Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. निस्सग्गियकण्डं (भिक्खुनीविभङ्गवण्णना)

    3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

    ७३३. निस्सग्गियेसु पठमं उत्तानमेव।

    733. Nissaggiyesu paṭhamaṃ uttānameva.

    ७४०. दुतिये ‘‘अय्याय दम्मीति एवं पटिलद्धन्ति निस्सट्ठपटिलद्धं। तेनेव मातिकाट्ठकथायम्पि ‘‘निस्सट्ठं पटिलभित्वापि यथादानेयेव उपनेतब्ब’’न्ति वुत्तं। यथादानेयेव उपनेतब्बन्ति यथा दायकेन दिन्‍नं, तथा उपनेतब्बं, अकालचीवरपक्खेयेव ठपेतब्बन्ति वुत्तं होति। एत्थ च भाजापिताय लद्धचीवरमेव निस्सग्गियं होति, तं विनयकम्मं कत्वापि अत्तना न लभति। सेसमेत्थ उत्तानमेव। अकालचीवरता, तथासञ्‍ञिता, कालचीवरन्ति अधिट्ठाय लेसेन भाजापनं, पटिलाभोति इमानि पनेत्थ चत्तारि अङ्गानि।

    740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti vuttaṃ. Yathādāneyeva upanetabbanti yathā dāyakena dinnaṃ, tathā upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti. Ettha ca bhājāpitāya laddhacīvarameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labhati. Sesamettha uttānameva. Akālacīvaratā, tathāsaññitā, kālacīvaranti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imāni panettha cattāri aṅgāni.

    ७४३. ततिये मेतन्ति मे एतं। सकसञ्‍ञाय गहितत्ता पाचित्तियं दुक्‍कटञ्‍च वुत्तं। इतरथा भण्डग्घेन कारेतब्बं। उपसम्पन्‍नता, परिवत्तितचीवरस्स विकप्पनुपगता, सकसञ्‍ञाय अच्छिन्दनं वा अच्छिन्दापनं वाति इमानि पनेत्थ तीणि अङ्गानि।

    743. Tatiye metanti me etaṃ. Sakasaññāya gahitattā pācittiyaṃ dukkaṭañca vuttaṃ. Itarathā bhaṇḍagghena kāretabbaṃ. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imāni panettha tīṇi aṅgāni.

    ७४८-७५२. चतुत्थे आहटसप्पिं दत्वाति अत्तनो दत्वा। यमकं पचितब्बन्ति सप्पिञ्‍च तेलञ्‍च एकतो कत्वा पचितब्बं। लेसेन गहेतुकामता, अञ्‍ञस्स विञ्‍ञापनं, पटिलाभोति इमानि पनेत्थ तीणि अङ्गानि।

    748-752. Catutthe āhaṭasappiṃ datvāti attano datvā. Yamakaṃ pacitabbanti sappiñca telañca ekato katvā pacitabbaṃ. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imāni panettha tīṇi aṅgāni.

    ७५३. पञ्‍चमे साति थुल्‍लनन्दा। अयन्ति अयं सिक्खमाना। चेतापेत्वाति जानापेत्वा इच्‍चेव अत्थोति इध वुत्तं, मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ अञ्‍ञचेतापनसिक्खापदवण्णना) पन ‘‘अञ्‍ञं चेतापेत्वाति अत्तनो कप्पियभण्डेन इदं नाम आहराति अञ्‍ञं परिवत्तापेत्वा’’ति वुत्तं, तस्मा ‘‘चेतापेत्वा’’ति इमस्स परिवत्तापेत्वातिपि अत्थो दट्ठब्बो। अञ्‍ञं चेतापेय्याति ‘‘एवं मे इदं दत्वा अञ्‍ञम्पि आहरिस्सती’’ति मञ्‍ञमाना ‘‘न मे इमिना अत्थो, इदं नाम मे आहरा’’ति ततो अञ्‍ञं चेतापेय्य।

    753. Pañcame ti thullanandā. Ayanti ayaṃ sikkhamānā. Cetāpetvāti jānāpetvā icceva atthoti idha vuttaṃ, mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. aññacetāpanasikkhāpadavaṇṇanā) pana ‘‘aññaṃ cetāpetvāti attano kappiyabhaṇḍena idaṃ nāma āharāti aññaṃ parivattāpetvā’’ti vuttaṃ, tasmā ‘‘cetāpetvā’’ti imassa parivattāpetvātipi attho daṭṭhabbo. Aññaṃ cetāpeyyāti ‘‘evaṃ me idaṃ datvā aññampi āharissatī’’ti maññamānā ‘‘na me iminā attho, idaṃ nāma me āharā’’ti tato aññaṃ cetāpeyya.

    ७५८. छट्ठे धम्मकिच्‍चन्ति पुञ्‍ञकम्मं। पावारिकस्साति दुस्सवाणिजकस्स। याय चेतापितं, तस्सायेव निस्सग्गियं निस्सट्ठपटिलाभो च, तस्मा ताय भिक्खुनिया निस्सट्ठं पटिलभित्वा यथादाने उपनेतब्बं, न अत्तना गहेतब्बं। अञ्‍ञस्सत्थायाति चीवरादीसु अञ्‍ञतरस्सत्थाय। अञ्‍ञुद्दिसिकेनाति पुरिमस्सेवत्थदीपनं। परिक्खारेनाति कप्पियभण्डेन।

    758. Chaṭṭhe dhammakiccanti puññakammaṃ. Pāvārikassāti dussavāṇijakassa. Yāya cetāpitaṃ, tassāyeva nissaggiyaṃ nissaṭṭhapaṭilābho ca, tasmā tāya bhikkhuniyā nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ, na attanā gahetabbaṃ. Aññassatthāyāti cīvarādīsu aññatarassatthāya. Aññuddisikenāti purimassevatthadīpanaṃ. Parikkhārenāti kappiyabhaṇḍena.

    ७६४. सत्तमे सयं याचितकेनाति सयं याचितकेनापीति अत्थो। तेनेव पाळियं ‘‘तेन च परिक्खारेन सयम्पि याचित्वा’’ति वुत्तं, ततोयेव मातिकाट्ठकथायं ‘‘सञ्‍ञाचिकेनाति सयं याचितकेनापी’’ति अत्थो वुत्तो।

    764. Sattame sayaṃ yācitakenāti sayaṃ yācitakenāpīti attho. Teneva pāḷiyaṃ ‘‘tena ca parikkhārena sayampi yācitvā’’ti vuttaṃ, tatoyeva mātikāṭṭhakathāyaṃ ‘‘saññācikenāti sayaṃ yācitakenāpī’’ti attho vutto.

    ७६८-७७३. अट्ठमनवमदसमानि उत्तानत्थानेव।

    768-773. Aṭṭhamanavamadasamāni uttānatthāneva.

    ७८४. एकादसमे यस्मा पवारितट्ठाने विञ्‍ञत्ति नाम न पटिसेधेतब्बा, तस्मा भगवा धम्मनिमन्तनवसेन पवारितट्ठाने ‘‘वदेय्यासि येनत्थो’’ति वुत्ताय ‘‘चतुक्‍कंसपरमं विञ्‍ञापेतब्ब’’न्ति परिच्छेदं दस्सेतीति वेदितब्बं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ गरुपावुरणसिक्खापदवण्णना) ‘‘चेतापेतब्बन्ति ठपेत्वा सहधम्मिके च ञातकपवारिते च अञ्‍ञेन किस्मिञ्‍चिदेव गुणे परितुट्ठेन वदेय्यासि येनत्थोति वुत्ताय विञ्‍ञापेतब्ब’’न्ति वुत्तं।

    784. Ekādasame yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā dhammanimantanavasena pavāritaṭṭhāne ‘‘vadeyyāsi yenattho’’ti vuttāya ‘‘catukkaṃsaparamaṃ viññāpetabba’’nti paricchedaṃ dassetīti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. garupāvuraṇasikkhāpadavaṇṇanā) ‘‘cetāpetabbanti ṭhapetvā sahadhammike ca ñātakapavārite ca aññena kismiñcideva guṇe parituṭṭhena vadeyyāsi yenatthoti vuttāya viññāpetabba’’nti vuttaṃ.

    ७८८. द्वादसमं उत्तानत्थमेव।

    788. Dvādasamaṃ uttānatthameva.

    भिक्खुनीविभङ्गे निस्सग्गियपाचित्तियसिक्खापदवण्णना निट्ठिता।

    Bhikkhunīvibhaṅge nissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

    निस्सग्गियकण्डं निट्ठितं।

    Nissaggiyakaṇḍaṃ niṭṭhitaṃ.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā
    पठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
    दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā
    ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā
    चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā
    पञ्‍चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā
    छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā
    सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā
    अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
    एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    १. पठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 1. Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
    २. दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 2. Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā
    ४. चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 4. Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā
    ५. पञ्‍चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 5. Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā
    ६. छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 6. Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā
    ७. सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 7. Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā
    ८. अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 8. Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā
    ११. एकादसमनिस्सग्गियपाचित्तियसिक्खापदवण्णना • 11. Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. दुतियनिस्सग्गियादिपाचित्तियसिक्खापदवण्णना • 2. Dutiyanissaggiyādipācittiyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi
    १. पठमनिस्सग्गियपाचित्तियसिक्खापद-अत्थयोजना • 1. Paṭhamanissaggiyapācittiyasikkhāpada-atthayojanā
    २. दुतियनिस्सग्गियपाचित्तियसिक्खापदं • 2. Dutiyanissaggiyapācittiyasikkhāpadaṃ
    ३. ततियनिस्सग्गियपाचित्तियसिक्खापदं • 3. Tatiyanissaggiyapācittiyasikkhāpadaṃ
    ४. चतुत्थनिस्सग्गियपाचित्तियसिक्खापदं • 4. Catutthanissaggiyapācittiyasikkhāpadaṃ
    ५. पञ्‍चमनिस्सग्गियपाचित्तियसिक्खापदं • 5. Pañcamanissaggiyapācittiyasikkhāpadaṃ
    ६. छट्ठनिस्सग्गियपाचित्तियसिक्खापदं • 6. Chaṭṭhanissaggiyapācittiyasikkhāpadaṃ
    ७. सत्तमनिस्सग्गियपाचित्तियसिक्खापदं • 7. Sattamanissaggiyapācittiyasikkhāpadaṃ
    ८. अट्ठमनिस्सग्गियपाचित्तियसिक्खापदं • 8. Aṭṭhamanissaggiyapācittiyasikkhāpadaṃ
    ११. एकादसमनिस्सग्गियपाचित्तियसिक्खापदं • 11. Ekādasamanissaggiyapācittiyasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact