Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. निसीदनसन्थतसिक्खापदवण्णना

    5. Nisīdanasanthatasikkhāpadavaṇṇanā

    ५६५-६. निसीदनसन्थतसिक्खापदे पन पञ्‍ञायिस्सतीति सचे सा कतिका मनापा भविस्सति, मनापताय भिक्खुसङ्घो सन्दिस्सिस्सति। सचे अमनापा, अमनापताय सन्दिस्सिस्सतीति अधिप्पायो, आरञ्‍ञकङ्गादीनि तीणि पाळियं पधानङ्गवसेन वुत्तानि, सेसानिपि ते समादियिंसुयेवाति वेदितब्बं। तेनेवाह ‘‘सन्थते चतुत्थचीवरसञ्‍ञिताया’’ति। उज्झित्वाति विस्सज्‍जेत्वा।

    565-6. Nisīdanasanthatasikkhāpade pana paññāyissatīti sace sā katikā manāpā bhavissati, manāpatāya bhikkhusaṅgho sandississati. Sace amanāpā, amanāpatāya sandississatīti adhippāyo, āraññakaṅgādīni tīṇi pāḷiyaṃ padhānaṅgavasena vuttāni, sesānipi te samādiyiṃsuyevāti veditabbaṃ. Tenevāha ‘‘santhate catutthacīvarasaññitāyā’’ti. Ujjhitvāti vissajjetvā.

    ५६७. निसीदनसन्थतत्ता निवासनपारुपनकिच्‍चं नत्थीति आह ‘‘सकिं निसिन्‍नञ्‍चेव निपन्‍नञ्‍चा’’ति । विदत्थिमत्तन्ति सुगतविदत्थिं सन्धाय वदति। इदञ्‍च हेट्ठिमपरिच्छेददस्सनत्थं वुत्तं। ‘‘वितानादीनंयेव अत्थाय करणे अनापत्तिवचनतो सचे निपज्‍जनत्थाय करोन्ति, आपत्तियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। अकप्पियत्ता पन ‘‘परिभुञ्‍जितुं न वट्टती’’ति वुत्तं। इदञ्‍च निसीदनसन्थतं नाम निसीदनचीवरमेव, नाञ्‍ञन्ति वदन्ति। निसीदनसिक्खापदेपि निसीदनं नाम सदसं वुच्‍चतीति च अट्ठकथायञ्‍चस्स ‘‘सन्थतसदिसं सन्थरित्वा एकस्मिं अन्ते सुगतविदत्थिया विदत्थिमत्ते पदेसे द्वीसु ठानेसु फालेत्वा तिस्सो दसा करीयन्ति, ताहि दसाहि सदसं नाम वुच्‍चती’’ति (पाचि॰ अट्ठ॰ ५३१) वचनतो इधापि ‘‘निसीदनं नाम सदसं वुच्‍चती’’ति च ‘‘सन्थते चतुत्थचीवरसञ्‍ञिताया’’ति च वचनतो तं युत्तं विय दिस्सति। केचि पन ‘‘निसीदनसन्थतं एळकलोमानि सन्थरित्वा सन्थतं विय करोन्ति, तं अवायिमं अनधिट्ठानुपगं, निसीदनचीवरं पन छन्‍नं चीवरानं अञ्‍ञतरेन करोति अधिट्ठानुपगं, तं करोन्ता च नन्तकानि सन्थरित्वा सन्थतसदिसं करोन्ती’’ति वदन्ति, वीमंसित्वा युत्ततरं गहेतब्बं।

    567. Nisīdanasanthatattā nivāsanapārupanakiccaṃ natthīti āha ‘‘sakiṃ nisinnañceva nipannañcā’’ti . Vidatthimattanti sugatavidatthiṃ sandhāya vadati. Idañca heṭṭhimaparicchedadassanatthaṃ vuttaṃ. ‘‘Vitānādīnaṃyeva atthāya karaṇe anāpattivacanato sace nipajjanatthāya karonti, āpattiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Akappiyattā pana ‘‘paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ. Idañca nisīdanasanthataṃ nāma nisīdanacīvarameva, nāññanti vadanti. Nisīdanasikkhāpadepi nisīdanaṃ nāma sadasaṃ vuccatīti ca aṭṭhakathāyañcassa ‘‘santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī’’ti (pāci. aṭṭha. 531) vacanato idhāpi ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti ca ‘‘santhate catutthacīvarasaññitāyā’’ti ca vacanato taṃ yuttaṃ viya dissati. Keci pana ‘‘nisīdanasanthataṃ eḷakalomāni santharitvā santhataṃ viya karonti, taṃ avāyimaṃ anadhiṭṭhānupagaṃ, nisīdanacīvaraṃ pana channaṃ cīvarānaṃ aññatarena karoti adhiṭṭhānupagaṃ, taṃ karontā ca nantakāni santharitvā santhatasadisaṃ karontī’’ti vadanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

    निसीदनसन्थतसिक्खापदवण्णना निट्ठिता।

    Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ५. निसीदनसन्थतसिक्खापदं • 5. Nisīdanasanthatasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. निसीदनसन्थतसिक्खापदवण्णना • 5. Nisīdanasanthatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. निसीदनसन्थतसिक्खापदवण्णना • 5. Nisīdanasanthatasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. निसीदनसन्थतसिक्खापदवण्णना • 5. Nisīdanasanthatasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact