Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. နီဝရဏသုတ္တံ

    2. Nīvaraṇasuttaṃ

    ၆၄. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, နီဝရဏာနိ။ ကတမာနိ ပဉ္စ? ကာမစ္ဆန္ဒနီဝရဏံ, ဗ္ယာပာဒနီဝရဏံ, ထိနမိဒ္ဓနီဝရဏံ , ဥဒ္ဓစ္စကုက္ကုစ္စနီဝရဏံ, ဝိစိကိစ္ဆာနီဝရဏံ – ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စ နီဝရဏာနိ။

    64. ‘‘Pañcimāni, bhikkhave, nīvaraṇāni. Katamāni pañca? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ , uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ – imāni kho, bhikkhave, pañca nīvaraṇāni.

    ‘‘ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ နီဝရဏာနံ ပဟာနာယ စတ္တာရော သတိပဋ္ဌာနာ ဘာဝေတဗ္ဗာ။ ကတမေ စတ္တာရော? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု။ပေ.။ စိတ္တေ။ပေ.။ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ။ ဣမေသံ ခော, ဘိက္ခဝေ, ပဉ္စန္နံ နီဝရဏာနံ ပဟာနာယ ဣမေ စတ္တာရော သတိပဋ္ဌာနာ ဘာဝေတဗ္ဗာ’’တိ။ ဒုတိယံ။

    ‘‘Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho, bhikkhave, pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbā’’ti. Dutiyaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact