Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    निस्सयमुच्‍चनककथावण्णना

    Nissayamuccanakakathāvaṇṇanā

    १०३. निस्सयमुच्‍चनकस्स वत्तेसु पञ्‍चकछक्‍केसु पन उभयानि खो पन…पे॰… अनुब्यञ्‍जनसोति एत्थ ‘‘सब्बोपि चायं पभेदो मातिकाट्ठकथायं ञातायं ञातो होती’’ति तीसुपि गण्ठिपदेसु वुत्तं। आपत्तिं जानातीतिआदीसु च ‘‘पाठे अवत्तमानेपि ‘इदं नाम कत्वा इदं आपज्‍जती’ति जानाति चे, वट्टती’’ति तत्थेव वुत्तं। तञ्‍च खो पुब्बे पाठे पगुणे कतेति गहेतब्बन्ति च आचरियुपज्झायानम्पि एसेव नयोति च केचि वदन्ति। सेसमेत्थ उत्तानमेव।

    103. Nissayamuccanakassa vattesu pañcakachakkesu pana ubhayāni kho pana…pe… anubyañjanasoti ettha ‘‘sabbopi cāyaṃ pabhedo mātikāṭṭhakathāyaṃ ñātāyaṃ ñāto hotī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Āpattiṃ jānātītiādīsu ca ‘‘pāṭhe avattamānepi ‘idaṃ nāma katvā idaṃ āpajjatī’ti jānāti ce, vaṭṭatī’’ti tattheva vuttaṃ. Tañca kho pubbe pāṭhe paguṇe kateti gahetabbanti ca ācariyupajjhāyānampi eseva nayoti ca keci vadanti. Sesamettha uttānameva.

    निस्सयमुच्‍चनककथावण्णना निट्ठिता।

    Nissayamuccanakakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ४०. निस्सयमुच्‍चनककथा • 40. Nissayamuccanakakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / कम्मारभण्डुवत्थादिकथा • Kammārabhaṇḍuvatthādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / कम्मारभण्डुवत्थादिकथावण्णना • Kammārabhaṇḍuvatthādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / कम्मारभण्डुवत्थादिकथावण्णना • Kammārabhaṇḍuvatthādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४०. निस्सयमुच्‍चनककथा • 40. Nissayamuccanakakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact