Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. နောဖသ္သနာနတ္တသုတ္တံ

    3. Nophassanānattasuttaṃ

    ၈၇. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, နော ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တံ။ ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? စက္ခုဓာတု။ပေ.။ မနောဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ’’။

    87. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.

    ‘‘ကထဉ္စ , ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, နော ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တံ? စက္ခုဓာတုံ, ဘိက္ခဝေ, ပဋိစ္စ ဥပ္ပဇ္ဇတိ စက္ခုသမ္ဖသ္သော, နော စက္ခုသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ စက္ခုဓာတု။ပေ.။ မနောဓာတုံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ မနောသမ္ဖသ္သော, နော မနောသမ္ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ မနောဓာတု။ ဧဝံ ခော, ဘိက္ခဝေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ, နော ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဓာတုနာနတ္တ’’န္တိ။ တတိယံ။

    ‘‘Kathañca , bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe… manodhātuṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu. Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta’’nti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. နောဖသ္သနာနတ္တသုတ္တဝဏ္ဏနာ • 3. Nophassanānattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. နောဖသ္သနာနတ္တသုတ္တဝဏ္ဏနာ • 3. Nophassanānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact