Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. ओवादवग्गो

    3. Ovādavaggo

    १. ओवादसिक्खापदवण्णना

    1. Ovādasikkhāpadavaṇṇanā

    १४४. भिक्खुनिवग्गस्स पठमसिक्खापदे कथानुसारेनाति ‘‘सो थेरो किंसीलो किंसमाचारो कतरकुला पब्बजितो’’तिआदिना पुच्छन्तानं पुच्छाकथानुसारेन। कथेतुं वट्टन्तीति निरामिसेनेव चित्तेन कथेतुं वट्टन्ति। अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथा तिरच्छानकथाति आह ‘‘सग्गमग्गगमनेपी’’तिआदि। अपि-सद्देन पगेव मोक्खमग्गगमनेति दीपेति। तिरच्छानभूतन्ति तिरोकरणभूतं, बाधिकन्ति वुत्तं होति। लद्धासेवना हि तिरच्छानकथा सग्गमोक्खानं बाधिकाव होति। समिद्धोति परिपुण्णो। सहितत्थोति युत्तत्थो। अत्थगम्भीरतादियोगतो गम्भीरो। बहुरसोति अत्थरसादिबहुरसो। लक्खणपटिवेधसंयुत्तोति अनिच्‍चादिलक्खणपटिवेधरसआवहनतो लक्खणपटिवेधसंयुत्तो।

    144. Bhikkhunivaggassa paṭhamasikkhāpade kathānusārenāti ‘‘so thero kiṃsīlo kiṃsamācāro katarakulā pabbajito’’tiādinā pucchantānaṃ pucchākathānusārena. Kathetuṃ vaṭṭantīti nirāmiseneva cittena kathetuṃ vaṭṭanti. Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathā tiracchānakathāti āha ‘‘saggamaggagamanepī’’tiādi. Api-saddena pageva mokkhamaggagamaneti dīpeti. Tiracchānabhūtanti tirokaraṇabhūtaṃ, bādhikanti vuttaṃ hoti. Laddhāsevanā hi tiracchānakathā saggamokkhānaṃ bādhikāva hoti. Samiddhoti paripuṇṇo. Sahitatthoti yuttattho. Atthagambhīratādiyogato gambhīro. Bahurasoti attharasādibahuraso. Lakkhaṇapaṭivedhasaṃyuttoti aniccādilakkhaṇapaṭivedharasaāvahanato lakkhaṇapaṭivedhasaṃyutto.

    १४५-१४७. परतोति परत्थ, उत्तरिन्ति अत्थो। करोन्तोवाति परिबाहिरे करोन्तोयेव। पातिमोक्खोति चारित्तवारित्तप्पभेदं सिक्खापदसीलं । तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहि, तस्मा ‘‘पातिमोक्ख’’न्ति वुच्‍चति। संवरणं संवरो, कायवचीद्वारानं पिदहनं। येन हि ते संवुता पिहिता होन्ति, सो संवरो, कायिकवाचसिकस्स अवीतिक्‍कमस्सेतं नामं। पातिमोक्खसंवरेन संवुतोति पातिमोक्खसंवरेन पिहितकायवचीद्वारो। तथाभूतो च यस्मा तेन समङ्गी नाम होति, तस्मा वुत्तं ‘‘समन्‍नागतो’’ति । वत्ततीति अत्तभावं पवत्तेति। विहरतीति इमिना पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो दस्सितो।

    145-147.Paratoti parattha, uttarinti attho. Karontovāti paribāhire karontoyeva. Pātimokkhoti cārittavārittappabhedaṃ sikkhāpadasīlaṃ . Tañhi yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehi, tasmā ‘‘pātimokkha’’nti vuccati. Saṃvaraṇaṃ saṃvaro, kāyavacīdvārānaṃ pidahanaṃ. Yena hi te saṃvutā pihitā honti, so saṃvaro, kāyikavācasikassa avītikkamassetaṃ nāmaṃ. Pātimokkhasaṃvarena saṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro. Tathābhūto ca yasmā tena samaṅgī nāma hoti, tasmā vuttaṃ ‘‘samannāgato’’ti . Vattatīti attabhāvaṃ pavatteti. Viharatīti iminā pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro dassito.

    सङ्खेपतो वुत्तमत्थं वित्थारतो पाळिया विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदि आरद्धं। तत्थ विभङ्गेति झानविभङ्गे। सीलं पतिट्ठातिआदीनि पातिमोक्खस्सेव वेवचनानि। तत्थ (विभ॰ अट्ठ॰ ५११) सीलन्ति कामञ्‍चेतं सह कम्मवाचापरियोसानेन इज्झनकस्स पातिमोक्खस्सेव वेवचनं, एवं सन्तेपि धम्मतो एतं सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा वेदितब्बा। यस्मा पन पातिमोक्खसीलेन भिक्खु सासने पतिट्ठाति नाम, तस्मा तं ‘‘पतिट्ठा’’ति वुत्तं। पतिट्ठहति वा एत्थ भिक्खु, कुसलधम्मा एव वा एत्थ पतिट्ठहन्तीति पतिट्ठा। अयमत्थो ‘‘सीले पतिट्ठाय नरो सपञ्‍ञो’’ति (सं॰ नि॰ १.२३, १९२) च ‘‘पतिट्ठा, महाराज, सीलं सब्बेसं कुसलानं धम्मान’’न्ति (मि॰ प॰ २.१.९) च ‘‘सीले पतिट्ठितस्स खो, महाराज, सब्बे कुसला धम्मा न परिहायन्ती’’ति च आदिसुत्तवसेन वेदितब्बो।

    Saṅkhepato vuttamatthaṃ vitthārato pāḷiyā vibhāvetuṃ ‘‘vuttañheta’’ntiādi āraddhaṃ. Tattha vibhaṅgeti jhānavibhaṅge. Sīlaṃ patiṭṭhātiādīni pātimokkhasseva vevacanāni. Tattha (vibha. aṭṭha. 511) sīlanti kāmañcetaṃ saha kammavācāpariyosānena ijjhanakassa pātimokkhasseva vevacanaṃ, evaṃ santepi dhammato etaṃ sīlaṃ nāma pāṇātipātādīhi vā viramantassa vattapaṭipattiṃ vā pūrentassa cetanādayo dhammā veditabbā. Yasmā pana pātimokkhasīlena bhikkhu sāsane patiṭṭhāti nāma, tasmā taṃ ‘‘patiṭṭhā’’ti vuttaṃ. Patiṭṭhahati vā ettha bhikkhu, kusaladhammā eva vā ettha patiṭṭhahantīti patiṭṭhā. Ayamattho ‘‘sīle patiṭṭhāya naro sapañño’’ti (saṃ. ni. 1.23, 192) ca ‘‘patiṭṭhā, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammāna’’nti (mi. pa. 2.1.9) ca ‘‘sīle patiṭṭhitassa kho, mahārāja, sabbe kusalā dhammā na parihāyantī’’ti ca ādisuttavasena veditabbo.

    तदेतं पुब्बुप्पत्तिअत्थेन आदि। वुत्तम्पि चेतं –

    Tadetaṃ pubbuppattiatthena ādi. Vuttampi cetaṃ –

    ‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु। को चादि कुसलानं धम्मानं? सीलञ्‍च सुविसुद्धं दिट्ठि च उजुका’’ति (सं॰ नि॰ ५.३८२)।

    ‘‘Tasmātiha tvaṃ, uttiya, ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.382).

    यथा हि नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधेति, ततो अपरभागे वीथिचतुक्‍कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति, एवमेव योगावचरो आदिम्हि सीलं सोधेति, ततो अपरभागे समाधिविपस्सनामग्गफलनिब्बानानि सच्छिकरोति। यथा वा पन रजको पठमं तीहि खारेहि वत्थं धोवित्वा परिसुद्धे वत्थे यदिच्छकं रङ्गजातं उपनेति, यथा वा पन छेको चित्तकारो रूपं लिखितुकामो आदितो भित्तिपरिकम्मं करोति, ततो अपरभागे रूपं समुट्ठापेति, एवमेव योगावचरो आदितोव सीलं विसोधेत्वा अपरभागे समथविपस्सनादयो धम्मे सच्छिकरोति। तस्मा सीलं ‘‘आदी’’ति वुत्तं।

    Yathā hi nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodheti, tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti, evameva yogāvacaro ādimhi sīlaṃ sodheti, tato aparabhāge samādhivipassanāmaggaphalanibbānāni sacchikaroti. Yathā vā pana rajako paṭhamaṃ tīhi khārehi vatthaṃ dhovitvā parisuddhe vatthe yadicchakaṃ raṅgajātaṃ upaneti, yathā vā pana cheko cittakāro rūpaṃ likhitukāmo ādito bhittiparikammaṃ karoti, tato aparabhāge rūpaṃ samuṭṭhāpeti, evameva yogāvacaro āditova sīlaṃ visodhetvā aparabhāge samathavipassanādayo dhamme sacchikaroti. Tasmā sīlaṃ ‘‘ādī’’ti vuttaṃ.

    तदेतं चरणसरिक्खताय चरणं। ‘‘चरणा’’ति पादा वुच्‍चन्ति। यथा हि छिन्‍नचरणस्स पुरिसस्स दिसंगमनाभिसङ्खारो न जायति, परिपुण्णपादस्सेव जायति, एवमेव यस्स सीलं भिन्‍नं होति खण्डं अपरिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं न सम्पज्‍जति। यस्स पन तं अभिन्‍नं होति अखण्डं परिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं सम्पज्‍जति। तस्मा सीलं ‘‘चरण’’न्ति वुत्तं।

    Tadetaṃ caraṇasarikkhatāya caraṇaṃ. ‘‘Caraṇā’’ti pādā vuccanti. Yathā hi chinnacaraṇassa purisassa disaṃgamanābhisaṅkhāro na jāyati, paripuṇṇapādasseva jāyati, evameva yassa sīlaṃ bhinnaṃ hoti khaṇḍaṃ aparipuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ na sampajjati. Yassa pana taṃ abhinnaṃ hoti akhaṇḍaṃ paripuṇṇaṃ, tassa nibbānagamanāya ñāṇagamanaṃ sampajjati. Tasmā sīlaṃ ‘‘caraṇa’’nti vuttaṃ.

    तदेतं संयमनवसेन संयमो, संवरणवसेन संवरोति उभयेनपि सीलसंयमो चेव सीलसंवरो च कथितो। वचनत्थो पनेत्थ संयमेति वीतिक्‍कमविप्फन्दनं, पुग्गलं वा संयमेति वीतिक्‍कमवसेन तस्स विप्फन्दितुं न देतीति संयमो, वीतिक्‍कमस्स पवेसनद्वारं संवरति पिदहतीति संवरो। मोक्खन्ति उत्तमं मुखभूतं वा। यथा हि सत्तानं चतुब्बिधो आहारो मुखेन पविसित्वा अङ्गमङ्गानि फरति, एवं योगिनोपि चतुभूमककुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति। तेन वुत्तं ‘‘मोक्ख’’न्ति। पमुखे साधूति पमोक्खं, पुब्बङ्गमं सेट्ठं पधानन्ति अत्थो। कुसलानं धम्मानं समापत्तियाति चतुभूमककुसलानं पटिलाभत्थाय पमोक्खं पुब्बङ्गमं सेट्ठं पधानन्ति वेदितब्बं।

    Tadetaṃ saṃyamanavasena saṃyamo, saṃvaraṇavasena saṃvaroti ubhayenapi sīlasaṃyamo ceva sīlasaṃvaro ca kathito. Vacanattho panettha saṃyameti vītikkamavipphandanaṃ, puggalaṃ vā saṃyameti vītikkamavasena tassa vipphandituṃ na detīti saṃyamo, vītikkamassa pavesanadvāraṃ saṃvarati pidahatīti saṃvaro. Mokkhanti uttamaṃ mukhabhūtaṃ vā. Yathā hi sattānaṃ catubbidho āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi catubhūmakakusalaṃ sīlamukhena pavisitvā atthasiddhiṃ sampādeti. Tena vuttaṃ ‘‘mokkha’’nti. Pamukhe sādhūti pamokkhaṃ, pubbaṅgamaṃ seṭṭhaṃ padhānanti attho. Kusalānaṃ dhammānaṃ samāpattiyāti catubhūmakakusalānaṃ paṭilābhatthāya pamokkhaṃ pubbaṅgamaṃ seṭṭhaṃ padhānanti veditabbaṃ.

    कायिको अवीतिक्‍कमोति तिविधं कायसुचरितं। वाचसिकोति चतुब्बिधं वचीसुचरितं। कायिकवाचसिकोति तदुभयं। इमिना आजीवट्ठमकसीलं परियादाय दस्सेति। संवुतोति पिहितो, संवुतिन्द्रियो पिहितिन्द्रियोति अत्थो। यथा हि संवुतद्वारं गेहं ‘‘संवुतगेहं पिहितगेह’’न्ति वुच्‍चति, एवमिध संवुतिन्द्रियो ‘‘संवुतो’’ति वुत्तो। पातिमोक्खसंवरेनाति पातिमोक्खसङ्खातेन संवरेन। उपेतोतिआदीनि सब्बानि अञ्‍ञमञ्‍ञवेवचनानि।

    Kāyiko avītikkamoti tividhaṃ kāyasucaritaṃ. Vācasikoti catubbidhaṃ vacīsucaritaṃ. Kāyikavācasikoti tadubhayaṃ. Iminā ājīvaṭṭhamakasīlaṃ pariyādāya dasseti. Saṃvutoti pihito, saṃvutindriyo pihitindriyoti attho. Yathā hi saṃvutadvāraṃ gehaṃ ‘‘saṃvutagehaṃ pihitageha’’nti vuccati, evamidha saṃvutindriyo ‘‘saṃvuto’’ti vutto. Pātimokkhasaṃvarenāti pātimokkhasaṅkhātena saṃvarena. Upetotiādīni sabbāni aññamaññavevacanāni.

    इरियतीतिआदीहि सत्तहिपि पदेहि पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो कथितो। तत्थ इरियतीति चतुन्‍नं इरियापथानं अञ्‍ञतरसमङ्गिभावतो इरियति। तेहि इरियापथचतुक्‍केहि कायसकटवत्तनेन वत्तति। एकं इरियापथदुक्खं अपरेन इरियापथेन विच्छिन्दित्वा चिरट्ठितिभावेन सरीररक्खणतो पालेति। एकस्मिं इरियापथे असण्ठहित्वा सब्बइरियापथे वत्तनतो यपेति। तेन तेन इरियापथेन तथा तथा कायस्स यापनतो यापेति। चिरकालवत्तापनतो चरति। इरियापथेन इरियापथं विच्छिन्दित्वा जीवितहरणतो विहरति

    Iriyatītiādīhi sattahipi padehi pātimokkhasaṃvarasīle ṭhitassa bhikkhuno iriyāpathavihāro kathito. Tattha iriyatīti catunnaṃ iriyāpathānaṃ aññatarasamaṅgibhāvato iriyati. Tehi iriyāpathacatukkehi kāyasakaṭavattanena vattati. Ekaṃ iriyāpathadukkhaṃ aparena iriyāpathena vicchinditvā ciraṭṭhitibhāvena sarīrarakkhaṇato pāleti. Ekasmiṃ iriyāpathe asaṇṭhahitvā sabbairiyāpathe vattanato yapeti. Tena tena iriyāpathena tathā tathā kāyassa yāpanato yāpeti. Cirakālavattāpanato carati. Iriyāpathena iriyāpathaṃ vicchinditvā jīvitaharaṇato viharati.

    मिच्छाजीवपटिसेधकेनाति –

    Micchājīvapaṭisedhakenāti –

    ‘‘इधेकच्‍चो वेळुदानेन वा पत्तदानेन वा पुप्फ फल सिनानदन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय वा पारिभटयताय वा जङ्घपेसनिकेन वा अञ्‍ञतरञ्‍ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्‍चति अनाचारो’’ति (विभ॰ ५१३) –

    ‘‘Idhekacco veḷudānena vā pattadānena vā puppha phala sinānadantakaṭṭhadānena vā cāṭukamyatāya vā muggasūpyatāya vā pāribhaṭayatāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati anācāro’’ti (vibha. 513) –

    एवं वुत्तअनाचारसङ्खातमिच्छाजीवपटिपक्खेन।

    Evaṃ vuttaanācārasaṅkhātamicchājīvapaṭipakkhena.

    न वेळुदानादिना आचारेनाति –

    Na veḷudānādinā ācārenāti –

    ‘‘इधेकच्‍चो न वेळुदानेन न पत्त न पुप्फ न फल न सिनान न दन्तकट्ठ न चाटुकम्यताय न मुग्गसूप्यताय न पारिभटयताय न जङ्घपेसनिकेन न अञ्‍ञतरञ्‍ञतरेन बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्‍चति आचारो’’ति (विभ॰ ५१३) –

    ‘‘Idhekacco na veḷudānena na patta na puppha na phala na sināna na dantakaṭṭha na cāṭukamyatāya na muggasūpyatāya na pāribhaṭayatāya na jaṅghapesanikena na aññataraññatarena buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti, ayaṃ vuccati ācāro’’ti (vibha. 513) –

    एवं वुत्तेन न वेळुदानादिना आचारेन।

    Evaṃ vuttena na veḷudānādinā ācārena.

    वेसियादिअगोचरं पहायाति –

    Vesiyādiagocaraṃ pahāyāti –

    ‘‘इधेकच्‍चो वेसियगोचरो वा होति विधव थुल्‍लकुमारि पण्डक भिक्खुनि पानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि पन तानि कुलानि अस्सद्धानि अप्पसन्‍नानि अनोपानभूतानि अक्‍कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्‍चति अगोचरो’’ति (विभ॰ ५१४) –

    ‘‘Idhekacco vesiyagocaro vā hoti vidhava thullakumāri paṇḍaka bhikkhuni pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena, yāni pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati, ayaṃ vuccati agocaro’’ti (vibha. 514) –

    एवमागतं वेसियादिअगोचरं पहाय।

    Evamāgataṃ vesiyādiagocaraṃ pahāya.

    सद्धासम्पन्‍नकुलादिनाति एत्थ आदि-सद्देन उपनिस्सयगोचरादिं सङ्गण्हाति। तिविधो हि गोचरो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति। कतमो उपनिस्सयगोचरो? दसकथावत्थुगुणसमन्‍नागतो कल्याणमित्तो, यं निस्साय असुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति। यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन सुतेन चागेन पञ्‍ञाय वड्ढति, अयं उपनिस्सयगोचरो। कतमो आरक्खगोचरो? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्‍नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं विपेक्खमानो गच्छति, अयं आरक्खगोचरो। कतमो उपनिबन्धगोचरो? चत्तारो सतिपट्ठाना, यत्थ चित्तं उपनिबन्धति। वुत्तञ्हेतं भगवता ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’’ति (सं॰ नि॰ ५.३७२), अयं उपनिबन्धगोचरो। इति अयं तिविधो गोचरो इध आदि-सद्देन सङ्गहितोति दट्ठब्बो।

    Saddhāsampannakulādināti ettha ādi-saddena upanissayagocarādiṃ saṅgaṇhāti. Tividho hi gocaro upanissayagocaro ārakkhagocaro upanibandhagocaroti. Katamo upanissayagocaro? Dasakathāvatthuguṇasamannāgato kalyāṇamitto, yaṃ nissāya asutaṃ suṇāti, sutaṃ pariyodapeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittaṃ pasādeti. Yassa vā pana anusikkhamāno saddhāya vaḍḍhati, sīlena sutena cāgena paññāya vaḍḍhati, ayaṃ upanissayagocaro. Katamo ārakkhagocaro? Idha bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno okkhittacakkhu yugamattadassāvī saṃvuto gacchati, na hatthiṃ olokento, na assaṃ, na rathaṃ, na pattiṃ, na itthiṃ, na purisaṃ olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ vipekkhamāno gacchati, ayaṃ ārakkhagocaro. Katamo upanibandhagocaro? Cattāro satipaṭṭhānā, yattha cittaṃ upanibandhati. Vuttañhetaṃ bhagavatā ‘‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo? Yadidaṃ cattāro satipaṭṭhānā’’ti (saṃ. ni. 5.372), ayaṃ upanibandhagocaro. Iti ayaṃ tividho gocaro idha ādi-saddena saṅgahitoti daṭṭhabbo.

    अप्पमत्तकेसु वज्‍जेसूति असञ्‍चिच्‍च आपन्‍नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्‍जेसु। भयतो दस्सनसीलोति परमाणुमत्तं वज्‍जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतसदिसं कत्वा दस्सनसभावो, सब्बलहुकं वा दुब्भासितमत्तं पाराजिकसदिसं कत्वा दस्सनसभावो। सम्मा आदायाति सम्मदेव सक्‍कच्‍चं सब्बसो वा आदियित्वा।

    Appamattakesu vajjesūti asañcicca āpannasekhiyaakusalacittuppādādibhedesu vajjesu. Bhayato dassanasīloti paramāṇumattaṃ vajjaṃ aṭṭhasaṭṭhiyojanasatasahassubbedhasinerupabbatasadisaṃ katvā dassanasabhāvo, sabbalahukaṃ vā dubbhāsitamattaṃ pārājikasadisaṃ katvā dassanasabhāvo. Sammā ādāyāti sammadeva sakkaccaṃ sabbaso vā ādiyitvā.

    वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो। तं धारेतीति सुतधरो, सुतस्स आधारभूतो। यस्स हि इतो गहितं एत्तो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकं सुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्‍कोति, अयं न सुतधरो नाम। यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स न नस्सति, अयं सुतधरो नाम। तेनेवाह ‘‘यदस्स त’’न्तिआदि। एकपदम्पि एकक्खरम्पि अविनट्ठं हुत्वा सन्‍निचियतीति सन्‍निचयो, सुतं सन्‍निचयो एतस्मिन्ति सुतसन्‍निचयोति आह ‘‘सुतं सन्‍निचितं अस्मिन्ति सुतसन्‍निचयो’’ति। यस्स हि सुतं हदयमञ्‍जुसायं सन्‍निचितं सिलाय लेखा विय सुवण्णघटे पक्खित्ता सीहवसा विय च साधु तिट्ठति, अयं सुतसन्‍निचयो नाम। तेनाह ‘‘एतेन…पे॰… अविनासं दस्सेती’’ति।

    Vaṭṭadukkhanissaraṇatthikehi sotabbato sutaṃ, pariyattidhammo. Taṃ dhāretīti sutadharo, sutassa ādhārabhūto. Yassa hi ito gahitaṃ etto palāyati, chiddaghaṭe udakaṃ viya na tiṭṭhati, parisamajjhe ekaṃ suttaṃ vā jātakaṃ vā kathetuṃ vā vācetuṃ vā na sakkoti, ayaṃ na sutadharo nāma. Yassa pana uggahitaṃ buddhavacanaṃ uggahitakālasadisameva hoti, dasapi vīsatipi vassāni sajjhāyaṃ akarontassa na nassati, ayaṃ sutadharo nāma. Tenevāha ‘‘yadassa ta’’ntiādi. Ekapadampi ekakkharampi avinaṭṭhaṃ hutvā sanniciyatīti sannicayo, sutaṃ sannicayo etasminti sutasannicayoti āha ‘‘sutaṃ sannicitaṃ asminti sutasannicayo’’ti. Yassa hi sutaṃ hadayamañjusāyaṃ sannicitaṃ silāya lekhā viya suvaṇṇaghaṭe pakkhittā sīhavasā viya ca sādhu tiṭṭhati, ayaṃ sutasannicayo nāma. Tenāha ‘‘etena…pe… avināsaṃ dassetī’’ti.

    धाताति पगुणा वाचुग्गता। एकस्स हि उग्गहितबुद्धवचनं निच्‍चकालिकं न होति, ‘‘असुकसुत्तं वा जातकं वा कथेही’’ति वुत्ते ‘‘सज्झायित्वा अञ्‍ञेहि संसन्दित्वा परिपुच्छावसेन अत्थं ओगाहित्वा जानिस्सामी’’ति वदति। एकस्स पगुणं पबन्धविच्छेदाभावतो गङ्गासोतसदिसं भवङ्गसोतसदिसञ्‍च अकित्तिमं सुखप्पवत्ति होति, ‘‘असुकसुत्तं वा जातकं वा कथेही’’ति वुत्ते उद्धरित्वा तमेव कथेति। तं सन्धाय वुत्तं ‘‘धाता’’ति। वाचाय पगुणा कताति सुत्तदसकवग्गदसकपण्णासदसकवसेन वाचाय सज्झायिता, दस सुत्तानि गतानि, दस वग्गानि गतानीतिआदिना सल्‍लक्खेत्वा वाचाय सज्झायिताति अत्थो। सुत्तेकदेसस्स हि सुत्तमत्तस्स च वचसा परिचयो इध नाधिप्पेतो, अथ खो वग्गादिवसेनेव। मनसा अनुपेक्खिताति मनसा अनु अनु पेक्खिता, भागसो निज्झायिता चिन्तिताति अत्थो। आवज्‍जन्तस्साति वाचाय सज्झायितुं बुद्धवचनं मनसा चिन्तेन्तस्स। सुट्ठु पटिविद्धाति निज्‍जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा।

    Dhātāti paguṇā vācuggatā. Ekassa hi uggahitabuddhavacanaṃ niccakālikaṃ na hoti, ‘‘asukasuttaṃ vā jātakaṃ vā kathehī’’ti vutte ‘‘sajjhāyitvā aññehi saṃsanditvā paripucchāvasena atthaṃ ogāhitvā jānissāmī’’ti vadati. Ekassa paguṇaṃ pabandhavicchedābhāvato gaṅgāsotasadisaṃ bhavaṅgasotasadisañca akittimaṃ sukhappavatti hoti, ‘‘asukasuttaṃ vā jātakaṃ vā kathehī’’ti vutte uddharitvā tameva katheti. Taṃ sandhāya vuttaṃ ‘‘dhātā’’ti. Vācāya paguṇā katāti suttadasakavaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā, dasa suttāni gatāni, dasa vaggāni gatānītiādinā sallakkhetvā vācāya sajjhāyitāti attho. Suttekadesassa hi suttamattassa ca vacasā paricayo idha nādhippeto, atha kho vaggādivaseneva. Manasā anupekkhitāti manasā anu anu pekkhitā, bhāgaso nijjhāyitā cintitāti attho. Āvajjantassāti vācāya sajjhāyituṃ buddhavacanaṃ manasā cintentassa. Suṭṭhu paṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā.

    द्वे मातिकाति भिक्खुमातिका भिक्खुनीमातिका च। वाचुग्गताति पुरिमस्सेव वेवचनं। तिस्सो अनुमोदनाति सङ्घभत्ते दानानिसंसपटिसंयुत्तअनुमोदना, विहारादिमङ्गले मङ्गलसुत्तादिअनुमोदना, मतकभत्तादिअवमङ्गले तिरोकुट्टादिअनुमोदनाति इमा तिस्सो अनुमोदना । कम्माकम्मविनिच्छयोति परिवारावसाने कम्मवग्गे वुत्तविनिच्छयो। ‘‘विपस्सनावसेन उग्गण्हन्तेन चतुधातुववत्थानमुखेन उग्गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं। चतूसु दिसासु अप्पटिहतत्ता चतस्सो दिसा एतस्साति चतुद्दिसो, चतुद्दिसोयेव चातुद्दिसो, चतस्सो वा दिसा अरहति, चतूसु वा दिसासु साधूति चातुद्दिसो

    Dve mātikāti bhikkhumātikā bhikkhunīmātikā ca. Vācuggatāti purimasseva vevacanaṃ. Tisso anumodanāti saṅghabhatte dānānisaṃsapaṭisaṃyuttaanumodanā, vihārādimaṅgale maṅgalasuttādianumodanā, matakabhattādiavamaṅgale tirokuṭṭādianumodanāti imā tisso anumodanā . Kammākammavinicchayoti parivārāvasāne kammavagge vuttavinicchayo. ‘‘Vipassanāvasena uggaṇhantena catudhātuvavatthānamukhena uggahetabba’’nti tīsupi gaṇṭhipadesu vuttaṃ. Catūsu disāsu appaṭihatattā catasso disā etassāti catuddiso, catuddisoyeva cātuddiso, catasso vā disā arahati, catūsu vā disāsu sādhūti cātuddiso.

    अभिविनयेति सकले विनयपिटके। विनेतुन्ति सिक्खापेतुं। ‘‘द्वे विभङ्गा पगुणा वाचुग्गता कातब्बाति इदं परिपुच्छावसेन उग्गहणम्पि सन्धाय वुत्त’’न्ति वदन्ति। एकस्स पमुट्ठं, इतरस्स पगुणं होतीति आह ‘‘तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा’’ति। अभिधम्मेति नामरूपपरिच्छेदे। हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठा सगाथकवग्गो निदानवग्गो खन्धकवग्गोति इमे तयो वग्गा। ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्‍चरियं वुत्तत्ता जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदम्पि सह वत्थुना उग्गहेतब्बमेव।

    Abhivinayeti sakale vinayapiṭake. Vinetunti sikkhāpetuṃ. ‘‘Dve vibhaṅgā paguṇā vācuggatā kātabbāti idaṃ paripucchāvasena uggahaṇampi sandhāya vutta’’nti vadanti. Ekassa pamuṭṭhaṃ, itarassa paguṇaṃ hotīti āha ‘‘tīhi janehi saddhiṃ parivattanakkhamā kātabbā’’ti. Abhidhammeti nāmarūpaparicchede. Heṭṭhimā vā tayo vaggāti mahāvaggato heṭṭhā sagāthakavaggo nidānavaggo khandhakavaggoti ime tayo vaggā. ‘‘Dhammapadampi saha vatthunā uggahetuṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttattā jātakabhāṇakena sāṭṭhakathaṃ jātakaṃ uggahetvāpi dhammapadampi saha vatthunā uggahetabbameva.

    कल्याणा सुन्दरा परिमण्डलपदब्यञ्‍जना वाचा अस्साति कल्याणवाचो। तेनाह ‘‘सिथिलधनितादीनं…पे॰… वाचाय समन्‍नागतो’’ति। तत्थ परिमण्डलपदब्यञ्‍जनायाति ठानकरणसम्पत्तिया सिक्खासम्पत्तिया च कत्थचिपि अनूनताय परिमण्डलपदानि ब्यञ्‍जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्‍जना, पदमेव वा अत्थस्स ब्यञ्‍जनतो पदब्यञ्‍जनं, तं अक्खरपारिपूरिं कत्वा सिथिलधनितादिदसविधं ब्यञ्‍जनबुद्धिं अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति। अक्खरपारिपूरिया हि पदब्यञ्‍जनस्स परिमण्डलता। तेन वुत्तं ‘‘सिथिलधनितादीनं यथाविधानवचनेना’’ति, परिमण्डलं पदब्यञ्‍जनं एतिस्साति परिमण्डलपदब्यञ्‍जना। अथ वा पज्‍जति ञायति अत्थो एतेनाति पदं, नामादि। यथाधिप्पेतमत्थं ब्यञ्‍जेतीति ब्यञ्‍जनं, वाक्यं। तेसं परिपुण्णताय परिमण्डलपदब्यञ्‍जना

    Kalyāṇā sundarā parimaṇḍalapadabyañjanā vācā assāti kalyāṇavāco. Tenāha ‘‘sithiladhanitādīnaṃ…pe… vācāya samannāgato’’ti. Tattha parimaṇḍalapadabyañjanāyāti ṭhānakaraṇasampattiyā sikkhāsampattiyā ca katthacipi anūnatāya parimaṇḍalapadāni byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā, padameva vā atthassa byañjanato padabyañjanaṃ, taṃ akkharapāripūriṃ katvā sithiladhanitādidasavidhaṃ byañjanabuddhiṃ aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma hoti. Akkharapāripūriyā hi padabyañjanassa parimaṇḍalatā. Tena vuttaṃ ‘‘sithiladhanitādīnaṃyathāvidhānavacanenā’’ti, parimaṇḍalaṃ padabyañjanaṃ etissāti parimaṇḍalapadabyañjanā. Atha vā pajjati ñāyati attho etenāti padaṃ, nāmādi. Yathādhippetamatthaṃ byañjetīti byañjanaṃ, vākyaṃ. Tesaṃ paripuṇṇatāya parimaṇḍalapadabyañjanā.

    अपिच यो भिक्खु परिसति धम्मं देसेन्तो सुत्तं वा जातकं वा निक्खिपित्वा अञ्‍ञं उपारम्भकरं सुत्तं आहरति, तस्स उपमं कथेति, तदत्थं ओतारेति, एवं इदं गहेत्वा एत्थ खिपन्तो एकपस्सेनेव परिहरन्तो कालं ञत्वा वुट्ठहति, निक्खित्तसुत्तं पन निक्खित्तमत्तमेव होति, तस्स कथा अपरिमण्डला नाम होति अत्थस्स अपरिपुण्णभावतो। यो पन सुत्तं वा जातकं वा निक्खिपित्वा बहि एकपदम्पि अगन्त्वा यथानिक्खित्तस्स सुत्तस्स अत्थसंवण्णनावसेनेव सुत्तन्तरम्पि आनेन्तो पाळिया अनुसन्धिञ्‍च पुब्बापरञ्‍च अपेक्खन्तो आचरियेहि दिन्‍ननये ठत्वा तुलिकाय परिच्छिन्दन्तो विय तं तं अत्थं सुववत्थितं कत्वा दस्सेन्तो गम्भीरमातिकाय उदकं पेसेन्तो विय गम्भीरमत्थं गमेन्तो वग्गिहारिगतिया पदे पदं कोट्टेन्तो सिन्धवाजानीयो विय एकंयेव पदं अनेकेहि परियायेहि पुनप्पुनं संवण्णन्तो गच्छति, तस्स कथा परिमण्डला नाम होति धम्मतो अत्थतो अनुसन्धितो पुब्बापरतो आचरियुग्गहतोति सब्बसो परिपुण्णभावतो। एवरूपम्पि कथं सन्धाय ‘‘परिमण्डलपदब्यञ्‍जनाया’’ति वुत्तं।

    Apica yo bhikkhu parisati dhammaṃ desento suttaṃ vā jātakaṃ vā nikkhipitvā aññaṃ upārambhakaraṃ suttaṃ āharati, tassa upamaṃ katheti, tadatthaṃ otāreti, evaṃ idaṃ gahetvā ettha khipanto ekapasseneva pariharanto kālaṃ ñatvā vuṭṭhahati, nikkhittasuttaṃ pana nikkhittamattameva hoti, tassa kathā aparimaṇḍalā nāma hoti atthassa aparipuṇṇabhāvato. Yo pana suttaṃ vā jātakaṃ vā nikkhipitvā bahi ekapadampi agantvā yathānikkhittassa suttassa atthasaṃvaṇṇanāvaseneva suttantarampi ānento pāḷiyā anusandhiñca pubbāparañca apekkhanto ācariyehi dinnanaye ṭhatvā tulikāya paricchindanto viya taṃ taṃ atthaṃ suvavatthitaṃ katvā dassento gambhīramātikāya udakaṃ pesento viya gambhīramatthaṃ gamento vaggihārigatiyā pade padaṃ koṭṭento sindhavājānīyo viya ekaṃyeva padaṃ anekehi pariyāyehi punappunaṃ saṃvaṇṇanto gacchati, tassa kathā parimaṇḍalā nāma hoti dhammato atthato anusandhito pubbāparato ācariyuggahatoti sabbaso paripuṇṇabhāvato. Evarūpampi kathaṃ sandhāya ‘‘parimaṇḍalapadabyañjanāyā’’ti vuttaṃ.

    गुणपरिपुण्णभावेन पुरे भवाति पोरी, तस्स भिक्खुनो तेनेतं भासितब्बं अत्थस्स गुणपरिपुण्णभावेन पुरे पुण्णभावे भवाति अत्थो। पुरे वा भवत्ता पोरिया नागरिकित्थिया सुखुमालत्तनेन सदिसाति पोरी, पुरे संवड्ढनारी विय सुकुमाराति अत्थो। पुरस्स एसातिपि पोरी, पुरस्स एसाति नगरवासीनं कथाति अत्थो। नगरवासिनो हि युत्तकथा होन्ति पितिमत्तं ‘‘पिता’’ति, भातिमत्तं ‘‘भाता’’ति वदन्ति। एवरूपी हि कथा बहुनो जनस्स कन्ता होति मनापा, ताय पोरिया।

    Guṇaparipuṇṇabhāvena pure bhavāti porī, tassa bhikkhuno tenetaṃ bhāsitabbaṃ atthassa guṇaparipuṇṇabhāvena pure puṇṇabhāve bhavāti attho. Pure vā bhavattā poriyā nāgarikitthiyā sukhumālattanena sadisāti porī, pure saṃvaḍḍhanārī viya sukumārāti attho. Purassa esātipi porī, purassa esāti nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti pitimattaṃ ‘‘pitā’’ti, bhātimattaṃ ‘‘bhātā’’ti vadanti. Evarūpī hi kathā bahuno janassa kantā hoti manāpā, tāya poriyā.

    विस्सट्ठायाति पित्तसेम्हादीहि अपलिबुद्धाय सन्दिट्ठविलम्बितादिदोसरहिताय। अथ वा नातिसीघं नातिसणिकं निरन्तरं एकरसञ्‍च कत्वा परिसाय अज्झासयानुरूपं धम्मं कथेन्तस्स वाचा विस्सट्ठा नाम। यो हि भिक्खु धम्मं कथेन्तो सुत्तं वा जातकं वा आरभित्वा आरद्धकालतो पट्ठाय तुरिततुरितो अरणिं मन्थेन्तो विय उण्हखादनीयं खादन्तो विय पाळिया अनुसन्धिपुब्बापरेसु गहितं गहितमेव, अग्गहितं अग्गहितमेव कत्वा पुराणपण्णन्तरेसु चरमानं गोधं उट्ठापेन्तो विय तत्थ तत्थ पहरन्तो ओसापेत्वा उट्ठाय गच्छति । पुराणपण्णन्तरेसु हि परिपातियमाना गोधा कदाचि दिस्सति कदाचि न दिस्सति, एवमेकच्‍चस्स अत्थवण्णना कत्थचि दिस्सति कत्थचि न दिस्सति। योपि धम्मं कथेन्तो कालेन सीघं, कालेन सणिकं, कालेन मन्दं, कालेन महासद्दं, कालेन खुद्दकसद्दं करोति, यथा निज्झामतण्हिकपेतस्स मुखतो निच्छरणकअग्गि कालेन जलति कालेन निब्बायति, एवं पेतधम्मकथिको नाम होति, परिसाय उट्ठातुकामाय पुन आरभति। योपि कथेन्तो तत्थ तत्थ वित्थायति, अप्पटिभानताय आपज्‍जति, केनचि रोगेन नित्थुनन्तो विय कन्दन्तो विय कथेति, इमेसं सब्बेसम्पि कथा विस्सट्ठा नाम न होति सुखेन अप्पवत्तभावतो। यो पन सुत्तं आहरित्वा आचरियेहि दिन्‍ननये ठितो आचरियुग्गहं अमुञ्‍चन्तो यथा च आचरिया तं तं सुत्तं संवण्णेसुं, तेनेव नयेन संवण्णेन्तो नातिसीघं नातिसणिकन्तिआदिना वुत्तनयेन कथापबन्धं अविच्छिन्‍नं कत्वा नदीसोतो विय पवत्तेति, आकासगङ्गातो भस्समानउदकं विय निरन्तरकथं पवत्तेति, तस्स कथा विस्सट्ठा नाम होति। तं सन्धाय वुत्तं ‘‘विस्सट्ठाया’’ति।

    Vissaṭṭhāyāti pittasemhādīhi apalibuddhāya sandiṭṭhavilambitādidosarahitāya. Atha vā nātisīghaṃ nātisaṇikaṃ nirantaraṃ ekarasañca katvā parisāya ajjhāsayānurūpaṃ dhammaṃ kathentassa vācā vissaṭṭhā nāma. Yo hi bhikkhu dhammaṃ kathento suttaṃ vā jātakaṃ vā ārabhitvā āraddhakālato paṭṭhāya turitaturito araṇiṃ manthento viya uṇhakhādanīyaṃ khādanto viya pāḷiyā anusandhipubbāparesu gahitaṃ gahitameva, aggahitaṃ aggahitameva katvā purāṇapaṇṇantaresu caramānaṃ godhaṃ uṭṭhāpento viya tattha tattha paharanto osāpetvā uṭṭhāya gacchati . Purāṇapaṇṇantaresu hi paripātiyamānā godhā kadāci dissati kadāci na dissati, evamekaccassa atthavaṇṇanā katthaci dissati katthaci na dissati. Yopi dhammaṃ kathento kālena sīghaṃ, kālena saṇikaṃ, kālena mandaṃ, kālena mahāsaddaṃ, kālena khuddakasaddaṃ karoti, yathā nijjhāmataṇhikapetassa mukhato niccharaṇakaaggi kālena jalati kālena nibbāyati, evaṃ petadhammakathiko nāma hoti, parisāya uṭṭhātukāmāya puna ārabhati. Yopi kathento tattha tattha vitthāyati, appaṭibhānatāya āpajjati, kenaci rogena nitthunanto viya kandanto viya katheti, imesaṃ sabbesampi kathā vissaṭṭhā nāma na hoti sukhena appavattabhāvato. Yo pana suttaṃ āharitvā ācariyehi dinnanaye ṭhito ācariyuggahaṃ amuñcanto yathā ca ācariyā taṃ taṃ suttaṃ saṃvaṇṇesuṃ, teneva nayena saṃvaṇṇento nātisīghaṃ nātisaṇikantiādinā vuttanayena kathāpabandhaṃ avicchinnaṃ katvā nadīsoto viya pavatteti, ākāsagaṅgāto bhassamānaudakaṃ viya nirantarakathaṃ pavatteti, tassa kathā vissaṭṭhā nāma hoti. Taṃ sandhāya vuttaṃ ‘‘vissaṭṭhāyā’’ti.

    अनेलगळायाति एलगळविरहिताय। कस्सचि हि कथेन्तस्स एलं गळति, लाला पग्घरति, खेळफुसितानि वा निक्खमन्ति, तस्स वाचा एलगळा नाम होति, तब्बिपरीतायाति अत्थो। अत्थस्स विञ्‍ञापनियाति आदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विञ्‍ञापनसमत्थताय अत्थञापने साधनाय।

    Anelagaḷāyāti elagaḷavirahitāya. Kassaci hi kathentassa elaṃ gaḷati, lālā paggharati, kheḷaphusitāni vā nikkhamanti, tassa vācā elagaḷā nāma hoti, tabbiparītāyāti attho. Atthassa viññāpaniyāti ādimajjhapariyosānaṃ pākaṭaṃ katvā bhāsitatthassa viññāpanasamatthatāya atthañāpane sādhanāya.

    वाचाव करणन्ति वाक्‍करणं, उदाहारघोसो। कल्याणं मधुरं वाक्‍करणं अस्साति कल्याणवाक्‍करणो। तेनेवाह ‘‘मधुरस्सरो’’ति। हीळेतीति अवजानाति। मातुगामोति सम्बन्धो। मनं अपायति वड्ढेतीति मनापो। तेनाह ‘‘मनवड्ढनको’’ति। वट्टभयेन तज्‍जेत्वाति योब्बनमदादिमत्ता भिक्खुनियो संसारभयेन तासेत्वा। गिहिकालेति अत्तनो गिहिकाले। भिक्खुनिया मेथुनेन भिक्खुनीदूसको होतीति भिक्खुनिया कायसंसग्गमेव वदति। सिक्खमानासामणेरीसु पन मेथुनेनपि भिक्खुनीदूसको न होतीति आह ‘‘सिक्खमानासामणेरीसु मेथुनधम्म’’न्ति। ‘‘कासायवत्थवसनाया’’ति वचनतो दुस्सीलासु भिक्खुनीसिक्खमानासामणेरीसु गरुधम्मं अज्झापन्‍नपुब्बो पटिक्खित्तोयेवाति दट्ठब्बं। तस्सा भिक्खुनिया अभावेपि या या तस्सा वचनं अस्सोसुं, ता ता तथेव मञ्‍ञन्तीति आह ‘‘मातुगामो ही’’तिआदि।

    Vācāva karaṇanti vākkaraṇaṃ, udāhāraghoso. Kalyāṇaṃ madhuraṃ vākkaraṇaṃ assāti kalyāṇavākkaraṇo. Tenevāha ‘‘madhurassaro’’ti. Hīḷetīti avajānāti. Mātugāmoti sambandho. Manaṃ apāyati vaḍḍhetīti manāpo. Tenāha ‘‘manavaḍḍhanako’’ti. Vaṭṭabhayena tajjetvāti yobbanamadādimattā bhikkhuniyo saṃsārabhayena tāsetvā. Gihikāleti attano gihikāle. Bhikkhuniyā methunena bhikkhunīdūsako hotīti bhikkhuniyā kāyasaṃsaggameva vadati. Sikkhamānāsāmaṇerīsu pana methunenapi bhikkhunīdūsako na hotīti āha ‘‘sikkhamānāsāmaṇerīsu methunadhamma’’nti. ‘‘Kāsāyavatthavasanāyā’’ti vacanato dussīlāsu bhikkhunīsikkhamānāsāmaṇerīsu garudhammaṃ ajjhāpannapubbo paṭikkhittoyevāti daṭṭhabbaṃ. Tassā bhikkhuniyā abhāvepi yā yā tassā vacanaṃ assosuṃ, tā tā tatheva maññantīti āha ‘‘mātugāmo hī’’tiādi.

    इदानि अट्ठ अङ्गानि समोधानेत्वा दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धं। इमेहि पन अट्ठहङ्गेहि असमन्‍नागतं ञत्तिचतुत्थेन कम्मेन सम्मन्‍नेन्तो दुक्‍कटं आपज्‍जति, भिक्खु पन सम्मतोयेव होति।

    Idāni aṭṭha aṅgāni samodhānetvā dassetuṃ ‘‘ettha cā’’tiādi āraddhaṃ. Imehi pana aṭṭhahaṅgehi asamannāgataṃ ñatticatutthena kammena sammannento dukkaṭaṃ āpajjati, bhikkhu pana sammatoyeva hoti.

    १४८. गरुकेहीति गरुकातब्बेहि। एकतोउपसम्पन्‍नायाति उपयोगत्थे भुम्मवचनं। ‘‘ओवदती’’ति वा इमस्स ‘‘वदती’’ति अत्थे सति सम्पदानवचनम्पि युज्‍जति। भिक्खूनं सन्तिके उपसम्पन्‍ना नाम परिवत्तलिङ्गा वा पञ्‍चसतसाकियानियो वा।

    148.Garukehīti garukātabbehi. Ekatoupasampannāyāti upayogatthe bhummavacanaṃ. ‘‘Ovadatī’’ti vā imassa ‘‘vadatī’’ti atthe sati sampadānavacanampi yujjati. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā vā pañcasatasākiyāniyo vā.

    १४९. आसनं पञ्‍ञपेत्वाति एत्थ ‘‘सचे भूमि मनापा होति, आसनं अपञ्‍ञापेतुम्पि वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं। मातुगामग्गहणेन भिक्खुनीपि सङ्गहिताति आह ‘‘धम्मदेसनापत्तिमोचनत्थ’’न्ति। सम्मतस्स भिक्खुनो सन्तिकं पाटिपदे ओवादत्थाय सब्बाहि भिक्खुनीहि आगन्तब्बतो ‘‘समग्गात्थ भगिनियो’’ति इमिना सब्बासं आगमनं पुच्छतीति आह ‘‘सब्बा आगतात्था’’ति। गिलानासु अनागतासुपि गिलानानं अनागमनस्स अनुञ्‍ञातत्ता आगन्तुं समत्थाहि च सब्बाहि आगतत्ता ‘‘समग्गाम्हय्या’’ति वत्तुं वट्टति। अन्तोगामे वातिआदीसु यत्थ पञ्‍च अङ्गानि भूमियं पतिट्ठापेत्वा वन्दितुं न सक्‍का होति, तत्थ ठिताय एव कायं पुरतो नामेत्वा ‘‘वन्दामि अय्या’’ति अञ्‍जलिं पग्गय्ह गन्तुम्पि वट्टति। अन्तरघरन्ति कत्थचि नगरद्वारस्स बहिइन्दखीलतो पट्ठाय अन्तोगामो वुच्‍चति, कत्थचि घरुम्मारतो पट्ठाय अन्तोगेहं। इध पन ‘‘अन्तोगामे वा’’ति विसुं वुत्तत्ता ‘‘अन्तरघरे वा’’ति अन्तोगेहं सन्धाय वुत्तन्ति दट्ठब्बं। यत्थ कत्थचीति अन्तोगामादीसु यत्थ कत्थचि।

    149.Āsanaṃ paññapetvāti ettha ‘‘sace bhūmi manāpā hoti, āsanaṃ apaññāpetumpi vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātugāmaggahaṇena bhikkhunīpi saṅgahitāti āha ‘‘dhammadesanāpattimocanattha’’nti. Sammatassa bhikkhuno santikaṃ pāṭipade ovādatthāya sabbāhi bhikkhunīhi āgantabbato ‘‘samaggāttha bhaginiyo’’ti iminā sabbāsaṃ āgamanaṃ pucchatīti āha ‘‘sabbā āgatātthā’’ti. Gilānāsu anāgatāsupi gilānānaṃ anāgamanassa anuññātattā āgantuṃ samatthāhi ca sabbāhi āgatattā ‘‘samaggāmhayyā’’ti vattuṃ vaṭṭati. Antogāme vātiādīsu yattha pañca aṅgāni bhūmiyaṃ patiṭṭhāpetvā vandituṃ na sakkā hoti, tattha ṭhitāya eva kāyaṃ purato nāmetvā ‘‘vandāmi ayyā’’ti añjaliṃ paggayha gantumpi vaṭṭati. Antaragharanti katthaci nagaradvārassa bahiindakhīlato paṭṭhāya antogāmo vuccati, katthaci gharummārato paṭṭhāya antogehaṃ. Idha pana ‘‘antogāme vā’’ti visuṃ vuttattā ‘‘antaraghare vā’’ti antogehaṃ sandhāya vuttanti daṭṭhabbaṃ. Yattha katthacīti antogāmādīsu yattha katthaci.

    वट्टतीति ‘‘वसथ अय्ये, मयं भिक्खू आनेस्सामा’’ति वुत्तवचनं सद्दहन्तीहि वसितुं वट्टति। न निमन्तिता हुत्वा गन्तुकामाति मनुस्सेहि निमन्तिता हुत्वा गन्तुकामा न होन्तीति अत्थो, तत्थेव वस्सं उपगन्तुकामा होन्तीति अधिप्पायो। यतोति भिक्खुनुपस्सयतो। याचित्वाति ‘‘तुम्हेहि आनीतओवादेनेव मयम्पि वसिस्सामा’’ति याचित्वा। तत्थाति तस्मिं भिक्खुनुपस्सये। आगतानं सन्तिके ओवादेन वसितब्बन्ति पच्छिमिकाय वस्सं वसितब्बं। अभिक्खुकावासे वसन्तिया आपत्तीति चोदनामुखेन सामञ्‍ञतो आपत्तिप्पसङ्गं वदति, न पन तस्सा आपत्ति। वस्सच्छेदं कत्वा गच्छन्तियापि आपत्तीति वस्सानुपगममूलं आपत्तिं वदति। इतराय आपत्तिया अनापत्तिकारणसब्भावतो ‘‘सा रक्खितब्बा’’ति वुत्तं, सा वस्सानुपगममूला आपत्ति रक्खितब्बाति अत्थो, अभिक्खुकेपि आवासे ईदिसासु आपदासु वस्सं उपगन्तब्बन्ति अधिप्पायो। तेनाह ‘‘आपदासु हि…पे॰… अनापत्ति वुत्ता’’ति। इतराय पन आपत्तिया अनापत्ति, कारणे असति पच्छिमिकायपि वस्सं न उपगन्तब्बं। सन्तेसु हि भिक्खूसु वस्सं अनुपगच्छन्तिया आपत्ति। तत्थ गन्त्वा पवारेतब्बन्ति एत्थ अपवारेन्तीनं आपत्तिसम्भवतो। सचे दूरेपि भिक्खूनं वसनट्ठानं होति, सक्‍का च होति नवमियं गन्त्वा पवारेतुं, तत्थ गन्त्वा पवारेतब्बं। सचे पन नवमियं निक्खमित्वा सम्पापुणितुं न सक्‍का होति, अगच्छन्तीनं अनापत्ति।

    Vaṭṭatīti ‘‘vasatha ayye, mayaṃ bhikkhū ānessāmā’’ti vuttavacanaṃ saddahantīhi vasituṃ vaṭṭati. Na nimantitā hutvā gantukāmāti manussehi nimantitā hutvā gantukāmā na hontīti attho, tattheva vassaṃ upagantukāmā hontīti adhippāyo. Yatoti bhikkhunupassayato. Yācitvāti ‘‘tumhehi ānītaovādeneva mayampi vasissāmā’’ti yācitvā. Tatthāti tasmiṃ bhikkhunupassaye. Āgatānaṃ santike ovādena vasitabbanti pacchimikāya vassaṃ vasitabbaṃ. Abhikkhukāvāse vasantiyā āpattīti codanāmukhena sāmaññato āpattippasaṅgaṃ vadati, na pana tassā āpatti. Vassacchedaṃ katvā gacchantiyāpi āpattīti vassānupagamamūlaṃ āpattiṃ vadati. Itarāya āpattiyā anāpattikāraṇasabbhāvato ‘‘sā rakkhitabbā’’ti vuttaṃ, sā vassānupagamamūlā āpatti rakkhitabbāti attho, abhikkhukepi āvāse īdisāsu āpadāsu vassaṃ upagantabbanti adhippāyo. Tenāha ‘‘āpadāsu hi…pe… anāpatti vuttā’’ti. Itarāya pana āpattiyā anāpatti, kāraṇe asati pacchimikāyapi vassaṃ na upagantabbaṃ. Santesu hi bhikkhūsu vassaṃ anupagacchantiyā āpatti. Tattha gantvā pavāretabbanti ettha apavārentīnaṃ āpattisambhavato. Sace dūrepi bhikkhūnaṃ vasanaṭṭhānaṃ hoti, sakkā ca hoti navamiyaṃ gantvā pavāretuṃ, tattha gantvā pavāretabbaṃ. Sace pana navamiyaṃ nikkhamitvā sampāpuṇituṃ na sakkā hoti, agacchantīnaṃ anāpatti.

    उपोसथस्स पुच्छनं उपोसथपुच्छा, सायेव -प्पच्‍चयं रस्सत्तञ्‍च कत्वा उपोसथपुच्छकन्ति वुत्ताति आह ‘‘उपोसथपुच्छन’’न्ति। उपोसथो पुच्छितब्बोति ‘‘कदा, अय्य, उपोसथो’’ति पुच्छितब्बो। भिक्खुनापि ‘‘स्वे, भगिनि, उपोसथो’’ति वत्तब्बं। भिक्खू कदाचि केनचि कारणेन पन्‍नरसिकं वा चातुद्दसीउपोसथं, चातुद्दसिकं वा पन्‍नरसीउपोसथं करोन्ति, यस्मिञ्‍च दिवसे भिक्खूहि उपोसथो कतो, तस्मिंयेव भिक्खुनीहिपि उपोसथो कातब्बोति अधिप्पायेन ‘‘पक्खस्स तेरसियंयेव गन्त्वा’’तिआदि वुत्तं। एवं पुच्छितेन भिक्खुना सचे चातुद्दसियं उपोसथं करोन्ति, ‘‘चातुद्दसिको भगिनी’’ति वत्तब्बं। सचे पन पन्‍नरसियं करोन्ति, ‘‘पन्‍नरसिको भगिनी’’ति आचिक्खितब्बं। ओवादत्थायाति ओवादयाचनत्थाय। पाटिपददिवसतो पन पट्ठाय धम्मसवनत्थाय गन्तब्बन्ति पाटिपददिवसे ओवादग्गहणत्थाय दुतियदिवसतो पट्ठाय अन्तरन्तरा धम्मसवनत्थाय गन्तब्बं। ओवादग्गहणम्पि हि ‘‘धम्मसवनमेवा’’ति अभेदेन वुत्तं। निरन्तरं विहारं उपसङ्कमिंसूति येभुय्येन उपसङ्कमनं सन्धाय वुत्तं। वुत्तञ्हेतन्तिआदिना यथानुसिट्ठं पटिपज्‍जिस्सामाति सब्बासंयेव भिक्खुनीनं उपसङ्कमनदीपनत्थं पाळि निदस्सिता। ओवादं गच्छतीति ओवादं याचितुं गच्छति। द्वे तिस्सोति द्वीहि तीहि। करणत्थे चेतं पच्‍चत्तवचनं।

    Uposathassa pucchanaṃ uposathapucchā, sāyeva ka-ppaccayaṃ rassattañca katvā uposathapucchakanti vuttāti āha ‘‘uposathapucchana’’nti. Uposatho pucchitabboti ‘‘kadā, ayya, uposatho’’ti pucchitabbo. Bhikkhunāpi ‘‘sve, bhagini, uposatho’’ti vattabbaṃ. Bhikkhū kadāci kenaci kāraṇena pannarasikaṃ vā cātuddasīuposathaṃ, cātuddasikaṃ vā pannarasīuposathaṃ karonti, yasmiñca divase bhikkhūhi uposatho kato, tasmiṃyeva bhikkhunīhipi uposatho kātabboti adhippāyena ‘‘pakkhassa terasiyaṃyeva gantvā’’tiādi vuttaṃ. Evaṃ pucchitena bhikkhunā sace cātuddasiyaṃ uposathaṃ karonti, ‘‘cātuddasiko bhaginī’’ti vattabbaṃ. Sace pana pannarasiyaṃ karonti, ‘‘pannarasiko bhaginī’’ti ācikkhitabbaṃ. Ovādatthāyāti ovādayācanatthāya. Pāṭipadadivasato pana paṭṭhāya dhammasavanatthāya gantabbanti pāṭipadadivase ovādaggahaṇatthāya dutiyadivasato paṭṭhāya antarantarā dhammasavanatthāya gantabbaṃ. Ovādaggahaṇampi hi ‘‘dhammasavanamevā’’ti abhedena vuttaṃ. Nirantaraṃ vihāraṃ upasaṅkamiṃsūti yebhuyyena upasaṅkamanaṃ sandhāya vuttaṃ. Vuttañhetantiādinā yathānusiṭṭhaṃ paṭipajjissāmāti sabbāsaṃyeva bhikkhunīnaṃ upasaṅkamanadīpanatthaṃ pāḷi nidassitā. Ovādaṃ gacchatīti ovādaṃ yācituṃ gacchati. Dve tissoti dvīhi tīhi. Karaṇatthe cetaṃ paccattavacanaṃ.

    पासादिकेनाति पसादजनकेन निद्दोसेन कायकम्मादिना। सम्पादेतूति तिविधं सिक्खं सम्पादेतु। सचे पातिमोक्खुद्देसकंयेव दिस्वा ताहि भिक्खुनीहि ओवादो याचितो भवेय्य, तेन किं कातब्बन्ति? उपोसथग्गे सन्‍निपतिते भिक्खुसङ्घे पुब्बकिच्‍चवसेन ‘‘अत्थि काचि भिक्खुनियो ओवादं याचमाना’’ति पुच्छियमाने ‘‘एवं वदेही’’ति ओवादपटिग्गाहकेन वत्तब्बवचनं अञ्‍ञेन भिक्खुना कथापेत्वा पातिमोक्खुद्देसकेन वत्तब्बवचनं अत्तना वत्वा पुन सयमेव गन्त्वा भिक्खुनीनं आरोचेतब्बं, अञ्‍ञेन वा भिक्खुना तस्मिं दिवसे पातिमोक्खं उद्दिसापेतब्बं। एतं वुत्तन्ति ‘‘ताही’’ति एतं बहुवचनं वुत्तं।

    Pāsādikenāti pasādajanakena niddosena kāyakammādinā. Sampādetūti tividhaṃ sikkhaṃ sampādetu. Sace pātimokkhuddesakaṃyeva disvā tāhi bhikkhunīhi ovādo yācito bhaveyya, tena kiṃ kātabbanti? Uposathagge sannipatite bhikkhusaṅghe pubbakiccavasena ‘‘atthi kāci bhikkhuniyo ovādaṃ yācamānā’’ti pucchiyamāne ‘‘evaṃ vadehī’’ti ovādapaṭiggāhakena vattabbavacanaṃ aññena bhikkhunā kathāpetvā pātimokkhuddesakena vattabbavacanaṃ attanā vatvā puna sayameva gantvā bhikkhunīnaṃ ārocetabbaṃ, aññena vā bhikkhunā tasmiṃ divase pātimokkhaṃ uddisāpetabbaṃ. Etaṃ vuttanti ‘‘tāhī’’ti etaṃ bahuvacanaṃ vuttaṃ.

    एका भिक्खुनी वाति इदं बहूहि भिक्खुनुपस्सयेहि एकाय एव भिक्खुनिया सासनपटिग्गहणं सन्धाय वुत्तं, न पन दुतियिकाय अभावं सन्धाय। बहूहि भिक्खुनुपस्सयेहीति अन्तरामग्गे वा तस्मिंयेव वा गामे बहूहि भिक्खुनुपस्सयेहि। ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो च भिक्खुनी चा’’ति इमिना नानाउपस्सयेहि सासनं गहेत्वा आगतभिक्खुनिया वत्तब्बवचनं दस्सेति। इदञ्‍च एकेन पकारेन मुखमत्तनिदस्सनत्थं वुत्तं, तस्मिं तस्मिं पन भिक्खुनुपस्सये भिक्खुनीनं पमाणं सल्‍लक्खेत्वा तदनुरूपेन नयेन वत्तब्बं। भिक्खुसङ्घस्स अय्यानं अय्यस्साति इदं सङ्खिपित्वा वुत्तं।

    Ekā bhikkhunī vāti idaṃ bahūhi bhikkhunupassayehi ekāya eva bhikkhuniyā sāsanapaṭiggahaṇaṃ sandhāya vuttaṃ, na pana dutiyikāya abhāvaṃ sandhāya. Bahūhi bhikkhunupassayehīti antarāmagge vā tasmiṃyeva vā gāme bahūhi bhikkhunupassayehi. ‘‘Bhikkhunisaṅgho ca ayya bhikkhuniyo ca bhikkhunī cā’’ti iminā nānāupassayehi sāsanaṃ gahetvā āgatabhikkhuniyā vattabbavacanaṃ dasseti. Idañca ekena pakārena mukhamattanidassanatthaṃ vuttaṃ, tasmiṃ tasmiṃ pana bhikkhunupassaye bhikkhunīnaṃ pamāṇaṃ sallakkhetvā tadanurūpena nayena vattabbaṃ. Bhikkhusaṅghassa ayyānaṃ ayyassāti idaṃ saṅkhipitvā vuttaṃ.

    पातिमोक्खुद्देसकेनपीति इदं सङ्घुपोसथवसेनेव दस्सितं। यत्थ पन तिण्णं द्विन्‍नं वा वसनट्ठाने पातिमोक्खुद्देसो नत्थि, तत्थापि ञत्तिठपनकेन इतरेन वा भिक्खुना इमिनाव नयेन वत्तब्बं। एकपुग्गलेनपि उपोसथदिवसे ओवादयाचनं सम्पटिच्छित्वा पाटिपदे आगतानं भिक्खुनीनं ‘‘नत्थि कोची’’तिआदि वत्तब्बमेव। सचे सयमेव, ‘‘सम्मतो अह’’न्ति वत्तब्बं। इमं विधिं अजानन्तो इध बालोति अधिप्पेतो।

    Pātimokkhuddesakenapīti idaṃ saṅghuposathavaseneva dassitaṃ. Yattha pana tiṇṇaṃ dvinnaṃ vā vasanaṭṭhāne pātimokkhuddeso natthi, tatthāpi ñattiṭhapanakena itarena vā bhikkhunā imināva nayena vattabbaṃ. Ekapuggalenapi uposathadivase ovādayācanaṃ sampaṭicchitvā pāṭipade āgatānaṃ bhikkhunīnaṃ ‘‘natthi kocī’’tiādi vattabbameva. Sace sayameva, ‘‘sammato aha’’nti vattabbaṃ. Imaṃ vidhiṃ ajānanto idha bāloti adhippeto.

    १५०. अधम्मकम्मे अधम्मकम्मसञ्‍ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्‍ञी ओवदति, आपत्ति पाचित्तियस्सातिआदीसु विज्‍जमानेसुपि वग्गादिभावनिमित्तेसु दुक्‍कटेसु अधम्मकम्ममूलकं पाचित्तियमेव पाळियं सब्बत्थ वुत्तन्ति आह ‘‘अधम्मकम्मे द्विन्‍नं नवकानं वसेन अट्ठारस पाचित्तियानी’’ति। सेसमेत्थ उत्तानमेव। असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्‍नता, ओवादवसेन अट्ठगरुधम्मभणनन्ति इमानि पनेत्थ तीणि अङ्गानि।

    150.Adhammakamme adhammakammasaññī vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadati, āpatti pācittiyassātiādīsu vijjamānesupi vaggādibhāvanimittesu dukkaṭesu adhammakammamūlakaṃ pācittiyameva pāḷiyaṃ sabbattha vuttanti āha ‘‘adhammakamme dvinnaṃ navakānaṃ vasena aṭṭhārasa pācittiyānī’’ti. Sesamettha uttānameva. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imāni panettha tīṇi aṅgāni.

    ओवादसिक्खापदवण्णना निट्ठिता।

    Ovādasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ओवादवग्गो • 3. Ovādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. ओवादसिक्खापदवण्णना • 1. Ovādasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. ओवादसिक्खापदवण्णना • 1. Ovādasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. ओवादसिक्खापदवण्णना • 1. Ovādasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. ओवादसिक्खापद-अत्थयोजना • 1. Ovādasikkhāpada-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact