Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    राहुलवत्थुकथावण्णना

    Rāhulavatthukathāvaṇṇanā

    १०५. राहुलवत्थुम्हि तत्थेव विहरिंसूति सब्बेपि ते अरहत्तं पत्तकालतो पट्ठाय अरिया नाम मज्झत्ताव होन्तीति रञ्‍ञो पहितसासनं दसबलस्स अनारोचेत्वाव तत्थ विहरिंसु। एकदिवसं जातं काळुदायिं नाम अमच्‍चन्ति अयं किर (अ॰ नि॰ अट्ठ॰ १.१.२२५) पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं कुलप्पसादकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि। सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं बोधिसत्तस्स मातुकुच्छियं पटिसन्धिग्गहणदिवसे कपिलवत्थुस्मिंयेव अमच्‍चगेहे पटिसन्धिं गण्हि। जातदिवसे बोधिसत्तेन सद्धिंयेव जातोति तं दिवसंयेव दुकूलचुम्बटके निपज्‍जापेत्वा बोधिसत्तस्स उपट्ठानत्थाय नयिंसु। बोधिसत्तेन हि सद्धिं बोधिरुक्खो राहुलमाता चतस्सो निधिकुम्भियो आरोहनियहत्थी कण्डको छन्‍नो काळुदायीति इमे सत्त एकदिवसे जातत्ता सहजाता नाम अहेसुं। अथस्स नामग्गहणदिवसे सकलनगरस्स उदग्गचित्तदिवसे जातोति उदायीत्वेव नामं अकंसु। थोकं काळधातुकत्ता पन काळुदायी नाम जातो। सो बोधिसत्तेन सद्धिं कुमारकीळं कीळन्तो वुद्धिं अगमासि।

    105. Rāhulavatthumhi tattheva vihariṃsūti sabbepi te arahattaṃ pattakālato paṭṭhāya ariyā nāma majjhattāva hontīti rañño pahitasāsanaṃ dasabalassa anārocetvāva tattha vihariṃsu. Ekadivasaṃ jātaṃ kāḷudāyiṃ nāma amaccanti ayaṃ kira (a. ni. aṭṭha. 1.1.225) padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi. Jātadivase bodhisattena saddhiṃyeva jātoti taṃ divasaṃyeva dukūlacumbaṭake nipajjāpetvā bodhisattassa upaṭṭhānatthāya nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho rāhulamātā catasso nidhikumbhiyo ārohaniyahatthī kaṇḍako channo kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātoti udāyītveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyī nāma jāto. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.

    सट्ठिमत्ताहि गाथाहीति –

    Saṭṭhimattāhigāthāhīti –

    ‘‘अङ्गारिनो दानि दुमा भदन्ते।

    ‘‘Aṅgārino dāni dumā bhadante;

    फलेसिनो छदनं विप्पहाय।

    Phalesino chadanaṃ vippahāya;

    ते अच्‍चिमन्तोव पभासयन्ति।

    Te accimantova pabhāsayanti;

    समयो महावीर भागीरसानं॥ (थेरगा॰ ५२७)

    Samayo mahāvīra bhāgīrasānaṃ. (theragā. 527)

    ‘‘नातिसीतं नातिउण्हं, नातिदुब्भिक्खछातकं।

    ‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

    सद्दला हरिता भूमि, एस कालो महामुनी’’ति॥ –

    Saddalā haritā bhūmi, esa kālo mahāmunī’’ti. –

    आदिकाहि सट्ठिमत्ताहि गाथाहि। ‘‘पोक्खरवस्सन्ति पोक्खरपत्तवण्णमुदक’’न्ति गण्ठिपदेसु वुत्तं। पोक्खरपत्तप्पमाणं मज्झे उट्ठहित्वा अनुक्‍कमेन सतपटलं सहस्सपटलं हुत्वा वस्सनकवस्सन्तिपि वदन्ति। तस्मिं किर वस्सन्ते तेमेतुकामाव तेमेन्ति, न इतरे। एकोपि राजा वा…पे॰… गतो नत्थीति धम्मदेसनं सुत्वा पक्‍कन्तेसु ञातीसु एकोपि राजा वा राजमहामत्तो वा ‘‘स्वे अम्हाकं भिक्खं गण्हथा’’ति निमन्तेत्वा गतो नत्थि। पितापिस्स सुद्धोदनमहाराजा ‘‘मय्हं पुत्तो मम गेहं अनागन्त्वा कहं गमिस्सती’’ति अनिमन्तेत्वाव अगमासि, गन्त्वा पन गेहे वीसतिया भिक्खुसहस्सानं यागुआदीनि पटियादापेत्वा आसनानि पञ्‍ञापेसि।

    Ādikāhi saṭṭhimattāhi gāthāhi. ‘‘Pokkharavassanti pokkharapattavaṇṇamudaka’’nti gaṇṭhipadesu vuttaṃ. Pokkharapattappamāṇaṃ majjhe uṭṭhahitvā anukkamena satapaṭalaṃ sahassapaṭalaṃ hutvā vassanakavassantipi vadanti. Tasmiṃ kira vassante temetukāmāva tementi, na itare. Ekopi rājā vā…pe… gato natthīti dhammadesanaṃ sutvā pakkantesu ñātīsu ekopi rājā vā rājamahāmatto vā ‘‘sve amhākaṃ bhikkhaṃ gaṇhathā’’ti nimantetvā gato natthi. Pitāpissa suddhodanamahārājā ‘‘mayhaṃ putto mama gehaṃ anāgantvā kahaṃ gamissatī’’ti animantetvāva agamāsi, gantvā pana gehe vīsatiyā bhikkhusahassānaṃ yāguādīni paṭiyādāpetvā āsanāni paññāpesi.

    कुलनगरेति ञातिकुलस्स नगरे। उण्हीसतो पट्ठायाति सीसतो पट्ठाय। उण्हीसन्ति हि उण्हीससदिसत्ता भगवतो परिपुण्णनलाटस्स परिपुण्णसीसस्स च एतं अधिवचनं। भगवतो हि दक्खिणकण्णचूळिकतो पट्ठाय मंसपटलं उट्ठहित्वा सकलनलाटं छादयमानं पूरयमानं गन्त्वा वामकण्णचूळिकाय पतिट्ठितं सण्हतमताय सुवण्णवण्णताय पभस्सरताय परिपुण्णताय च रञ्‍ञो बद्धउण्हीसपट्टो विय विरोचति। भगवतो किर इमं लक्खणं दिस्वा राजूनं उण्हीसपट्टं अकंसु। अञ्‍ञे पन जना अपरिपुण्णसीसा होन्ति, केचि कप्पसीसा, केचि फलसीसा, केचि अट्ठिसीसा, केचि तुम्बसीसा, केचि कुम्भसीसा, केचि पब्भारसीसा, भगवतो पन आरग्गेन वट्टेत्वा ठपितं विय सुपरिपुण्णं उदकपुब्बुळसदिसम्पि होति। तेनेव उण्हीसवेठितसीससदिसत्ता उण्हीसं विय सब्बत्थ परिमण्डलसीसत्ता च उण्हीससीसोति भगवा वुच्‍चति।

    Kulanagareti ñātikulassa nagare. Uṇhīsato paṭṭhāyāti sīsato paṭṭhāya. Uṇhīsanti hi uṇhīsasadisattā bhagavato paripuṇṇanalāṭassa paripuṇṇasīsassa ca etaṃ adhivacanaṃ. Bhagavato hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya patiṭṭhitaṃ saṇhatamatāya suvaṇṇavaṇṇatāya pabhassaratāya paripuṇṇatāya ca rañño baddhauṇhīsapaṭṭo viya virocati. Bhagavato kira imaṃ lakkhaṇaṃ disvā rājūnaṃ uṇhīsapaṭṭaṃ akaṃsu. Aññe pana janā aparipuṇṇasīsā honti, keci kappasīsā, keci phalasīsā, keci aṭṭhisīsā, keci tumbasīsā, keci kumbhasīsā, keci pabbhārasīsā, bhagavato pana āraggena vaṭṭetvā ṭhapitaṃ viya suparipuṇṇaṃ udakapubbuḷasadisampi hoti. Teneva uṇhīsaveṭhitasīsasadisattā uṇhīsaṃ viya sabbattha parimaṇḍalasīsattā ca uṇhīsasīsoti bhagavā vuccati.

    नरसीहगाथाहि नाम अट्ठहि गाथाहीति –

    Narasīhagāthāhināma aṭṭhahi gāthāhīti –

    ‘‘सिनिद्धनीलमुदुकुञ्‍चितकेसो।

    ‘‘Siniddhanīlamudukuñcitakeso;

    सूरियनिम्मलतलाभिनलाटो।

    Sūriyanimmalatalābhinalāṭo;

    युत्ततुङ्गमुदुकायतनासो।

    Yuttatuṅgamudukāyatanāso;

    रंसिजालविततो नरसीहो’’ति॥ (जा॰ अट्ठ॰ १.सन्तिकेनिदानकथा; अप॰ अट्ठ॰ १.सन्तिकेनिदानकथा) –

    Raṃsijālavitato narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā; apa. aṭṭha. 1.santikenidānakathā) –

    एवमादिकाहि अट्ठहि गाथाहि। गण्ठिपदेसु पन –

    Evamādikāhi aṭṭhahi gāthāhi. Gaṇṭhipadesu pana –

    ‘‘चक्‍कवरङ्कितरत्तसुपादो।

    ‘‘Cakkavaraṅkitarattasupādo;

    लक्खणमण्डितआयतपण्हि।

    Lakkhaṇamaṇḍitaāyatapaṇhi;

    चामरछत्तविभूसितपादो।

    Cāmarachattavibhūsitapādo;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘सक्यकुमारवरो सुखुमालो।

    ‘‘Sakyakumāravaro sukhumālo;

    लक्खणचित्तिकपुण्णसरीरो।

    Lakkhaṇacittikapuṇṇasarīro;

    लोकहिताय गतो नरवीरो।

    Lokahitāya gato naravīro;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘पुण्णससङ्कनिभो मुखवण्णो।

    ‘‘Puṇṇasasaṅkanibho mukhavaṇṇo;

    देवनरान पियो नरनागो।

    Devanarāna piyo naranāgo;

    मत्तगजिन्दविलासितगामी।

    Mattagajindavilāsitagāmī;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘खत्तियसम्भवअग्गकुलीनो।

    ‘‘Khattiyasambhavaaggakulīno;

    देवमनुस्सनमस्सितपादो।

    Devamanussanamassitapādo;

    सीलसमाधिपतिट्ठितचित्तो।

    Sīlasamādhipatiṭṭhitacitto;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘आयतयुत्तसुसण्ठितनासो।

    ‘‘Āyatayuttasusaṇṭhitanāso;

    गोपखुमो अभिनीलसुनेत्तो।

    Gopakhumo abhinīlasunetto;

    इन्दधनूअभिनीलभमूको।

    Indadhanūabhinīlabhamūko;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘वट्टसुवट्टसुसण्ठितगीवो ।

    ‘‘Vaṭṭasuvaṭṭasusaṇṭhitagīvo ;

    सीहहनू मिगराजसरीरो।

    Sīhahanū migarājasarīro;

    कञ्‍चनसुच्छविउत्तमवण्णो।

    Kañcanasucchaviuttamavaṇṇo;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘सिनिद्धसुगम्भिरमञ्‍जुसघोसो।

    ‘‘Siniddhasugambhiramañjusaghoso;

    हिङ्गुलबन्धुकरत्तसुजिव्हो।

    Hiṅgulabandhukarattasujivho;

    वीसतिवीसतिसेतसुदन्तो।

    Vīsativīsatisetasudanto;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘अञ्‍जनवण्णसुनीलसुकेसो ।

    ‘‘Añjanavaṇṇasunīlasukeso ;

    कञ्‍चनपट्टविसुद्धनलाटो।

    Kañcanapaṭṭavisuddhanalāṭo;

    ओसधिपण्डरसुद्धसुउण्णो।

    Osadhipaṇḍarasuddhasuuṇṇo;

    एस हि तुय्ह पिता नरसीहो॥

    Esa hi tuyha pitā narasīho.

    ‘‘गच्छतिनिलपथे विय चन्दो।

    ‘‘Gacchatinilapathe viya cando;

    तारगणापरिवेठितरूपो।

    Tāragaṇāpariveṭhitarūpo;

    सावकमज्झगतो समणिन्दो।

    Sāvakamajjhagato samaṇindo;

    एस हि तुय्ह पिता नरसीहो’’ति॥ (जा॰ अट्ठ॰ १.सन्तिकेनिदानकथा) –

    Esa hi tuyha pitā narasīho’’ti. (jā. aṭṭha. 1.santikenidānakathā) –

    इमा नव गाथायोपि एत्थ दस्सिता, ता पन ‘‘अट्ठहि गाथाही’’ति वचनेन न समेन्ति। उण्हीसतो पट्ठाय याव पादतलाति वुत्तानुक्‍कमोपि तत्थ न दिस्सति। भिक्खाय चरतीति भिक्खाचारो

    Imā nava gāthāyopi ettha dassitā, tā pana ‘‘aṭṭhahi gāthāhī’’ti vacanena na samenti. Uṇhīsato paṭṭhāya yāva pādatalāti vuttānukkamopi tattha na dissati. Bhikkhāya caratīti bhikkhācāro.

    उत्तिट्ठेति उत्तिट्ठित्वा परेसं घरद्वारे ठत्वा गहेतब्बपिण्डे। नप्पमज्झेय्याति पिण्डचारिकवत्तं हापेत्वा पणीतभोजनानि परियेसन्तो उत्तिट्ठे पमज्‍जति नाम, सपदानं पिण्डाय चरन्तो पन नप्पमज्‍जति नाम, एवं करोन्तो उत्तिट्ठे नप्पमज्‍जेय्य। धम्मन्ति अनेसनं पहाय सपदानं चरन्तो तमेव भिक्खाचरियधम्मं सुचरितं चरे। सुखं सेतीति देसनामत्तमेतं, एवं पनेतं भिक्खाय चरियधम्मं चरन्तो धम्मचारी इधलोके च परलोके च चतूहिपि इरियापथेहि सुखं विहरतीति अत्थो।

    Uttiṭṭheti uttiṭṭhitvā paresaṃ gharadvāre ṭhatvā gahetabbapiṇḍe. Nappamajjheyyāti piṇḍacārikavattaṃ hāpetvā paṇītabhojanāni pariyesanto uttiṭṭhe pamajjati nāma, sapadānaṃ piṇḍāya caranto pana nappamajjati nāma, evaṃ karonto uttiṭṭhe nappamajjeyya. Dhammanti anesanaṃ pahāya sapadānaṃ caranto tameva bhikkhācariyadhammaṃ sucaritaṃ care. Sukhaṃ setīti desanāmattametaṃ, evaṃ panetaṃ bhikkhāya cariyadhammaṃ caranto dhammacārī idhaloke ca paraloke ca catūhipi iriyāpathehi sukhaṃ viharatīti attho.

    दुतियगाथाय न नं दुच्‍चरितन्ति वेसियादिभेदे अगोचरे चरन्तो नं भिक्खाचरियधम्मं दुच्‍चरितं चरति नाम, एवं अचरित्वा तं धम्मं चरे सुचरितं, न नं दुच्‍चरितं चरे। सेसमेत्थ वुत्तत्थमेव। इमं पन दुतियगाथं पितु निवेसनं गन्त्वा अभासीति वेदितब्बं। तेनेव थेरगाथासंवण्णनायं (थेरगा॰ अट्ठ॰ १.१५६ नन्दत्थेरगाथावण्णना) आचरियधम्मपालत्थेरेन वुत्तं ‘‘दुतियदिवसे पिण्डाय पविट्ठो ‘उत्तिट्ठे नप्पमज्‍जेय्या’ति गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा ‘धम्मं चरे सुचरित’न्ति गाथाय महापजापतिं सोतापत्तिफले राजानञ्‍च सकदागामिफले पतिट्ठापेसी’’ति। धम्मपदट्ठकथायम्पि (ध॰ प॰ अट्ठ॰ १.१२ नन्दत्थेरवत्थु) वुत्तं ‘‘पुनदिवसे पिण्डाय पविट्ठो ‘उत्तिट्ठे नप्पमज्‍जेय्या’ति गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा ‘धम्मं चरे’ति गाथाय महापजापतिं सोतापत्तिफले राजानञ्‍च सकदागामिफले पतिट्ठापेसी’’ति।

    Dutiyagāthāya na naṃ duccaritanti vesiyādibhede agocare caranto naṃ bhikkhācariyadhammaṃ duccaritaṃ carati nāma, evaṃ acaritvā taṃ dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care. Sesamettha vuttatthameva. Imaṃ pana dutiyagāthaṃ pitu nivesanaṃ gantvā abhāsīti veditabbaṃ. Teneva theragāthāsaṃvaṇṇanāyaṃ (theragā. aṭṭha. 1.156 nandattheragāthāvaṇṇanā) ācariyadhammapālattherena vuttaṃ ‘‘dutiyadivase piṇḍāya paviṭṭho ‘uttiṭṭhe nappamajjeyyā’ti gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā ‘dhammaṃ care sucarita’nti gāthāya mahāpajāpatiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesī’’ti. Dhammapadaṭṭhakathāyampi (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ ‘‘punadivase piṇḍāya paviṭṭho ‘uttiṭṭhe nappamajjeyyā’ti gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā ‘dhammaṃ care’ti gāthāya mahāpajāpatiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesī’’ti.

    धम्मपालजातकं सुत्वा अनागामिफले पतिट्ठासीति पुनेकदिवसं राजनिवेसने कतपातरासो एकमन्तं निसिन्‍नेन रञ्‍ञा ‘‘भन्ते, तुम्हाकं दुक्‍करकारिककाले एका देवता मं उपसङ्कमित्वा ‘पुत्तो ते कालकतो’ति आह। अहं तस्सा वचनं असद्दहन्तो ‘न मय्हं पुत्तो बोधिं अप्पत्वा कालं करोती’ति पटिक्खिपिन्ति वुत्ते इदानि कथं सद्दहिस्सथ, पुब्बेपि अट्ठिकानि दस्सेत्वा ‘पुत्तो ते मतो’ति वुत्ते न सद्दहित्था’’ति इमिस्सा अट्ठुप्पत्तिया महाधम्मपालजातकं कथेसि। तं सुत्वा राजा अनागामिफले पतिट्ठहि।

    Dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsīti punekadivasaṃ rājanivesane katapātarāso ekamantaṃ nisinnena raññā ‘‘bhante, tumhākaṃ dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā ‘putto te kālakato’ti āha. Ahaṃ tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotī’ti paṭikkhipinti vutte idāni kathaṃ saddahissatha, pubbepi aṭṭhikāni dassetvā ‘putto te mato’ti vutte na saddahitthā’’ti imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi. Taṃ sutvā rājā anāgāmiphale patiṭṭhahi.

    केसविस्सज्‍जनन्ति कुलमरियादवसेन केसोरोपनं। पट्टबन्धोति युवराजपट्टबन्धो। अभिनवघरप्पवेसनमहो घरमङ्गलं, विवाहकरणमहो आवाहमङ्गलं। छत्तमङ्गलन्ति युवराजछत्तमङ्गलं। जनपदकल्याणीति (उदा॰ अट्ठ॰ २२) जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्‍चकल्याणसमन्‍नागता। सा हि यस्मा नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळा नाच्‍चोदाताति अतिक्‍कन्ता मानुसं वण्णं, अप्पत्ता दिब्बं वण्णं, तस्मा छसरीरदोसरहिता। छविकल्याणं मंसकल्याणं नहारुकल्याणं अट्ठिकल्याणं वयकल्याणन्ति इमेहि पन पञ्‍चहि कल्याणेहि समन्‍नागतत्ता पञ्‍चकल्याणसमन्‍नागता नाम। तस्सा हि आगन्तुकोभासकिच्‍चं नत्थि। अत्तनो सरीरोभासेनेव द्वादसहत्थट्ठाने आलोकं करोति, पियङ्गुसामा वा होति सुवण्णसामा वा, अयमस्सा छविकल्याणता। चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्‍च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति, अयमस्सा मंसकल्याणता। वीसति पन नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय मुत्तट्ठाने खीरधारासदिसानि होन्ति, अयमस्सा नहारुकल्याणता। द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति, अयमस्सा अट्ठिकल्याणता। वीसतिवस्ससतिकापि समाना सोळसवस्सुद्देसिका विय होति निवलिपलिता, अयमस्सा वयकल्याणता। इति इमेहि पञ्‍चहि कल्याणेहि समन्‍नागतत्ता जनपदकल्याणीति वुच्‍चति।

    Kesavissajjananti kulamariyādavasena kesoropanaṃ. Paṭṭabandhoti yuvarājapaṭṭabandho. Abhinavagharappavesanamaho gharamaṅgalaṃ, vivāhakaraṇamaho āvāhamaṅgalaṃ. Chattamaṅgalanti yuvarājachattamaṅgalaṃ. Janapadakalyāṇīti (udā. aṭṭha. 22) janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā. Sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷā nāccodātāti atikkantā mānusaṃ vaṇṇaṃ, appattā dibbaṃ vaṇṇaṃ, tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi pana pañcahi kalyāṇehi samannāgatattā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantukobhāsakiccaṃ natthi. Attano sarīrobhāseneva dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti suvaṇṇasāmā vā, ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā. Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya muttaṭṭhāne khīradhārāsadisāni honti, ayamassā nahārukalyāṇatā. Dvattiṃsa dantā suphusitā sudhotavajirapanti viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsativassasatikāpi samānā soḷasavassuddesikā viya hoti nivalipalitā, ayamassā vayakalyāṇatā. Iti imehi pañcahi kalyāṇehi samannāgatattā janapadakalyāṇīti vuccati.

    तुवटन्ति सीघं। सोपि भगवन्तं ‘‘पत्तं गण्हथा’’ति वत्तुं अविसहमानो विहारंयेव अगमासीति। सो किर तथागते गारवेन ‘‘पत्तं वो भन्ते गण्हथा’’ति वत्तुं नासक्खि। एवं पन चिन्तेसि ‘‘सोपानसीसे पत्तं गण्हिस्सती’’ति। सत्था तस्मिम्पि ठाने न गण्हि। इतरो ‘‘सोपानपादमूले गण्हिस्सती’’ति चिन्तेसि। सत्था तत्थापि न गण्हि। इतरो ‘‘राजङ्गणे गण्हिस्सती’’ति चिन्तेसि। सत्था तत्थापि न गण्हि। कुमारो निवत्तितुकामो अरुचिया गच्छन्तो सत्थु गारवेन ‘‘पत्तं गण्हथा’’ति वत्तुम्पि असक्‍कोन्तो ‘‘इध गण्हिस्सति, एत्थ गण्हिस्सती’’ति चिन्तेन्तो गच्छति। जनपदकल्याणिया च वुत्तवचनं तस्स हदये तिरियं पतित्वा विय ठितं। नन्दकुमारञ्हि अभिसेकमङ्गलं न तथा पीळेसि, यथा जनपदकल्याणिया वुत्तवचनं, तेनस्स चित्तसन्तापो बलवा अहोसि। अथ नं ‘‘इमस्मिं ठाने निवत्तिस्सति, इमस्मिं ठाने निवत्तिस्सती’’ति चिन्तेन्तमेव सत्था विहारं नेत्वा ‘‘पब्बजिस्ससि नन्दा’’ति आह। सो बुद्धगारवेन ‘‘न पब्बजिस्सामी’’ति अवत्वा ‘‘आम पब्बजिस्सामी’’ति आह। सत्था ‘‘तेन हि नन्दं पब्बाजेथा’’ति वत्वा पब्बाजेसि। तेन वुत्तं ‘‘अनिच्छमानंयेव भगवा पब्बाजेसी’’ति। ‘‘सत्था कपिलपुरं गन्त्वा ततियदिवसे नन्दं पब्बाजेसी’’ति धम्मपदट्ठकथायं (ध॰ प॰ अट्ठ॰ १.१२ नन्दत्थेरवत्थु) वुत्तं, अङ्गुत्तरनिकायट्ठकथायं (अ॰ नि॰ अट्ठ॰ १.१.२३०) पन –

    Tuvaṭanti sīghaṃ. Sopi bhagavantaṃ ‘‘pattaṃ gaṇhathā’’ti vattuṃ avisahamāno vihāraṃyeva agamāsīti. So kira tathāgate gāravena ‘‘pattaṃ vo bhante gaṇhathā’’ti vattuṃ nāsakkhi. Evaṃ pana cintesi ‘‘sopānasīse pattaṃ gaṇhissatī’’ti. Satthā tasmimpi ṭhāne na gaṇhi. Itaro ‘‘sopānapādamūle gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Itaro ‘‘rājaṅgaṇe gaṇhissatī’’ti cintesi. Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto satthu gāravena ‘‘pattaṃ gaṇhathā’’ti vattumpi asakkonto ‘‘idha gaṇhissati, ettha gaṇhissatī’’ti cintento gacchati. Janapadakalyāṇiyā ca vuttavacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Nandakumārañhi abhisekamaṅgalaṃ na tathā pīḷesi, yathā janapadakalyāṇiyā vuttavacanaṃ, tenassa cittasantāpo balavā ahosi. Atha naṃ ‘‘imasmiṃ ṭhāne nivattissati, imasmiṃ ṭhāne nivattissatī’’ti cintentameva satthā vihāraṃ netvā ‘‘pabbajissasi nandā’’ti āha. So buddhagāravena ‘‘na pabbajissāmī’’ti avatvā ‘‘āma pabbajissāmī’’ti āha. Satthā ‘‘tena hi nandaṃ pabbājethā’’ti vatvā pabbājesi. Tena vuttaṃ ‘‘anicchamānaṃyeva bhagavā pabbājesī’’ti. ‘‘Satthā kapilapuraṃ gantvā tatiyadivase nandaṃ pabbājesī’’ti dhammapadaṭṭhakathāyaṃ (dha. pa. aṭṭha. 1.12 nandattheravatthu) vuttaṃ, aṅguttaranikāyaṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.230) pana –

    ‘‘महासत्तोपि सब्बञ्‍ञुतं पत्वा पवत्तितवरधम्मचक्‍को लोकानुग्गहं करोन्तो राजगहतो कपिलवत्थुं गन्त्वा पठमदस्सनेनेव पितरं सोतापत्तिफले पतिट्ठापेसि, पुनदिवसे पितु निवेसनं गन्त्वा राहुलमाताय ओवादं कत्वा सेसजनस्सपि धम्मं कथेसि, पुनदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनआवाहमङ्गलेसु वत्तमानेसु तस्स निवेसनं गन्त्वा कुमारं पत्तं गाहापेत्वा पब्बाजेतुं विहाराभिमुखो पायासी’’ति –

    ‘‘Mahāsattopi sabbaññutaṃ patvā pavattitavaradhammacakko lokānuggahaṃ karonto rājagahato kapilavatthuṃ gantvā paṭhamadassaneneva pitaraṃ sotāpattiphale patiṭṭhāpesi, punadivase pitu nivesanaṃ gantvā rāhulamātāya ovādaṃ katvā sesajanassapi dhammaṃ kathesi, punadivase nandakumārassa abhisekagehappavesanaāvāhamaṅgalesu vattamānesu tassa nivesanaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetuṃ vihārābhimukho pāyāsī’’ti –

    वुत्तं, इध पन ‘‘भगवा कपिलपुरं आगन्त्वा दुतियदिवसे नन्दं पब्बाजेसी’’ति वुत्तं, सब्बम्पेतं आचरियेन तंतंभाणकानं तथा तथा अनुस्सववसेन परिहरित्वा आगतभावतो तत्थ तत्थ तथा तथा वुत्तन्ति नत्थेत्थ आचरियवचने पुब्बापरविरोधो।

    Vuttaṃ, idha pana ‘‘bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ pabbājesī’’ti vuttaṃ, sabbampetaṃ ācariyena taṃtaṃbhāṇakānaṃ tathā tathā anussavavasena pariharitvā āgatabhāvato tattha tattha tathā tathā vuttanti natthettha ācariyavacane pubbāparavirodho.

    ब्रह्मरूपवण्णन्ति ब्रह्मरूपसमानरूपं। त्यस्साति ते अस्स। वट्टानुगतन्ति वट्टपरियापन्‍नं। सविघातन्ति दुक्खसहितत्ता सविघातं, सदुक्खन्ति अत्थो। सत्तविधं अरियधनन्ति –

    Brahmarūpavaṇṇanti brahmarūpasamānarūpaṃ. Tyassāti te assa. Vaṭṭānugatanti vaṭṭapariyāpannaṃ. Savighātanti dukkhasahitattā savighātaṃ, sadukkhanti attho. Sattavidhaṃ ariyadhananti –

    ‘‘सद्धाधनं सीलधनं, हिरिओत्तप्पियं धनं।

    ‘‘Saddhādhanaṃ sīladhanaṃ, hiriottappiyaṃ dhanaṃ;

    सुतधनञ्‍च चागो च, पञ्‍ञा वे सत्तमं धन’’न्ति॥ (अ॰ नि॰ ७.५-६) –

    Sutadhanañca cāgo ca, paññā ve sattamaṃ dhana’’nti. (a. ni. 7.5-6) –

    एवं वुत्तं सत्तविधं अरियधनं। उञ्छाचरियायाति भिक्खाचरियाय। पुत्तसिनेहो उप्पज्‍जमानो सकलसरीरं खोभेत्वा अट्ठिमिञ्‍जं आहच्‍च तिट्ठतीति आह ‘‘पुत्तपेमं भन्ते…पे॰… अट्ठिमिञ्‍जं आहच्‍च तिट्ठती’’ति। पुत्तसिनेहो हि बलवभावतो सहजातपीतिवेगस्स सविप्फारताय तंसमुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा अट्ठिमिञ्‍जं आहच्‍च तिट्ठति। यत्र हि नामाति यो नाम। सेसमेत्थ उत्तानमेव।

    Evaṃ vuttaṃ sattavidhaṃ ariyadhanaṃ. Uñchācariyāyāti bhikkhācariyāya. Puttasineho uppajjamāno sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca tiṭṭhatīti āha ‘‘puttapemaṃ bhante…pe… aṭṭhimiñjaṃ āhacca tiṭṭhatī’’ti. Puttasineho hi balavabhāvato sahajātapītivegassa savipphāratāya taṃsamuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Yatra hi nāmāti yo nāma. Sesamettha uttānameva.

    राहुलवत्थुकथावण्णना निट्ठिता।

    Rāhulavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ४१. राहुलवत्थु • 41. Rāhulavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / राहुलवत्थुकथा • Rāhulavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / राहुलवत्थुकथावण्णना • Rāhulavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / राहुलवत्थुकथावण्णना • Rāhulavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४१. राहुलवत्थुकथा • 41. Rāhulavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact