुसलानं कम्मनित्थरणसमत्थानं महामत्तानं यसं न दस्सन्ति, धम्मसभायं विनिच्छयट्ठानेपि पण्डिते वोहारकुसले महल्‍लके अमच्‍चे न ठपेस्सन्ति। तब्बिपरीतानं पन तरुणतरुणानं यसं दस्सन्ति, तथारूपे एव च विनिच्छयट्ठाने ठपेस्सन्ति, ते राजकम्मानि चेव युत्तायुत्तञ्‍च अजानन्ता नेव तं यसं उक्खिपितुं सक्खिस्सन्ति, न राजकम्मानि नित्थरितुं, ते असक्‍कोन्ता कम्मधुरं छड्डेस्सन्ति, महल्‍लकापि पण्डिता अमच्‍चा यसं अलभन्ता किच्‍चानि नित्थरितुं समत्थापि ‘‘किं अम्हाकं एतेहि, मयं बाहिरका जाता, अब्भन्तरिका तरुणदारका जानिस्सन्ती’’ति उप्पन्‍नानि कम्मानि न करिस्सन्ति, एवं सब्बथापि तेसं राजूनं हानियेव भविस्सति, धुरं वहितुं असमत्थानं वच्छदम्मानं धुरे योजितकालो विय, धुरवाहानञ्‍च महागोणानं युगपरम्पराय अयोजितकालो विय भविस्सति। अयं चतुत्थस्स विपाको।

    4. Adhammikarājūnaṃ kāle adhammikarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti. Tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti, te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ, te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitā amaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘‘kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī’’ti uppannāni kammāni na karissanti, evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya, dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Ayaṃ catutthassa vipāko.

    . अधम्मिकराजकालेयेव अधम्मिकबालराजानो अधम्मिके लोलमनुस्से विनिच्छये ठपेस्सन्ति, ते पापपुञ्‍ञेसु अनादरा बाला सभायं निसीदित्वा विनिच्छयं देन्ता उभिन्‍नम्पि अत्थपच्‍चत्थिकानं हत्थतो लञ्‍जं गहेत्वा खादिस्सन्ति अस्सो विय द्वीहि मुखेहि यवसीसं। अयं पञ्‍चमस्स विपाको।

    5. Adhammikarājakāleyeva adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasīsaṃ. Ayaṃ pañcamassa vipāko.

    . अधम्मिकायेव विजातिराजानो जातिसम्पन्‍नानं कुलपुत्तानं आसङ्काय यसं न दस्सन्ति, अकुलीने वड्ढेस्सन्ति, एवं महाकुलानि दुग्गतानि भविस्सन्ति, लामककुलानि इस्सरानि। ते च कुलीना पुरिसा जीवितुं असक्‍कोन्ता ‘‘इमे निस्साय जीविस्सामा’’ति अकुलीनानं धीतरो दस्सन्ति, इति तासं कुलधीतानं अकुलीनेहि सद्धिं संवासो जरसिङ्गालस्स सुवण्णपातियं पस्सावकरणसदिसो भविस्सति। अयं छट्ठस्स विपाको।

    6. Adhammikāyeva vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīne vaḍḍhessanti, evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnā purisā jīvituṃ asakkontā ‘‘ime nissāya jīvissāmā’’ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Ayaṃ chaṭṭhassa vipāko.

    . गच्छन्ते गच्छन्ते काले इत्थियो पुरिसलोला सुरालोला अलङ्कारलोला विसिखालोला आमिसलोला भविस्सन्ति दुस्सीला दुराचारा। ता सामिकेहि कसिगोरक्खादीनि कम्मानि कत्वा किच्छेन कसिरेन सम्भतं धनं जारेहि सद्धिं सुरं पिवन्तियो मालागन्धविलेपनं धारयमाना अन्तोगेहे अच्‍चायिकम्पि किच्‍चं अनोलोकेत्वा गेहपरिक्खेपस्स उपरिभागेनपि छिद्दट्ठानेहिपि जारे उपधारयमाना स्वे वपितब्बयुत्तकं बीजम्पि कोट्टेत्वा यागुभत्तखज्‍जकानि सज्‍जेत्वा खादमाना विलुम्पिस्सन्ति हेट्ठापीठकनिपन्‍नकछातकसिङ्गाली विय वट्टेत्वा वट्टेत्वा पादमूले निक्खित्तरज्‍जुं। अयं सत्तमस्स विपाको।

    7. Gacchante gacchante kāle itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā. Tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakāni sajjetvā khādamānā vilumpissanti heṭṭhāpīṭhakanipannakachātakasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Ayaṃ sattamassa vipāko.

    . गच्छन्ते गच्छन्ते काले लोको परिहायिस्सति, रट्ठं निरोजं भविस्सति, राजानो दुग्गता कपणा भविस्सन्ति। यो इस्सरो भविस्सति, तस्स भण्डागारे सतसहस्समत्ता कहापणा भविस्सन्ति, ते एवं दुग्गता सब्बे जनपदे अत्तनो कम्मं कारयिस्सन्ति, उपद्दुता मनुस्सा सके कम्मन्ते छड्डेत्वा राजूनंयेव अत्थाय पुब्बण्णापरण्णानि वपन्ता रक्खन्ता लायन्ता मद्दन्ता पवेसेन्ता उच्छुखेत्तानि करोन्ता यन्तानि वाहेन्ता फाणितादीनि पचन्ता पुप्फारामे फलारामे च करोन्ता तत्थ तत्थ निप्फन्‍नानि पुप्फफलादीनि आहरित्वा रञ्‍ञो कोट्ठागारमेव पूरेस्सन्ति, अत्तनो गेहेसु तुच्छकोट्ठे ओलोकेन्तापि न भविस्सन्ति, तुच्छतुच्छकुम्भे अनोलोकेत्वा पूरितकुम्भपूरणसदिसमेव भविस्सति। अयं अट्ठमस्स विपाको।

    8. Gacchante gacchante kāle loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti, te evaṃ duggatā sabbe janapade attano kammaṃ kārayissanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaṃyeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukhettāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pupphaphalādīni āharitvā rañño koṭṭhāgārameva pūressanti, attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchatucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati. Ayaṃ aṭṭhamassa vipāko.

    . गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, छन्दादिवसेन अगतिं गच्छन्ता रज्‍जं कारेस्सन्ति, धम्मेन विनिच्छयं नाम न दस्सन्ति, लञ्‍जवित्तका भविस्सन्ति धनलोला, रट्ठवासिकेसु तेसं खन्तिमेत्तानुद्दयं नाम न भविस्सति, कक्खळा फरुसा उच्छुयन्ते उच्छुगण्ठिका विय मनुस्से पीळेन्ता नानप्पकारं बलिं उप्पादेत्वा धनं गण्हिस्सन्ति, मनुस्सा बलिपीळिता किञ्‍चि दातुं असक्‍कोन्ता गामनिगमादयो छड्डेत्वा पच्‍चन्तं गन्त्वा वासं कप्पेस्सन्ति, मज्झिमजनपदो सुञ्‍ञो भविस्सति, पच्‍चन्तो घनवासो सेय्यथापि पोक्खरणिया मज्झे उदकं आविलं परियन्ते विप्पसन्‍नं। अयं नवमस्स विपाको।

    9. Gacchante gacchante kāle rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu tesaṃ khantimettānuddayaṃ nāma na bhavissati, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti, manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Ayaṃ navamassa vipāko.

    १०. गच्छन्ते गच्छन्ते काले राजानो अधम्मिका भविस्सन्ति, तेसु अधम्मिकेसु राजयुत्तापि ब्राह्मणगहपतिकापि नेगमजानपदापीति समणब्राह्मणे उपादाय सब्बे मनुस्सा अधम्मिका भविस्सन्ति, ततो तेसं आरक्खदेवता बलिपटिग्गाहिकदेवता रुक्खदेवता आकासट्ठकदेवताति एवं देवतापि अधम्मिका भविस्सन्ति, अधम्मिकराजूनं रज्‍जे वाता विसमा खरा वायिस्सन्ति, ते आकासट्ठकविमानानि कम्पेस्सन्ति, तेसु कम्पितेसु देवता कुपिता देवं वस्सितुं न दस्सन्ति, वस्समानोपि सकलरट्ठे एकप्पहारेनेव न वस्सिस्सति, वस्समानोपि सब्बत्थ कसिकम्मस्स वा वप्पकम्मस्स वा उपकारो हुत्वा न वस्सिस्सति। यथा च रट्ठे, एवं जनपदेपि गामेपि एकतळाकस्सरेपि एकप्पहारेनेव न वस्सिस्सति, तळाकस्स उपरिभागे वस्सन्तो हेट्ठाभागे न वस्सिस्सति, हेट्ठा वस्सन्तो उपरि न वस्सिस्सति, एकस्मिं भागे सस्सं अतिवस्सेन नस्सिस्सति, एकस्मिं अवस्सन्तो मिलायिस्सति, एकस्मिं सम्मा वस्समानो सम्पादेस्सति, एवं एकस्स रञ्‍ञो रज्‍जे वुत्ता सस्सा तिप्पकारा भविस्सन्ति एककुम्भिया ओदनो विय। अयं दसमस्स विपाको।

    10. Gacchante gacchante kāle rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti, tato tesaṃ ārakkhadevatā balipaṭiggāhikadevatā rukkhadevatā ākāsaṭṭhakadevatāti evaṃ devatāpi adhammikā bhavissanti, adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti, vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākassarepi ekappahāreneva na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati, ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanto milāyissati, ekasmiṃ sammā vassamāno sampādessati, evaṃ ekassa rañño rajje vuttā sassā tippakārā bhavissanti ekakumbhiyā odano viya. Ayaṃ dasamassa vipāko.

    ११. गच्छन्ते गच्छन्ते काले सासने परिहायन्ते पच्‍चयलोला अलज्‍जिका बहू भिक्खू भविस्सन्ति, ते भगवता पच्‍चयलोलुप्पं निम्मथेत्वा कथितधम्मदेसनं चीवरादिचतुपच्‍चयहेतु परेसं देसेस्सन्ति, पच्‍चयेहि मुच्छित्वा निरत्थकपक्खे ठिता निब्बानाभिमुखं कत्वा देसेतुं न सक्खिस्सन्ति, केवलं ‘‘पदब्यञ्‍जनसम्पत्तिञ्‍चेव मधुरसद्दञ्‍च सुत्वा महग्घानि चीवरानि दस्सन्ति’’इच्‍चेवं देसेस्सन्ति। अपरे अन्तरवीथिचतुक्‍कराजद्वारादीसु निसीदित्वा कहापणअड्ढकहापणपादमासकरूपादीनिपि निस्साय देसेस्सन्ति। इति भगवता निब्बानग्घनकं कत्वा देसितं धम्मं चतुपच्‍चयत्थाय चेव कहापणअड्ढकहापणादिअत्थाय च विक्‍किणित्वा देसेन्ता सतसहस्सग्घनकं चन्दनसारं पूतितक्‍केन विक्‍किणन्ता विय भविस्सन्ति। अयं एकादसमस्स विपाको।

    11. Gacchante gacchante kāle sāsane parihāyante paccayalolā alajjikā bahū bhikkhū bhavissanti, te bhagavatā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti, paccayehi mucchitvā niratthakapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ ‘‘padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarāni dassanti’’iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti bhagavatā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇaaḍḍhakahāpaṇādiatthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Ayaṃ ekādasamassa vipāko.

    १२. अधम्मिकराजकाले लोके विपरिवत्तन्तेयेव राजानो जातिसम्पन्‍नानं कुलपुत्तानं यसं न दस्सन्ति, अकुलीनानञ्‍ञेव दस्सन्ति, ते इस्सरा भविस्सन्ति, इतरे दलिद्दा। राजसम्मुखेपि राजद्वारेपि अमच्‍चसम्मुखेपि विनिच्छयट्ठानेपि तुच्छलाबुसदिसानं अकुलीनानंयेव कथा ओसीदित्वा ठिता विय निच्‍चला सुप्पतिट्ठिता भविस्सति, सङ्घसन्‍निपातेपि सङ्घकम्मगणकम्मट्ठानेसु चेव पत्तचीवरपरिवेणादिविनिच्छयट्ठानेसु च दुस्सीलानं पापपुग्गलानंयेव कथा निय्यानिका भविस्सति, न लज्‍जिभिक्खूनन्ति एवं सब्बथापि तुच्छलाबूनं सीदनकालो विय भविस्सति। अयं द्वादसमस्स विपाको।

    12. Adhammikarājakāle loke viparivattanteyeva rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaññeva dassanti, te issarā bhavissanti, itare daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati, saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbathāpi tucchalābūnaṃ sīdanakālo viya bhavissati. Ayaṃ dvādasamassa vipāko.

    १३. तादिसेयेव काले अधम्मिकराजानो अकुलीनानं यसं दस्सन्ति, ते इस्सरा भविस्सन्ति, कुलीना दुग्गता। तेसु न केचि गारवं करिस्सन्ति, इतरेसुयेव करिस्सन्ति, राजसम्मुखे वा अमच्‍चसम्मुखे वा विनिच्छयट्ठाने वा विनिच्छयकुसलानं घनसिलासदिसानं कुलपुत्तानं कथा न ओगाहित्वा पतिट्ठहिस्सति। तेसु कथेन्तेसु ‘‘किं इमे कथेन्ती’’ति इतरे परिहासमेव करिस्सन्ति, भिक्खुसन्‍निपातेपि वुत्तप्पकारेसु ठानेसु नेव पेसले भिक्खू गरुकातब्बे मञ्‍ञिस्सन्ति, नापि नेसं कथा परियोगाहित्वा पतिट्ठहिस्सति, सिलानं प्‍लवकालो विय भविस्सति। अयं तेरसमस्स विपाको।

    13. Tādiseyeva kāle adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti, rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu ‘‘kiṃ ime kathentī’’ti itare parihāsameva karissanti, bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi nesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavakālo viya bhavissati. Ayaṃ terasamassa vipāko.

    १४. लोके परिहायन्तेयेव मनुस्सा तिब्बरागादिजातिका किलेसानुवत्तका हुत्वा तरुणतरुणानं अत्तनो भरियानं वसे वत्तिस्सन्ति, गेहे दासकम्मकरादयोपि गोमहिंसादयोपि हिरञ्‍ञसुवण्णम्पि सब्बं तासंयेव आयत्तं भविस्सति, ‘‘असुकहिरञ्‍ञसुवण्णं वा परिच्छेदादिजातं वा कह’’न्ति वुत्ते ‘‘यत्थ वा तत्थ वा होतु, किं तुय्हिमिना ब्यापारेन, त्वं मय्हं घरे सन्तं वा असन्तं वा जानितुकामो जातो’’ति वत्वा नानप्पकारेहि अक्‍कोसित्वा मुखसत्तीहि कोट्टेत्वा दासचेटकं विय वसे कत्वा अत्तनो इस्सरियं पवत्तेस्सन्ति, एवं मधुकपुप्फप्पमाणमण्डूकपोतिकानं आसीविसे कण्हसप्पे गिलनकालो विय भविस्सति। अयं चुद्दसमस्स विपाको।

    14. Loke parihāyanteyeva manussā tibbarāgādijātikā kilesānuvattakā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti, gehe dāsakammakarādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati, ‘‘asukahiraññasuvaṇṇaṃ vā paricchedādijātaṃ vā kaha’’nti vutte ‘‘yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto’’ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭakaṃ viya vase katvā attano issariyaṃ pavattessanti, evaṃ madhukapupphappamāṇamaṇḍūkapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati. Ayaṃ cuddasamassa vipāko.

    १५. दुब्बलराजकाले राजानो हत्थिसिप्पादीसु अकुसला युद्धेसु अविसारदा भविस्सन्ति, ते अत्तनो राजाधिपच्‍चं आसङ्कमाना समानजातिकानं कुलपुत्तानं इस्सरियं अदत्वा अत्तनो पादमूलिकन्हापककप्पकादीनं दस्सन्ति, जातिगोत्तसम्पन्‍ना कुलपुत्ता राजकुले पतिट्ठं अलभमाना जीविकं कप्पेतुं असमत्था हुत्वा इस्सरियट्ठाने जातिगोत्तहीने अकुलीने उपट्ठहन्ता विचरिस्सन्ति, सुवण्णराजहंसेहि काकस्स परिवारितकालो विय भविस्सति। अयं पन्‍नरसमस्स विपाको।

    15. Dubbalarājakāle rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti, te attano rājādhipaccaṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanhāpakakappakādīnaṃ dassanti, jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariyaṭṭhāne jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Ayaṃ pannarasamassa vipāko.

    १६. अधम्मिकराजकालेयेव च अकुलीनाव राजवल्‍लभा इस्सरा भविस्सन्ति, कुलीना अप्पञ्‍ञाता दुग्गता। ते राजवल्‍लभा राजानं अत्तनो कथं गाहापेत्वा विनिच्छयट्ठानादीसु बलवन्तो हुत्वा दुब्बलानं पवेणिआगतानि खेत्तवत्थुआदीनि ‘‘अम्हाकं सन्तकानि एतानी’’ति अभियुञ्‍जित्वा ते ‘‘न तुम्हाकं, अम्हाक’’न्ति आगन्त्वा विनिच्छयट्ठानादीसु विवदन्ते वेत्तलतादीहि पहारापेत्वा गीवायं गहेत्वा अपकड्ढापेत्वा ‘‘अत्तनो पमाणं न जानाथ, अम्हेहि सद्धिं विवदथ, इदानि वो रञ्‍ञो कथेत्वा हत्थपादच्छेदादीनि कारेस्सामा’’ति सन्तज्‍जेस्सन्ति, ते तेसं भयेन अत्तनो सन्तकानि खेत्तवत्थूनि ‘‘तुम्हाकंयेव तानि, गण्हथा’’ति निय्यातेत्वा अत्तनो गेहानि पविसित्वा भीता निपज्‍जिस्सन्ति। पापभिक्खूपि पेसले भिक्खू यथारुचि विहेठेस्सन्ति, पेसला भिक्खू पटिसरणं अलभमाना अरञ्‍ञं पविसित्वा गहनट्ठानेसु निलीयिस्सन्ति, एवं हीनजच्‍चेहि चेव पापभिक्खूहि च उपद्दुतानं जातिमन्तकुलपुत्तानञ्‍चेव पेसलभिक्खूनञ्‍च एळकानं भयेन तसवकानं पलायनकालो विय भविस्सति । अयं सोळसमस्स विपाको। एवं तस्स तस्स अत्थस्स पुब्बनिमित्तभूते सोळस सुपिने पस्सि। तेन वुत्तं – ‘‘कोसलराजा विय सोळस सुपिने’’ति। एत्थ च पुब्बनिमित्ततो अत्तनो अत्थानत्थनिमित्तं सुपिनं पस्सन्तो अत्तनो कम्मानुभावेन पस्सति, कोसलराजा विय लोकस्स अत्थानत्थनिमित्तं सुपिनं पस्सन्तो पन सब्बसत्तसाधारणकम्मानुभावेन पस्सतीति वेदितब्बं।

    16. Adhammikarājakāleyeva ca akulīnāva rājavallabhā issarā bhavissanti, kulīnā appaññātā duggatā. Te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā dubbalānaṃ paveṇiāgatāni khettavatthuādīni ‘‘amhākaṃ santakāni etānī’’ti abhiyuñjitvā te ‘‘na tumhākaṃ, amhāka’’nti āgantvā vinicchayaṭṭhānādīsu vivadante vettalatādīhi pahārāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā ‘‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño kathetvā hatthapādacchedādīni kāressāmā’’ti santajjessanti, te tesaṃ bhayena attano santakāni khettavatthūni ‘‘tumhākaṃyeva tāni, gaṇhathā’’ti niyyātetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti, pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti, evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati . Ayaṃ soḷasamassa vipāko. Evaṃ tassa tassa atthassa pubbanimittabhūte soḷasa supine passi. Tena vuttaṃ – ‘‘kosalarājā viya soḷasa supine’’ti. Ettha ca pubbanimittato attano atthānatthanimittaṃ supinaṃ passanto attano kammānubhāvena passati, kosalarājā viya lokassa atthānatthanimittaṃ supinaṃ passanto pana sabbasattasādhāraṇakammānubhāvena passatīti veditabbaṃ.

    कुद्धा हि देवताति नागमहाविहारे महाथेरस्स कुद्धा देवता विय। रोहणे किर नागमहाविहारे महाथेरो भिक्खुसङ्घं अनपलोकेत्वाव एकं नागरुक्खं छिन्दापेसि। रुक्खे अधिवत्था देवता थेरस्स कुद्धा पठममेव नं सच्‍चसुपिनेन पलोभेत्वा पच्छा ‘‘इतो ते सत्तदिवसमत्थके उपट्ठाको राजा मरिस्सती’’ति सुपिने आरोचेसि। थेरो तं कथं आहरित्वा राजोरोधानं आचिक्खि। ता एकप्पहारेनेव महाविरवं विरविंसु। राजा ‘‘किं एत’’न्ति पुच्छि। ता ‘एवं थेरेन वुत्त’’न्ति आरोचयिंसु। राजा दिवसे गणापेत्वा सत्ताहे वीतिवत्ते थेरस्स हत्थपादे छिन्दापेसि। एकन्तसच्‍चमेव होतीति फलस्स सच्‍चभावतो वुत्तं, दस्सनं पन विपल्‍लत्थमेव। तेनेव पहीनविपल्‍लासा पुब्बनिमित्तभूतम्पि सुपिनं न पस्सन्ति, द्वीहि तीहि वा कारणेहि कदाचि सुपिनं पस्सन्तीति आह ‘‘संसग्गभेदतो’’ति। ‘‘असेक्खा न पस्सन्ति पहीनविपल्‍लासत्ता’’ति वचनतो चतुन्‍नम्पि कारणानं विपल्‍लासो एव मूलकारणन्ति दट्ठब्बं।

    Kuddhā hi devatāti nāgamahāvihāre mahātherassa kuddhā devatā viya. Rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ saccasupinena palobhetvā pacchā ‘‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’’ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā ‘‘kiṃ eta’’nti pucchi. Tā ‘evaṃ therena vutta’’nti ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte therassa hatthapāde chindāpesi. Ekantasaccameva hotīti phalassa saccabhāvato vuttaṃ, dassanaṃ pana vipallatthameva. Teneva pahīnavipallāsā pubbanimittabhūtampi supinaṃ na passanti, dvīhi tīhi vā kāraṇehi kadāci supinaṃ passantīti āha ‘‘saṃsaggabhedato’’ti. ‘‘Asekkhā na passanti pahīnavipallāsattā’’ti vacanato catunnampi kāraṇānaṃ vipallāso eva mūlakāraṇanti daṭṭhabbaṃ.

    न्ति सुपिनकाले पवत्तं भवङ्गचित्तं। रूपनिमित्तादिआरम्मणन्ति कम्मनिमित्तगतिनिमित्ततो अञ्‍ञं रूपनिमित्तादिआरम्मणं न होति। ईदिसानीति पच्‍चक्खतो अनुभूतपुब्बपरिकप्पितरूपादिआरम्मणानि चेव रागादिसम्पयुत्तानि च। सब्बोहारिकचित्तेनाति पकतिचित्तेन। द्वीहि अन्तेहि मुत्तोति कुसलाकुसलसङ्खातेहि द्वीहि अन्तेहि मुत्तो। आवज्‍जनतदारम्मणक्खणेति इदं याव तदारम्मणुप्पत्ति, ताव पवत्तं चित्तवारं सन्धाय वुत्तं। ‘‘सुपिनेनेव दिट्ठं विय मे, सुतं विय मेति कथनकाले पन अब्याकतोयेव आवज्‍जनमत्तस्सेव उप्पज्‍जनतो’’ति वदन्ति। एवं वदन्तेहि पञ्‍चद्वारे दुतियमोघवारे विय मनोद्वारेपि आवज्‍जनं द्वत्तिक्खत्तुं उप्पज्‍जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं एकचित्तक्खणिकस्स आवज्‍जनस्स उप्पत्तियं ‘‘दिट्ठं विय मे, सुतं विय मे’’ति कप्पनाय असम्भवतो।

    Tanti supinakāle pavattaṃ bhavaṅgacittaṃ. Rūpanimittādiārammaṇanti kammanimittagatinimittato aññaṃ rūpanimittādiārammaṇaṃ na hoti. Īdisānīti paccakkhato anubhūtapubbaparikappitarūpādiārammaṇāni ceva rāgādisampayuttāni ca. Sabbohārikacittenāti pakaticittena. Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti idaṃ yāva tadārammaṇuppatti, tāva pavattaṃ cittavāraṃ sandhāya vuttaṃ. ‘‘Supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakāle pana abyākatoyeva āvajjanamattasseva uppajjanato’’ti vadanti. Evaṃ vadantehi pañcadvāre dutiyamoghavāre viya manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ ‘‘diṭṭhaṃ viya me, sutaṃ viya me’’ti kappanāya asambhavato.

    एत्थ च ‘‘सुपिनन्तेपि तदारम्मणवचनतो पच्‍चुप्पन्‍नवसेन वा अतीतवसेन वा सभावधम्मापि सुपिनन्ते आरम्मणं होन्ती’’ति वदन्ति। ‘‘यदिपि सुपिनन्ते विभूतं हुत्वा उपट्ठिते रूपादिवत्थुम्हि तदारम्मणं वुत्तं, तथापि सुपिनन्ते उपट्ठितनिमित्तस्स परिकप्पवसेन गहेतब्बताय दुब्बलभावतो दुब्बलवत्थुकत्ताति वुत्त’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। केचि पन ‘‘करजकायस्स निरुस्साहसन्तभावप्पत्तितो तन्‍निस्सितं हदयवत्थु न सुप्पसन्‍नं होति, ततो तन्‍निस्सितापि चित्तुप्पत्ति न सुप्पसन्‍ना असुप्पसन्‍नवट्टिनिस्सितदीपप्पभा विय, तस्मा दुब्बलवत्थुकत्ताति एत्थ दुब्बलहदयवत्थुकत्ता’’ति अत्थं वदन्ति, वीमंसित्वा युत्ततरं गहेतब्बं।

    Ettha ca ‘‘supinantepi tadārammaṇavacanato paccuppannavasena vā atītavasena vā sabhāvadhammāpi supinante ārammaṇaṃ hontī’’ti vadanti. ‘‘Yadipi supinante vibhūtaṃ hutvā upaṭṭhite rūpādivatthumhi tadārammaṇaṃ vuttaṃ, tathāpi supinante upaṭṭhitanimittassa parikappavasena gahetabbatāya dubbalabhāvato dubbalavatthukattāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘karajakāyassa nirussāhasantabhāvappattito tannissitaṃ hadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittuppatti na suppasannā asuppasannavaṭṭinissitadīpappabhā viya, tasmā dubbalavatthukattāti ettha dubbalahadayavatthukattā’’ti atthaṃ vadanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

    सुपिनन्तचेतनाति मनोद्वारिकजवनवसेन पवत्ता सुपिनन्ते चेतना। सुपिनञ्हि पस्सन्तो मनोद्वारिकेनेव जवनेन पस्सति, न पञ्‍चद्वारिकेन। पटिबुज्झन्तो च मनोद्वारिकेनेव पटिबुज्झति, न पञ्‍चद्वारिकेन। निद्दायन्तस्स हि महावट्टिं जालेत्वा दीपे चक्खुसमीपं उपनीते पठमं चक्खुद्वारिकं आवज्‍जनं भवङ्गं न आवट्टेति, मनोद्वारिकमेव आवट्टेति, अथ जवनं जवित्वा भवङ्गं ओतरति। दुतियवारे चक्खुद्वारिकं आवज्‍जनं भवङ्गं आवट्टेति, ततो चक्खुविञ्‍ञाणादीनि जवनपरियोसानानि पवत्तन्ति, तदनन्तरं भवङ्गं पवत्तति। ततियवारे मनोद्वारिकआवज्‍जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति, तेन चित्तेन ‘‘किं अयं इमस्मिं ठाने आलोको’’ति जानाति। तथा निद्दायन्तस्स कण्णसमीपे तूरियेसु पग्गहितेसु घानसमीपे सुगन्धेसु वा दुग्गन्धेसु वा पुप्फेसु उपनीतेसु मुखे सप्पिम्हि वा फाणिते वा पक्खित्ते पिट्ठियं पाणिना पहारे दिन्‍ने पठमं सोतद्वारिकादीनि आवज्‍जनानि भवङ्गं न आवट्टेन्ति , मनोद्वारिकमेव आवट्टेति, अथ जवनं जवित्वा भवङ्गं ओतरति। दुतियवारे सोतद्वारिकादीनि आवज्‍जनानि भवङ्गं आवट्टेन्ति, ततो सोतघानजिव्हाकायविञ्‍ञाणादीनि जवनपरियोसानानि पवत्तन्ति, तदनन्तरं भवङ्गं पवत्तति। ततियवारे मनोद्वारिकआवज्‍जनेन भवङ्गे आवट्टिते मनोद्वारिकजवनं जवति, तेन चित्तेन ञत्वा ‘‘किं अयं इमस्मिं ठाने सद्दो, सङ्खसद्दो भेरिसद्दो’’ति वा ‘‘किं अयं इमस्मिं ठाने गन्धो, मूलगन्धो सारगन्धो’’ति वा ‘‘किं इदं मय्हं मुखे पक्खित्तं, सप्पि फाणित’’न्ति वा ‘‘केनम्हि पिट्ठियं पहटो, अतिथद्धो मे पहारो’’ति वा वत्ता होति, एवं मनोद्वारिकजवनेनेव पटिबुज्झति, न पञ्‍चद्वारिकेन। सुपिनम्पि तेनेव पस्सति, न पञ्‍चद्वारिकेन।

    Supinantacetanāti manodvārikajavanavasena pavattā supinante cetanā. Supinañhi passanto manodvārikeneva javanena passati, na pañcadvārikena. Paṭibujjhanto ca manodvārikeneva paṭibujjhati, na pañcadvārikena. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpaṃ upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ āvaṭṭeti, tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ‘‘kiṃ ayaṃ imasmiṃ ṭhāne āloko’’ti jānāti. Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu mukhe sappimhi vā phāṇite vā pakkhitte piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti , manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherisaddo’’ti vā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho sāragandho’’ti vā ‘‘kiṃ idaṃ mayhaṃ mukhe pakkhittaṃ, sappi phāṇita’’nti vā ‘‘kenamhi piṭṭhiyaṃ pahaṭo, atithaddho me pahāro’’ti vā vattā hoti, evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena.

    अस्साति अस्स आपत्तिनिकायस्स। ननु च अयुत्तोयं निद्देसो ‘‘सङ्घो आदिम्हि चेव सेसे च इच्छितब्बो अस्सा’’ति। न हि आपत्तिनिकायस्स आदिम्हि चेव सेसे च सङ्घो इच्छितो, किञ्‍चरहि वुट्ठानस्साति इमं चोदनं मनसि सन्‍निधाय यथा न विरुज्झति, तथा अधिप्पायं विवरन्तो ‘‘किं वुत्तं होती’’तिआदिमाह। आपत्तितो वुट्ठानस्स आदिम्हि चेव सेसे च इच्छितो सङ्घो आपत्तियाव इच्छितो नाम होतीति अयमेत्थ अधिप्पायो। आपत्तिवुट्ठानन्ति आपत्तितो वुट्ठानं, अनापत्तिकभावूपगमनन्ति अत्थो। वचनकारणन्ति ‘‘सङ्घादिसेसो’’ति एवं वचने कारणं। समुदाये निरुळ्हो निकाय-सद्दो तदेकदेसे पवत्तमानोपि ताय एव रुळ्हिया पवत्ततीति आह रुळीसद्देनाति। अथ वा किञ्‍चि निमित्तं गहेत्वा सतिपि अञ्‍ञस्मिं तंनिमित्तयुत्ते किस्मिञ्‍चिदेव विसये सम्मुतिया चिरकालतावसेन निमित्तविरहेपि पवत्तनिरुळ्हो रुळ्ही नाम। यथा महियं सेतीति महिंसो, गच्छतीति गोति, एवं निकाय-सद्दस्सपि रुळ्हिभावो वेदितब्बो। एकस्मिम्पि विसिट्ठे सतिपि सामञ्‍ञा विय समुदाये पवत्तवोहारो अवयवेपि पवत्ततीति आह अवयवे समूहवोहारेन वाति। नवमस्स अधिप्पायस्साति वीमंसाधिप्पायस्स।

    Assāti assa āpattinikāyassa. Nanu ca ayuttoyaṃ niddeso ‘‘saṅgho ādimhi ceva sese ca icchitabbo assā’’ti. Na hi āpattinikāyassa ādimhi ceva sese ca saṅgho icchito, kiñcarahi vuṭṭhānassāti imaṃ codanaṃ manasi sannidhāya yathā na virujjhati, tathā adhippāyaṃ vivaranto ‘‘kiṃ vuttaṃ hotī’’tiādimāha. Āpattito vuṭṭhānassa ādimhi ceva sese ca icchito saṅgho āpattiyāva icchito nāma hotīti ayamettha adhippāyo. Āpattivuṭṭhānanti āpattito vuṭṭhānaṃ, anāpattikabhāvūpagamananti attho. Vacanakāraṇanti ‘‘saṅghādiseso’’ti evaṃ vacane kāraṇaṃ. Samudāye niruḷho nikāya-saddo tadekadese pavattamānopi tāya eva ruḷhiyā pavattatīti āha ruḷīsaddenāti. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ taṃnimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavattaniruḷho ruḷhī nāma. Yathā mahiyaṃ setīti mahiṃso, gacchatīti goti, evaṃ nikāya-saddassapi ruḷhibhāvo veditabbo. Ekasmimpi visiṭṭhe satipi sāmaññā viya samudāye pavattavohāro avayavepi pavattatīti āha avayave samūhavohārena vāti. Navamassa adhippāyassāti vīmaṃsādhippāyassa.

    २३८-२३९. लोमा एतेसं सन्तीति लोमसा, बहुलोमाति वुत्तं होति। अरोगो भविस्सामीति रागपरिळाहवूपसमतो निरोगो भविस्सामि। मोचनेनाति मोचनत्थाय उपक्‍कमकरणेन। उपक्‍कमकरणञ्हेत्थ मोचनन्ति अधिप्पेतं मोचेति एतेनाति कत्वा। बीजं भविस्सतीति चोळग्गहणादिकम्मं सन्धाय वुत्तं।

    238-239. Lomā etesaṃ santīti lomasā, bahulomāti vuttaṃ hoti. Arogo bhavissāmīti rāgapariḷāhavūpasamato nirogo bhavissāmi. Mocanenāti mocanatthāya upakkamakaraṇena. Upakkamakaraṇañhettha mocananti adhippetaṃ moceti etenāti katvā. Bījaṃ bhavissatīti coḷaggahaṇādikammaṃ sandhāya vuttaṃ.

    २४०. द्वे आपत्तिसहस्सानीति खण्डचक्‍कादिभेदं अनामसित्वा वुत्तं, इच्छन्तेन पन खण्डचक्‍कादिभेदेनपि आपत्तिगणना कातब्बा। मिस्सकचक्‍कन्ति उभतोवड्ढनकं सन्धाय वुत्तं। एत्थ च नीलञ्‍च पीतकञ्‍चातिआदिना एकक्खणे अनेकवण्णानं मोचनाधिप्पायवचनं यथाधिप्पायेन मोचनं भवतु वा मा वा, इमिनापि अधिप्पायेन उपक्‍कमित्वा मोचेन्तस्स आपत्ति होतीति दस्सनत्थं। न हि एकस्मिं खणे नीलादीनं सब्बेसम्पि मुत्ति सम्भवति। अञ्‍ञं वदतीति अत्तनो दोसं उजुं वत्तुं असक्‍कोन्तो पुन पुट्ठो अञ्‍ञं भणति।

    240.Dveāpattisahassānīti khaṇḍacakkādibhedaṃ anāmasitvā vuttaṃ, icchantena pana khaṇḍacakkādibhedenapi āpattigaṇanā kātabbā. Missakacakkanti ubhatovaḍḍhanakaṃ sandhāya vuttaṃ. Ettha ca nīlañca pītakañcātiādinā ekakkhaṇe anekavaṇṇānaṃ mocanādhippāyavacanaṃ yathādhippāyena mocanaṃ bhavatu vā mā vā, imināpi adhippāyena upakkamitvā mocentassa āpatti hotīti dassanatthaṃ. Na hi ekasmiṃ khaṇe nīlādīnaṃ sabbesampi mutti sambhavati. Aññaṃ vadatīti attano dosaṃ ujuṃ vattuṃ asakkonto puna puṭṭho aññaṃ bhaṇati.

    मोचनस्सादोति मोचनस्स पुब्बभागे पवत्तअस्सादो। तेनेव ‘‘मोचेतुं अस्सादो मोचनस्सादो’’ति वुत्तं। गेहस्सितपेमन्ति एत्थ गेह-सद्देन गेहे ठिता मातुभगिनीआदयो अज्झत्तिकञातका गहिता। तेसु मातुपेमादिवसेन उप्पन्‍नो सिनेहो गेहस्सितपेमं, अञ्‍ञत्थ पन गेहस्सितपेमन्ति पञ्‍चकामगुणिकरागो वुच्‍चति। सम्पयुत्तअस्सादसीसेनाति रागसम्पयुत्तसुखवेदनामुखेन। एकेन पदेनाति गेहस्सितपेम-पदेन।

    Mocanassādoti mocanassa pubbabhāge pavattaassādo. Teneva ‘‘mocetuṃ assādo mocanassādo’’ti vuttaṃ. Gehassitapemanti ettha geha-saddena gehe ṭhitā mātubhaginīādayo ajjhattikañātakā gahitā. Tesu mātupemādivasena uppanno sineho gehassitapemaṃ, aññattha pana gehassitapemanti pañcakāmaguṇikarāgo vuccati. Sampayuttaassādasīsenāti rāgasampayuttasukhavedanāmukhena. Ekena padenāti gehassitapema-padena.

    तथेवाति मोचनस्सादचेतनाय एव। पुब्बभागे मोचनस्सादवसेन कतप्पयोगं अविजहित्वाव सयितत्ता ‘‘सचे पन…पे॰… सङ्घादिसेसो’’ति वुत्तं। पुन सुद्धचित्ते उप्पन्‍ने तस्स पयोगस्स पटिप्पस्सद्धत्ता ‘‘सुद्धचित्तो…पे॰… अनापत्ती’’ति वुत्तं। जग्गनत्थायाति धोवनत्थाय। अनोकासन्ति अङ्गजातप्पदेसं।

    Tathevāti mocanassādacetanāya eva. Pubbabhāge mocanassādavasena katappayogaṃ avijahitvāva sayitattā ‘‘sace pana…pe… saṅghādiseso’’ti vuttaṃ. Puna suddhacitte uppanne tassa payogassa paṭippassaddhattā ‘‘suddhacitto…pe… anāpattī’’ti vuttaṃ. Jagganatthāyāti dhovanatthāya. Anokāsanti aṅgajātappadesaṃ.

    २६३-२६४. गेहस्सितकामवितक्‍कन्ति पञ्‍चकामगुणसन्‍निस्सितं कामवितक्‍कं। वत्थिं दळ्हं गहेत्वाति अङ्गजातस्स अग्गे पस्सावनिग्गमनट्ठाने चम्मं दळ्हं गहेत्वा। निमित्ते उपक्‍कमाभावतो ‘‘मोचनस्सादाधिप्पायस्सपि मुत्ते अनापत्ती’’ति वुत्तं।

    263-264.Gehassitakāmavitakkanti pañcakāmaguṇasannissitaṃ kāmavitakkaṃ. Vatthiṃ daḷhaṃ gahetvāti aṅgajātassa agge passāvaniggamanaṭṭhāne cammaṃ daḷhaṃ gahetvā. Nimitte upakkamābhāvato ‘‘mocanassādādhippāyassapi mutte anāpattī’’ti vuttaṃ.

    २६५. ‘‘एहि मे त्वं, आवुसो, सामणेराति आणत्तिया अञ्‍ञेन कतोपि पयोगो अत्तनाव कतो नाम होतीति कत्वा आपत्ति वुत्ता। यदि पन अनाणत्तो सयमेव करोति, अङ्गपारिपूरिया अभावतो अनापत्ती’’ति वदन्ति। सुत्तसामणेरवत्थुस्मिं असुचिम्हि मुत्तेपि अङ्गजातस्स गहणपच्‍चया दुक्‍कटं वुत्तं, न पन मुत्तपच्‍चया।

    265. ‘‘Ehi me tvaṃ, āvuso, sāmaṇerāti āṇattiyā aññena katopi payogo attanāva kato nāma hotīti katvā āpatti vuttā. Yadi pana anāṇatto sayameva karoti, aṅgapāripūriyā abhāvato anāpattī’’ti vadanti. Suttasāmaṇeravatthusmiṃ asucimhi muttepi aṅgajātassa gahaṇapaccayā dukkaṭaṃ vuttaṃ, na pana muttapaccayā.

    २६६. कायत्थम्भनवत्थुस्मिं चलनवसेन यथा अङ्गजातेपि उपक्‍कमो सम्भवति, तथापि विजम्भितत्ता आपत्ति वुत्ता। ‘‘पच्छतो वा’’ति वचनतो उभोसु पस्सेसु कटियं ऊरुप्पदेसोपि गहितोयेवाति दट्ठब्बं, तस्मा उभोसुपि पस्सेसु ठत्वा इमस्मिं ओकासे निमित्तन्ति उपनिज्झायन्तस्सपि आपत्तियेव। ‘‘अङ्गजात’’न्ति वचनतो निमित्तन्ति पस्सावमग्गोव वुत्तो। उम्मीलननिमीलनवसेन पन न कारेतब्बोति उम्मीलननिमीलनप्पयोगवसएन आपत्तिभेदो न कारेतब्बोति अत्थो। अनेकक्खत्तुम्पि उम्मीलेत्वा निमीलेत्वा उपनिज्झायन्तस्स एकमेव दुक्‍कटन्ति वुत्तं होति। अक्खीनि अविप्फन्देत्वा अभिमुखं सम्पत्तस्स मातुगामस्स निमित्तोलोकनेपि आपत्तियेवाति दट्ठब्बं। ‘‘दारुधीतलिकलेपचित्तानं अङ्गजातुपनिज्झानेपि दुक्‍कट’’न्ति वदन्ति।

    266.Kāyatthambhanavatthusmiṃ calanavasena yathā aṅgajātepi upakkamo sambhavati, tathāpi vijambhitattā āpatti vuttā. ‘‘Pacchato vā’’ti vacanato ubhosu passesu kaṭiyaṃ ūruppadesopi gahitoyevāti daṭṭhabbaṃ, tasmā ubhosupi passesu ṭhatvā imasmiṃ okāse nimittanti upanijjhāyantassapi āpattiyeva. ‘‘Aṅgajāta’’nti vacanato nimittanti passāvamaggova vutto. Ummīlananimīlanavasena pana na kāretabboti ummīlananimīlanappayogavasaena āpattibhedo na kāretabboti attho. Anekakkhattumpi ummīletvā nimīletvā upanijjhāyantassa ekameva dukkaṭanti vuttaṃ hoti. Akkhīni avipphandetvā abhimukhaṃ sampattassa mātugāmassa nimittolokanepi āpattiyevāti daṭṭhabbaṃ. ‘‘Dārudhītalikalepacittānaṃ aṅgajātupanijjhānepi dukkaṭa’’nti vadanti.

    २६७. पुप्फावलीति कीळाविसेसस्साधिवचनं। तं कीळन्ता नदीआदीसु छिन्‍नतटं उदकेन चिक्खल्‍लं कत्वा तत्थ उभो पादे पसारेत्वा निसिन्‍ना पपतन्ति। ‘‘पुप्फावलिय’’न्तिपि पाठो। पवेसेन्तस्साति द्विकम्मकत्ता वालिकं अङ्गजातन्ति उभयत्थापि उपयोगवचनं कतं। वालिकन्ति वालिकायाति अत्थो। चेतना, उपक्‍कमो, मुच्‍चनन्ति इमानेत्थ तीणि अङ्गानि वेदितब्बानि।

    267.Pupphāvalīti kīḷāvisesassādhivacanaṃ. Taṃ kīḷantā nadīādīsu chinnataṭaṃ udakena cikkhallaṃ katvā tattha ubho pāde pasāretvā nisinnā papatanti. ‘‘Pupphāvaliya’’ntipi pāṭho. Pavesentassāti dvikammakattā vālikaṃ aṅgajātanti ubhayatthāpi upayogavacanaṃ kataṃ. Vālikanti vālikāyāti attho. Cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni veditabbāni.

    सुक्‍कविस्सट्ठिसिक्खापदवण्णना निट्ठिता।

    Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / १. सुक्‍कविस्सट्ठिसिक्खापदं • 1. Sukkavissaṭṭhisikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. सुक्‍कविस्सट्ठिसिक्खापदवण्णना • 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. सुक्‍कविस्सट्ठिसिक्खापदवण्णना • 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact