Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सिक्खापददण्डकम्मवत्थुकथावण्णना

    Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

    १०६. अनुजानामि, भिक्खवे, सामणेरानं दस सिक्खापदानीतिआदीसु सिक्खितब्बानि पदानि सिक्खापदानि, सिक्खाकोट्ठासाति अत्थो। सिक्खाय वा पदानि सिक्खापदानि, अधिसीलअधिचित्तअधिपञ्‍ञासिक्खाय अधिगमुपायाति अत्थो। अत्थतो पन कामावचरकुसलचित्तसम्पयुत्ता विरतियो, तंसम्पयुत्तधम्मा पनेत्थ तग्गहणेनेव गहेतब्बा। सरसेनेव पतनसभावस्स अन्तरा एव अतिपातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो। अतिक्‍कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति। पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं। तस्मिं पन पाणे पाणसञ्‍ञिनो जीवितिन्द्रियुपच्छेदकउपक्‍कमसमुट्ठापिका कायवचीद्वारानं अञ्‍ञतरप्पवत्ता वधकचेतना पाणातिपातो, ततो पाणातिपाता

    106.Anujānāmi, bhikkhave, sāmaṇerānaṃ dasa sikkhāpadānītiādīsu sikkhitabbāni padāni sikkhāpadāni, sikkhākoṭṭhāsāti attho. Sikkhāya vā padāni sikkhāpadāni, adhisīlaadhicittaadhipaññāsikkhāya adhigamupāyāti attho. Atthato pana kāmāvacarakusalacittasampayuttā viratiyo, taṃsampayuttadhammā panettha taggahaṇeneva gahetabbā. Saraseneva patanasabhāvassa antarā eva atipātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghaṃ pātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññatarappavattā vadhakacetanā pāṇātipāto, tato pāṇātipātā.

    वेरमणीति वेरहेतुताय वेरसञ्‍ञितं पाणातिपातादिपापधम्मं मणति, ‘‘मयि इध ठिताय कथमागच्छसी’’ति वा तज्‍जेन्ती विय नीहरतीति वेरमणी। विरमति एतायाति वा विरमणीति वत्तब्बे निरुत्तिनयेन ‘‘वेरमणी’’ति वुत्तं। अत्थतो पन वेरमणीति कामावचरकुसलचित्तसम्पयुत्ता विरतियो। सा ‘‘पाणातिपातादिं विरमन्तस्स या तस्मिं समये पाणातिपाता आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलानतिक्‍कमो सेतुघातो’’ति एवमादिना नयेन विभङ्गे (विभ॰ ७०४) वुत्ता। कामञ्‍चेसा वेरमणी नाम लोकुत्तरापि अत्थि, इध पन समादानवसप्पवत्ता विरति अधिप्पेताति लोकुत्तराय विरतिया समादानवसेन पवत्तिअसम्भवतो कामावचरकुसलचित्तसम्पयुत्ता विरतियो गहेतब्बा।

    Veramaṇīti verahetutāya verasaññitaṃ pāṇātipātādipāpadhammaṃ maṇati, ‘‘mayi idha ṭhitāya kathamāgacchasī’’ti vā tajjentī viya nīharatīti veramaṇī. Viramati etāyāti vā viramaṇīti vattabbe niruttinayena ‘‘veramaṇī’’ti vuttaṃ. Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā viratiyo. Sā ‘‘pāṇātipātādiṃ viramantassa yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velānatikkamo setughāto’’ti evamādinā nayena vibhaṅge (vibha. 704) vuttā. Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana samādānavasappavattā virati adhippetāti lokuttarāya viratiyā samādānavasena pavattiasambhavato kāmāvacarakusalacittasampayuttā viratiyo gahetabbā.

    अदिन्‍नादाना वेरमणीतिआदीसु अदिन्‍नस्स आदानं अदिन्‍नादानं, परस्सहरणं, थेय्यं चोरिकाति वुत्तं होति। तत्थ अदिन्‍नन्ति परपरिग्गहितं। यत्थ परो यथाकामकारितं आपज्‍जन्तो अदण्डारहो अनुपवज्‍जो च होति, तस्मिं पन परपरिग्गहिते परपरिग्गहितसअञनो तदादायकउपक्‍कमसमुट्ठापिका थेय्यचेतना अदिन्‍नादानं।

    Adinnādānā veramaṇītiādīsu adinnassa ādānaṃ adinnādānaṃ, parassaharaṇaṃ, theyyaṃ corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ. Yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmiṃ pana parapariggahite parapariggahitasaañano tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ.

    अब्रह्मचरियं नाम असेट्ठचरियं द्वयंद्वयसमापत्ति। सा हि ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म॰ नि॰ १.१७७; २.४२) हीळितत्ता असेट्ठा अप्पसत्था चरियाति वा असेट्ठानं निहीनानं इत्थिपुरिसानं चरियाति वा असेट्ठचरियं, असेट्ठचरियत्ता अब्रह्मचरियन्ति च वुच्‍चति , अत्थतो पन असद्धम्मसेवनाधिप्पायेन कायद्वारप्पवत्ता मग्गेनमग्गप्पटिपत्तिसमुट्ठापिका चेतना अब्रह्मचरियं।

    Abrahmacariyaṃ nāma aseṭṭhacariyaṃ dvayaṃdvayasamāpatti. Sā hi ‘‘appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (ma. ni. 1.177; 2.42) hīḷitattā aseṭṭhā appasatthā cariyāti vā aseṭṭhānaṃ nihīnānaṃ itthipurisānaṃ cariyāti vā aseṭṭhacariyaṃ, aseṭṭhacariyattā abrahmacariyanti ca vuccati , atthato pana asaddhammasevanādhippāyena kāyadvārappavattā maggenamaggappaṭipattisamuṭṭhāpikā cetanā abrahmacariyaṃ.

    मुसाति अभूतं अतच्छं वत्थु, वादोति तस्स भूततो तच्छतो विञ्‍ञापनं। लक्खणतो पन अतथं वत्थुं तथतो परं विञ्‍ञापेतुकामस्स तथाविञ्‍ञत्तिसमुट्ठापिका चेतना मुसावादो मुसा वदीयति वुच्‍चति एतायाति कत्वा।

    Musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo musā vadīyati vuccati etāyāti katvā.

    सुरामेरयमज्‍जप्पमादट्ठानाति एत्थ सुराति पूवसुरा पिट्ठसुरा ओदनसुरा किण्णपक्खित्ता सम्भारसंयुत्ताति पञ्‍च सुरा। मेरयन्ति पुप्फासवो फलासवो मध्वासवो गुळासवो सम्भारसंयुत्तोति पञ्‍च आसवा। तत्थ पूवे भाजने पक्खिपित्वा तज्‍जं उदकं दत्वा मद्दित्वा कता पूवसुरा। एवं सेससुरापि। किण्णाति पन तस्सा सुराय बीजं वुच्‍चति, ये सुरामोदकाति वुच्‍चन्ति, ते पक्खिपित्वा कता किण्णपक्खित्ता। हरीतकीसासपादिनानासम्भारेहि संयोजिता सम्भारसंयुत्ता। मधुकतालनाळिकेरादिपुप्फरसो चिरपरिवासितो पुप्फासवो। पनसादिफलरसो फलासवो। मुद्दिकारसो मध्वासवो। उच्छुरसो गुळासवो। हरीतकआमलककटुकभण्डादिनानासम्भारानं रसो चिरपरिवासितो सम्भारसंयुत्तो। तं सब्बम्पि मदकरणवसेन मज्‍जं पिवन्तं मदयतीति कत्वा। पमादट्ठानन्ति पमादकारणं। याय चेतनाय तं मज्‍जं पिवन्ति, तस्सा एतं अधिवचनं। सुरामेरयमज्‍जे पमादट्ठानं सुरामेरयमज्‍जप्पमादट्ठानं, तस्मा सुरामेरयमज्‍जप्पमादट्ठाना

    Surāmerayamajjappamādaṭṭhānāti ettha surāti pūvasurā piṭṭhasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Tattha pūve bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā pūvasurā. Evaṃ sesasurāpi. Kiṇṇāti pana tassā surāya bījaṃ vuccati, ye surāmodakāti vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakīsāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā. Madhukatālanāḷikerādipuppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Ucchuraso guḷāsavo. Harītakaāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Taṃ sabbampi madakaraṇavasena majjaṃ pivantaṃ madayatīti katvā. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivanti, tassā etaṃ adhivacanaṃ. Surāmerayamajje pamādaṭṭhānaṃ surāmerayamajjappamādaṭṭhānaṃ, tasmā surāmerayamajjappamādaṭṭhānā.

    विकालभोजनाति अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका। अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्‍ञो विकालो। भुञ्‍जितब्बट्ठेन भोजनं, यागुभत्तादि सब्बं यावकालिकवत्थु। यथा च ‘‘रत्तूपरतो’’ति (दी॰ १.१०, १९४; म॰ नि॰ १.२९३; ३.१४) एत्थ रत्तिया भोजनं रत्तीति उत्तरपदलोपेन वुच्‍चति, एवमेत्थ भोजनज्झोहरणं भोजनन्ति। विकाले भोजनं विकालभोजनं, ततो विकालभोजना, विकाले यावकालिकवत्थुस्स अज्झोहरणाति अत्थो। अथ वा न एत्थ कम्मसाधनो भुञ्‍जितब्बत्थवाचको भोजनसद्दो, अथ खो भावसाधनो अज्झोहरणत्थवाचको गहेतब्बो , तस्मा विकाले भोजनं अज्झोहरणं विकालभोजनं। कस्स पन अज्झोहरणन्ति? यामकालिकादीनं अनुञ्‍ञातत्ता विकालभोजन-सद्दस्स वा यावकालिकज्झोहरणे निरुळ्हत्ता यावकालिकस्साति विञ्‍ञायति, अत्थतो पन कायद्वारप्पवत्ता विकाले यावकालिकज्झोहरणचेतना ‘‘विकालभोजन’’न्ति वेदितब्बा।

    Vikālabhojanāti aruṇuggamanato paṭṭhāya yāva majjhanhikā. Ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Bhuñjitabbaṭṭhena bhojanaṃ, yāgubhattādi sabbaṃ yāvakālikavatthu. Yathā ca ‘‘rattūparato’’ti (dī. 1.10, 194; ma. ni. 1.293; 3.14) ettha rattiyā bhojanaṃ rattīti uttarapadalopena vuccati, evamettha bhojanajjhoharaṇaṃ bhojananti. Vikāle bhojanaṃ vikālabhojanaṃ, tato vikālabhojanā, vikāle yāvakālikavatthussa ajjhoharaṇāti attho. Atha vā na ettha kammasādhano bhuñjitabbatthavācako bhojanasaddo, atha kho bhāvasādhano ajjhoharaṇatthavācako gahetabbo , tasmā vikāle bhojanaṃ ajjhoharaṇaṃ vikālabhojanaṃ. Kassa pana ajjhoharaṇanti? Yāmakālikādīnaṃ anuññātattā vikālabhojana-saddassa vā yāvakālikajjhoharaṇe niruḷhattā yāvakālikassāti viññāyati, atthato pana kāyadvārappavattā vikāle yāvakālikajjhoharaṇacetanā ‘‘vikālabhojana’’nti veditabbā.

    नच्‍चगीतवादितविसूकदस्सनाति एत्थ सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं। नच्‍चादीनञ्हि दस्सनं सछन्दरागप्पवत्तितो सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी॰ नि॰ २.९०; ध॰ प॰ १८३) भगवतो सासनं न अनुलोमेति। नच्‍चञ्‍च गीतञ्‍च वादितञ्‍च विसूकदस्सनञ्‍च नच्‍चगीतवादितविसूकदस्सनं। अत्तना पयोजियमानं परेहि पयोजापियमानञ्‍चेत्थ नच्‍चं नच्‍चभावसामञ्‍ञतो पाळियं एकेनेव नच्‍च-सद्देन गहितं, तथा गीतवादित-सद्देहि गायनगायापनवादनवादापनानि, तस्मा अत्तना नच्‍चननच्‍चापनादिवसेन नच्‍चा च गीता च वादिता च अन्तमसो मयूरनच्‍चादिवसेनपि पवत्तानं नच्‍चादीनं विसूकभूता दस्सना च वेरमणीति एवमेत्थ अत्थो दट्ठब्बो। नच्‍चादीनि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनं वट्टति। दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन। यथा सकं विसयआलोचनसभावताय वा पञ्‍चन्‍नं विञ्‍ञाणानं सवनकिरियायपि दस्सनसङ्खेपसम्भवतो ‘‘दस्सना’’ इच्‍चेव वुत्तं। तेनेव वुत्तं ‘‘पञ्‍चहि विञ्‍ञाणेहि न कञ्‍चि धम्मं पटिविजानाति अञ्‍ञत्र अभिनिपातमत्ता’’ति। दस्सनकम्यताय उपसङ्कमित्वा पस्सतो एव चेत्थ वीतिक्‍कमो होति, ठितनिसिन्‍नसयनोकासे पन आगतं गच्छन्तस्स वा आपाथगतं पस्सतो सिया संकिलेसो, न वीतिक्‍कमो।

    Naccagītavāditavisūkadassanāti ettha sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Naccādīnañhi dassanaṃ sachandarāgappavattito saṅkhepato ‘‘sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183) bhagavato sāsanaṃ na anulometi. Naccañca gītañca vāditañca visūkadassanañca naccagītavāditavisūkadassanaṃ. Attanā payojiyamānaṃ parehi payojāpiyamānañcettha naccaṃ naccabhāvasāmaññato pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddehi gāyanagāyāpanavādanavādāpanāni, tasmā attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenapi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā ca veramaṇīti evamettha attho daṭṭhabbo. Naccādīni attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭati. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Yathā sakaṃ visayaālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasambhavato ‘‘dassanā’’ icceva vuttaṃ. Teneva vuttaṃ ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Dassanakamyatāya upasaṅkamitvā passato eva cettha vītikkamo hoti, ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthagataṃ passato siyā saṃkileso, na vītikkamo.

    मालागन्धविलेपनधारणमण्डनविभूसनट्ठानाति एत्थ मालाति यं किञ्‍चि पुप्फं। किञ्‍चापि हि माला-सद्दो लोके बद्धमालवाचको, सासने पन रुळ्हिया पुप्फेसुपि वुत्तो, तस्मा यं किञ्‍चि पुप्फं बद्धमबद्धं वा, तं सब्बं ‘‘माला’’ति दट्ठब्बं। गन्धन्ति वासचुण्णधूमादिकं विलेपनतो अञ्‍ञं यं किञ्‍चि गन्धजातं। विलेपनन्ति विलेपनत्थं पिसित्वा पटियत्तं यं किञ्‍चि छविरागकरणं। पिळन्धनं धारणं, ऊनट्ठानपूरणं मण्डनं, गन्धवसेन छविरागवसेन च सादियनं विभूसनं। तेनेव दीघनिकायट्ठकथायं (दी॰ नि॰ अट्ठ॰ १.१०) मज्झिमनिकायट्ठकथायञ्‍च (म॰ नि॰ अट्ठ॰ १.२९३) ‘‘पिळन्धन्तो धारेति नाम, ऊनट्ठानं पूरेन्तो मण्डेति नाम, गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नामा’’ति वुत्तं। परमत्थजोतिकायं पन खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ २.पच्छिमपञ्‍चसिक्खापदवण्णना) ‘‘मालादीसु धारणादीनि यथासङ्ख्यं योजेतब्बानी’’ति एत्तकमेव वुत्तं। ठानं वुच्‍चति कारणं, तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, सा धारणमण्डनविभूसनट्ठानं।

    Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānāti ettha mālāti yaṃ kiñci pupphaṃ. Kiñcāpi hi mālā-saddo loke baddhamālavācako, sāsane pana ruḷhiyā pupphesupi vutto, tasmā yaṃ kiñci pupphaṃ baddhamabaddhaṃ vā, taṃ sabbaṃ ‘‘mālā’’ti daṭṭhabbaṃ. Gandhanti vāsacuṇṇadhūmādikaṃ vilepanato aññaṃ yaṃ kiñci gandhajātaṃ. Vilepananti vilepanatthaṃ pisitvā paṭiyattaṃ yaṃ kiñci chavirāgakaraṇaṃ. Piḷandhanaṃ dhāraṇaṃ, ūnaṭṭhānapūraṇaṃ maṇḍanaṃ, gandhavasena chavirāgavasena ca sādiyanaṃ vibhūsanaṃ. Teneva dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.10) majjhimanikāyaṭṭhakathāyañca (ma. ni. aṭṭha. 1.293) ‘‘piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāmā’’ti vuttaṃ. Paramatthajotikāyaṃ pana khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘mālādīsu dhāraṇādīni yathāsaṅkhyaṃ yojetabbānī’’ti ettakameva vuttaṃ. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, sā dhāraṇamaṇḍanavibhūsanaṭṭhānaṃ.

    उच्‍चासयनमहासयनाति एत्थ उच्‍चाति उच्‍च-सद्देन समानत्थं एकं सद्दन्तरं। सेति एत्थाति सयनं, उच्‍चासयनञ्‍च महासयनञ्‍च उच्‍चासयनमहासयनं। उच्‍चासयनं वुच्‍चति पमाणातिक्‍कन्तं मञ्‍चादि। महासयनं अकप्पियत्थरणेहि अत्थतं आसन्दादि। आसनञ्‍चेत्थ सयनेनेव सङ्गहितन्ति दट्ठब्बं। यस्मा पन आधारे पटिक्खित्ते तदाधारा किरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्‍चासयनमहासयना’’ इच्‍चेव वुत्तं, अत्थतो पन तदुपभोगभूतनिसज्‍जानिपज्‍जनेहि विरति दस्सिताति दट्ठब्बा। अथ वा उच्‍चासयनमहासयनसयनाति एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्‍चया सळायतन’’न्ति, आसनकिरियापुब्बकत्ता सयनकिरियाय सयनग्गहणेनेव आसनम्पि गहितन्ति वेदितब्बं।

    Uccāsayanamahāsayanāti ettha uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ, uccāsayanañca mahāsayanañca uccāsayanamahāsayanaṃ. Uccāsayanaṃ vuccati pamāṇātikkantaṃ mañcādi. Mahāsayanaṃ akappiyattharaṇehi atthataṃ āsandādi. Āsanañcettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārā kiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’ icceva vuttaṃ, atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbā. Atha vā uccāsayanamahāsayanasayanāti etasmiṃ atthe ekasesanayena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti, āsanakiriyāpubbakattā sayanakiriyāya sayanaggahaṇeneva āsanampi gahitanti veditabbaṃ.

    जातरूपरजतपटिग्गहणाति एत्थ जातरूपन्ति सुवण्णं। रजतन्ति कहापणो लोहमासको जतुमासको दारुमासकोति ये वोहारं गच्छन्ति, तस्स उभयस्सपि पटिग्गहणं जातरूपरजतपटिग्गहणं। तिविधञ्‍चेत्थ पटिग्गहणं कायेन वाचाय मनसाति। तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं, मनसा पटिग्गहणं सादियनं। तिविधम्पि पटिग्गहणं सामञ्‍ञनिद्देसेन एकसेसनयेन वा गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तं, तस्मा नेव उग्गहेतुं न उग्गहापेतुं न उपनिक्खित्तं वा सादितुं वट्टति। इमानि पन दस सिक्खापदानि गहट्ठानम्पि साधारणानि। वुत्तञ्हेतं विसुद्धिमग्गे (विसुद्धि॰ १३) ‘‘उपासकउपासिकानं निच्‍चसीलवसेन पञ्‍च सिक्खापदानि, सति वा उस्साहे दस, उपोसथङ्गवसेन अट्ठाति इदं गहट्ठसील’’न्ति। एत्थ हि दसाति सामणेरेहि रक्खितब्बसीलमाह घटिकारादीनं विय। परमत्थजोतिकायं पन खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ २.साधारणविसेसववत्थान) ‘‘आदितो द्वे चतुत्थपञ्‍चमानि उपासकानं सामणेरानञ्‍च साधारणानि निच्‍चसीलवसेन, उपोसथसीलवसेन पन उपासकानं सत्तमट्ठमं चेकं अङ्गं कत्वा सब्बपच्छिमवज्‍जानि सब्बानिपि सामणेरेहि साधारणानि, पच्छिमं पन सामणेरानमेव विसेसभूत’’न्ति वुत्तं, तं ‘‘सति वा उस्साहे दसा’’ति इमिना न समेति। नासनवत्थूति लिङ्गनासनाय वत्थु, अधिट्ठानं कारणन्ति वुत्तं होति।

    Jātarūparajatapaṭiggahaṇāti ettha jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassapi paṭiggahaṇaṃ jātarūparajatapaṭiggahaṇaṃ. Tividhañcettha paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyanaṃ. Tividhampi paṭiggahaṇaṃ sāmaññaniddesena ekasesanayena vā gahetvā ‘‘paṭiggahaṇā’’ti vuttaṃ, tasmā neva uggahetuṃ na uggahāpetuṃ na upanikkhittaṃ vā sādituṃ vaṭṭati. Imāni pana dasa sikkhāpadāni gahaṭṭhānampi sādhāraṇāni. Vuttañhetaṃ visuddhimagge (visuddhi. 13) ‘‘upāsakaupāsikānaṃ niccasīlavasena pañca sikkhāpadāni, sati vā ussāhe dasa, uposathaṅgavasena aṭṭhāti idaṃ gahaṭṭhasīla’’nti. Ettha hi dasāti sāmaṇerehi rakkhitabbasīlamāha ghaṭikārādīnaṃ viya. Paramatthajotikāyaṃ pana khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.sādhāraṇavisesavavatthāna) ‘‘ādito dve catutthapañcamāni upāsakānaṃ sāmaṇerānañca sādhāraṇāni niccasīlavasena, uposathasīlavasena pana upāsakānaṃ sattamaṭṭhamaṃ cekaṃ aṅgaṃ katvā sabbapacchimavajjāni sabbānipi sāmaṇerehi sādhāraṇāni, pacchimaṃ pana sāmaṇerānameva visesabhūta’’nti vuttaṃ, taṃ ‘‘sati vā ussāhe dasā’’ti iminā na sameti. Nāsanavatthūti liṅganāsanāya vatthu, adhiṭṭhānaṃ kāraṇanti vuttaṃ hoti.

    १०७. किन्तीति केन नु खो उपायेन। ‘‘अत्तनो परिवेणन्ति इदं पुग्गलिकं सन्धाय वुत्त’’न्ति गण्ठिपदेसु वुत्तं। अयमेत्थ गण्ठिपदकारानं अधिप्पायो – ‘‘वस्सग्गेन पत्तसेनासन’’न्ति इमिना तस्स वस्सग्गेन पत्तं सङ्घिकसेनासनं वुत्तं, ‘‘अत्तनो परिवेण’’न्ति इमिनापि तस्सेव पुग्गलिकसेनासनं वुत्तन्ति। अयं पनेत्थ अम्हाकं खन्ति – ‘‘यत्थ वा वसती’’ति इमिना सङ्घिकं वा होतु पुग्गलिकं वा, तस्स निबद्धवसनकसेनासनं वुत्तं। ‘‘यत्थ वा पटिक्‍कमती’’ति इमिना पन यं आचरियस्स उपज्झायस्स वा वसनट्ठानं उपट्ठानादिनिमित्तं निबद्धं पविसति, तं आचरियुपज्झायानं वसनट्ठानं वुत्तं। तस्मा तदुभयं दस्सेतुं ‘‘उभयेनपि अत्तनो परिवेणञ्‍च वस्सग्गेन पत्तसेनासनञ्‍च वुत्त’’न्ति आह। तत्थ अत्तनो परिवेणन्ति इमिना आचरियुपज्झायानं वसनट्ठानं दस्सितं, वस्सग्गेन पत्तसेनासनन्ति इमिना पन तस्स वसनट्ठानं। तदुभयम्पि सङ्घिकं वा होतु पुग्गलिकं वा, आवरणं कातब्बमेवाति। मुखद्वारिकन्ति मुखद्वारेन भुञ्‍जितब्बं। दण्डकम्मं कत्वाति दण्डकम्मं योजेत्वा। दण्डेन्ति विनेन्ति एतेनाति दण्डो, सोयेव कातब्बत्ता कम्मन्ति दण्डकम्मं, आवरणादि।

    107.Kintīti kena nu kho upāyena. ‘‘Attano pariveṇanti idaṃ puggalikaṃ sandhāya vutta’’nti gaṇṭhipadesu vuttaṃ. Ayamettha gaṇṭhipadakārānaṃ adhippāyo – ‘‘vassaggena pattasenāsana’’nti iminā tassa vassaggena pattaṃ saṅghikasenāsanaṃ vuttaṃ, ‘‘attano pariveṇa’’nti imināpi tasseva puggalikasenāsanaṃ vuttanti. Ayaṃ panettha amhākaṃ khanti – ‘‘yattha vā vasatī’’ti iminā saṅghikaṃ vā hotu puggalikaṃ vā, tassa nibaddhavasanakasenāsanaṃ vuttaṃ. ‘‘Yattha vā paṭikkamatī’’ti iminā pana yaṃ ācariyassa upajjhāyassa vā vasanaṭṭhānaṃ upaṭṭhānādinimittaṃ nibaddhaṃ pavisati, taṃ ācariyupajjhāyānaṃ vasanaṭṭhānaṃ vuttaṃ. Tasmā tadubhayaṃ dassetuṃ ‘‘ubhayenapi attano pariveṇañca vassaggena pattasenāsanañca vutta’’nti āha. Tattha attano pariveṇanti iminā ācariyupajjhāyānaṃ vasanaṭṭhānaṃ dassitaṃ, vassaggena pattasenāsananti iminā pana tassa vasanaṭṭhānaṃ. Tadubhayampi saṅghikaṃ vā hotu puggalikaṃ vā, āvaraṇaṃ kātabbamevāti. Mukhadvārikanti mukhadvārena bhuñjitabbaṃ. Daṇḍakammaṃ katvāti daṇḍakammaṃ yojetvā. Daṇḍenti vinenti etenāti daṇḍo, soyeva kātabbattā kammanti daṇḍakammaṃ, āvaraṇādi.

    सिक्खापददण्डकम्मवत्थुकथावण्णना निट्ठिता।

    Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi
    ४२. सिक्खापदकथा • 42. Sikkhāpadakathā
    ४३. दण्डकम्मवत्थु • 43. Daṇḍakammavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / सिक्खापददण्डकम्मवत्थुकथा • Sikkhāpadadaṇḍakammavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / सिक्खापददण्डकम्मवत्थुकथावण्णना • Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सिक्खापददण्डकम्मवत्थुकथावण्णना • Sikkhāpadadaṇḍakammavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४२. सिक्खापददण्डकम्मवत्थुकथा • 42. Sikkhāpadadaṇḍakammavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact