Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निमित्तकम्मकथावण्णना

    Nimittakammakathāvaṇṇanā

    १२०. निमित्तकम्मकथायं अक्खिनिखणादिनिमित्तकम्मं पन लहुकं इत्तरकालं, तस्मा तङ्खणेयेव तं भण्डं अवहरितुं न सक्‍का। तथा हि किञ्‍चि भण्डं दूरे होति किञ्‍चि भारियं, तं गहेतुं याव गच्छति, याव उक्खिपितुं वायमति, ताव निमित्तकम्मस्स पच्छा होति। एवं सन्तेपि निमित्तकम्मतो पट्ठाय गण्हितुं आरद्धत्ता तेनेव निमित्तेन अवहरतीति वुच्‍चति। यदि एवं ‘‘पुरेभत्तपयोगोव एसो’’ति वादो पमाणभावं आपज्‍जतीति? नापज्‍जति। न हि सङ्केतकम्मं विय निमित्तकम्मं दट्ठब्बं। तत्थ हि कालपरिच्छेदो अत्थि, इध नत्थि। कालवसेन हि सङ्केतकम्मं वुत्तं, किरियावसेन निमित्तकम्मन्ति अयमेतेसं विसेसो। ‘‘तं निमित्तं पुरे वा पच्छा वा तं भण्डं अवहरति, मूलट्ठस्स अनापत्ती’’ति इदं पन तेन निमित्तकम्मे कते गण्हितुं अनारभित्वा सयमेव गण्हन्तस्स वसेन वुत्तं।

    120. Nimittakammakathāyaṃ akkhinikhaṇādinimittakammaṃ pana lahukaṃ ittarakālaṃ, tasmā taṅkhaṇeyeva taṃ bhaṇḍaṃ avaharituṃ na sakkā. Tathā hi kiñci bhaṇḍaṃ dūre hoti kiñci bhāriyaṃ, taṃ gahetuṃ yāva gacchati, yāva ukkhipituṃ vāyamati, tāva nimittakammassa pacchā hoti. Evaṃ santepi nimittakammato paṭṭhāya gaṇhituṃ āraddhattā teneva nimittena avaharatīti vuccati. Yadi evaṃ ‘‘purebhattapayogova eso’’ti vādo pamāṇabhāvaṃ āpajjatīti? Nāpajjati. Na hi saṅketakammaṃ viya nimittakammaṃ daṭṭhabbaṃ. Tattha hi kālaparicchedo atthi, idha natthi. Kālavasena hi saṅketakammaṃ vuttaṃ, kiriyāvasena nimittakammanti ayametesaṃ viseso. ‘‘Taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati, mūlaṭṭhassa anāpattī’’ti idaṃ pana tena nimittakamme kate gaṇhituṃ anārabhitvā sayameva gaṇhantassa vasena vuttaṃ.

    निमित्तकम्मकथावण्णना निट्ठिता।

    Nimittakammakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. दुतियपाराजिकं • 2. Dutiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / भूमट्ठकथादिवण्णना • Bhūmaṭṭhakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / निमित्तकम्मकथावण्णना • Nimittakammakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact