Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ६. छट्ठवग्गो

    6. Chaṭṭhavaggo

    (५७) ५. निरोधसमापत्तिकथा

    (57) 5. Nirodhasamāpattikathā

    ४५७. निरोधसमापत्ति असङ्खताति? आमन्ता। निब्बानं ताणं लेणं सरणं परायनं अच्‍चुतं अमतन्ति? न हेवं वत्तब्बे…पे॰… निरोधसमापत्ति असङ्खता, निब्बानं असङ्खतन्ति? आमन्ता। द्वे असङ्खतानीति? न हेवं वत्तब्बे…पे॰… द्वे असङ्खतानीति? आमन्ता। द्वे ताणानि…पे॰… अन्तरिका वाति? न हेवं वत्तब्बे…पे॰…।

    457. Nirodhasamāpatti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… nirodhasamāpatti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

    निरोधसमापत्ति असङ्खताति? आमन्ता। अत्थि केचि निरोधं समापज्‍जन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठपेन्ति समुट्ठपेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्‍जनेन्तीति? आमन्ता। अत्थि केचि असङ्खतं समापज्‍जन्ति पटिलभन्ति उप्पादेन्ति समुप्पादेन्ति उट्ठपेन्ति समुट्ठपेन्ति निब्बत्तेन्ति अभिनिब्बत्तेन्ति जनेन्ति सञ्‍जनेन्तीति? न हेवं वत्तब्बे…पे॰…।

    Nirodhasamāpatti asaṅkhatāti? Āmantā. Atthi keci nirodhaṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

    ४५८. निरोधा वोदानं वुट्ठानं पञ्‍ञायतीति? आमन्ता। असङ्खता वोदानं वुट्ठानं पञ्‍ञायतीति ? न हेवं वत्तब्बे…पे॰… निरोधं समापज्‍जन्तस्स पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारोति? आमन्ता। असङ्खतं समापज्‍जन्तस्स पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारोति? न हेवं वत्तब्बे…पे॰… निरोधा वुट्ठहन्तस्स पठमं उप्पज्‍जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारोति? आमन्ता । असङ्खता वुट्ठहन्तस्स पठमं उप्पज्‍जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारोति? न हेवं वत्तब्बे…पे॰…।

    458. Nirodhā vodānaṃ vuṭṭhānaṃ paññāyatīti? Āmantā. Asaṅkhatā vodānaṃ vuṭṭhānaṃ paññāyatīti ? Na hevaṃ vattabbe…pe… nirodhaṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Āmantā. Asaṅkhataṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Na hevaṃ vattabbe…pe… nirodhā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Āmantā . Asaṅkhatā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Na hevaṃ vattabbe…pe….

    निरोधा वुट्ठितं तयो फस्सा फुसन्ति – सुञ्‍ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सोति? आमन्ता। असङ्खता वुट्ठितं तयो फस्सा फुसन्ति – सुञ्‍ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सोति? न हेवं वत्तब्बे…पे॰…।

    Nirodhā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Āmantā. Asaṅkhatā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Na hevaṃ vattabbe…pe….

    निरोधा वुट्ठितस्स विवेकनिन्‍नं चित्तं होति विवेकपोणं विवेकपब्भारन्ति? आमन्ता। असङ्खता वुट्ठितस्स विवेकनिन्‍नं चित्तं होति विवेकपोणं विवेकपब्भारन्ति? न हेवं वत्तब्बे…पे॰…।

    Nirodhā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Āmantā. Asaṅkhatā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Na hevaṃ vattabbe…pe….

    ४५९. न वत्तब्बं – ‘‘निरोधसमापत्ति असङ्खता’’ति? आमन्ता। सङ्खताति? न हेवं वत्तब्बे…पे॰… तेन हि निरोधसमापत्ति असङ्खताति।

    459. Na vattabbaṃ – ‘‘nirodhasamāpatti asaṅkhatā’’ti? Āmantā. Saṅkhatāti? Na hevaṃ vattabbe…pe… tena hi nirodhasamāpatti asaṅkhatāti.

    निरोधसमापत्तिकथा निट्ठिता।

    Nirodhasamāpattikathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. निरोधसमापत्तिकथावण्णना • 5. Nirodhasamāpattikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. निरोधसमापत्तिकथावण्णना • 5. Nirodhasamāpattikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. निरोधसमापत्तिकथावण्णना • 5. Nirodhasamāpattikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact