Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पदभाजनीयवण्णना

    Padabhājanīyavaṇṇanā

    १७२. उस्सुक्‍कवचनन्ति पुब्बकालकिरियावचनं। अयञ्हि समानकत्तुकेसु पुब्बापरकालकिरियावचनेसु पुब्बकालकिरियावचनस्स निरुत्तिवोहारो। सञ्‍चिच्‍चाति इमस्स पदस्स ‘‘जानित्वा सञ्‍जानित्वा चेच्‍च अभिवितरित्वा’’ति एवं पुब्बकालकिरियावसेन ब्यञ्‍जनानुरूपं कत्वा पदभाजने वत्तब्बे तथा अवत्वा ‘‘जानन्तो सञ्‍जानन्तो’’ति पुग्गलाधिट्ठानं कत्वा ‘‘चेच्‍च अभिवितरित्वा वीतिक्‍कमो’’ति जीविता वोरोपनस्स च तदत्थवसेन निद्दिट्ठत्ता वुत्तं ‘‘ब्यञ्‍जने आदरं अकत्वा’’ति। ‘‘जानन्तो’’ति अविसेसेन वुत्तेपि ‘‘सञ्‍चिच्‍च मनुस्सविग्गहं जीविता वोरोपेय्या’’ति वुत्तत्ता पाणविसयमेत्थ जाननन्ति आह ‘‘पाणोति जानन्तो’’ति, सत्तो अयन्ति जानन्तोति अत्थो। पाणोति हि वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं वुच्‍चति। ‘‘मनुस्सविग्गहोति जानन्तो’’ति अवत्वा ‘‘पाणोति जानन्तो’’ति वचनं ‘‘मनुस्सो अय’’न्ति अजानित्वा केवलं सत्तसञ्‍ञाय घातेन्तस्सपि पाराजिकभावदस्सनत्थं वुत्तं। तेनेव एळकचतुक्‍के (पारा॰ अट्ठ॰ २.१७४) एळकसञ्‍ञाय मनुस्सपाणं वधन्तस्स पाराजिकापत्ति दस्सिता। तस्मा ‘‘मनुस्सविग्गहो’’ति अवत्वा ‘‘पाणोति जानन्तो’’ति अविसेसेन वुत्तं।

    172.Ussukkavacananti pubbakālakiriyāvacanaṃ. Ayañhi samānakattukesu pubbāparakālakiriyāvacanesu pubbakālakiriyāvacanassa niruttivohāro. Sañciccāti imassa padassa ‘‘jānitvā sañjānitvā cecca abhivitaritvā’’ti evaṃ pubbakālakiriyāvasena byañjanānurūpaṃ katvā padabhājane vattabbe tathā avatvā ‘‘jānanto sañjānanto’’ti puggalādhiṭṭhānaṃ katvā ‘‘cecca abhivitaritvā vītikkamo’’ti jīvitā voropanassa ca tadatthavasena niddiṭṭhattā vuttaṃ ‘‘byañjane ādaraṃ akatvā’’ti. ‘‘Jānanto’’ti avisesena vuttepi ‘‘sañcicca manussaviggahaṃ jīvitā voropeyyā’’ti vuttattā pāṇavisayamettha jānananti āha ‘‘pāṇoti jānanto’’ti, satto ayanti jānantoti attho. Pāṇoti hi vohārato satto, paramatthato jīvitindriyaṃ vuccati. ‘‘Manussaviggahoti jānanto’’ti avatvā ‘‘pāṇoti jānanto’’ti vacanaṃ ‘‘manusso aya’’nti ajānitvā kevalaṃ sattasaññāya ghātentassapi pārājikabhāvadassanatthaṃ vuttaṃ. Teneva eḷakacatukke (pārā. aṭṭha. 2.174) eḷakasaññāya manussapāṇaṃ vadhantassa pārājikāpatti dassitā. Tasmā ‘‘manussaviggaho’’ti avatvā ‘‘pāṇoti jānanto’’ti avisesena vuttaṃ.

    सञ्‍जानन्तोति एत्थ सह-सद्देन समानत्थो सं-सद्दोति आह – ‘‘तेनेव पाणजाननाकारेन सद्धिं जानन्तो’’ति, तेनेव पाणजाननाकारेन सद्धिं जीविता वोरोपेमीति जानन्तोति अत्थो। यदिपि एकस्सेव चित्तस्स उभयारम्मणभावासम्भवतो पाणोति जाननेन सद्धिं जीविता वोरोपेमीति जाननं एकक्खणे न सम्भवति, पाणोतिसञ्‍ञं पन अविजहित्वा मारेमीति जाननं सन्धाय ‘‘तेनेव…पे॰… सद्धिं जानन्तो’’ति वुत्तं। तस्मा सद्धिन्ति अविजहित्वाति वुत्तं होति। केचि पन ‘‘ञातपरिञ्‍ञाय दिट्ठसभावेसु धम्मेसु तीरणपरिञ्‍ञाय तिलक्खणं आरोपेत्वा ‘रूपं अनिच्‍च’न्तिआदिना सभावेन सद्धिं एकक्खणे अनिच्‍चादिलक्खणजाननं विय ‘इमं पाणं मारेमी’ति अत्तनो किरियाय सद्धिंयेव जानाती’’ति वदन्ति। अपरे पन आचरिया तत्थापि एवं न कथेन्ति।

    Sañjānantoti ettha saha-saddena samānattho saṃ-saddoti āha – ‘‘teneva pāṇajānanākārena saddhiṃjānanto’’ti, teneva pāṇajānanākārena saddhiṃ jīvitā voropemīti jānantoti attho. Yadipi ekasseva cittassa ubhayārammaṇabhāvāsambhavato pāṇoti jānanena saddhiṃ jīvitā voropemīti jānanaṃ ekakkhaṇe na sambhavati, pāṇotisaññaṃ pana avijahitvā māremīti jānanaṃ sandhāya ‘‘teneva…pe… saddhiṃ jānanto’’ti vuttaṃ. Tasmā saddhinti avijahitvāti vuttaṃ hoti. Keci pana ‘‘ñātapariññāya diṭṭhasabhāvesu dhammesu tīraṇapariññāya tilakkhaṇaṃ āropetvā ‘rūpaṃ anicca’ntiādinā sabhāvena saddhiṃ ekakkhaṇe aniccādilakkhaṇajānanaṃ viya ‘imaṃ pāṇaṃ māremī’ti attano kiriyāya saddhiṃyeva jānātī’’ti vadanti. Apare pana ācariyā tatthāpi evaṃ na kathenti.

    वधकचेतनावसेन चेतेत्वाति ‘‘इमं मारेमी’’ति वधकचेतनाय चिन्तेत्वा। पकप्पेत्वाति ‘‘वधामि न’’न्ति एवं चित्तेन परिच्छिन्दित्वा। अभिवितरित्वाति सन्‍निट्ठानं कत्वा। तेनेवाह ‘‘निरासङ्कचित्तं पेसेत्वा’’ति। उपक्‍कमवसेनाति साहत्थिकादिउपक्‍कमवसेन। एवं पवत्तस्साति एवं यथावुत्तविधिना पवत्तस्स। किञ्‍चापि ‘‘सञ्‍चिच्‍चा’’ति इमस्स विप्पकतवचनत्ता ‘‘जीविता वोरोपेय्या’’ति इमिनाव अपरकालकिरियावचनेन सब्बथा परिनिट्ठितवीतिक्‍कमो वुत्तो, तथापि ‘‘सञ्‍चिच्‍चा’’ति इमिना वुच्‍चमानं अपरियोसितवीतिक्‍कमम्पि अवसानं पापेत्वा दस्सेतुं ‘‘वीतिक्‍कमो’’ति पदभाजनं वुत्तं। तेनेवाह ‘‘अयं सञ्‍चिच्‍चसद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होती’’ति।

    Vadhakacetanāvasena cetetvāti ‘‘imaṃ māremī’’ti vadhakacetanāya cintetvā. Pakappetvāti ‘‘vadhāmi na’’nti evaṃ cittena paricchinditvā. Abhivitaritvāti sanniṭṭhānaṃ katvā. Tenevāha ‘‘nirāsaṅkacittaṃ pesetvā’’ti. Upakkamavasenāti sāhatthikādiupakkamavasena. Evaṃ pavattassāti evaṃ yathāvuttavidhinā pavattassa. Kiñcāpi ‘‘sañciccā’’ti imassa vippakatavacanattā ‘‘jīvitā voropeyyā’’ti imināva aparakālakiriyāvacanena sabbathā pariniṭṭhitavītikkamo vutto, tathāpi ‘‘sañciccā’’ti iminā vuccamānaṃ apariyositavītikkamampi avasānaṃ pāpetvā dassetuṃ ‘‘vītikkamo’’ti padabhājanaṃ vuttaṃ. Tenevāha ‘‘ayaṃ sañciccasaddassa sikhāppatto atthoti vuttaṃ hotī’’ti.

    आदितो पट्ठायाति पटिसन्धिविञ्‍ञाणेन सद्धिं उप्पन्‍नकललरूपतो पट्ठाय। सयन्ति एत्थाति सेय्या, मातुकुच्छिसङ्खातो गब्भो सेय्या एतेसन्ति गब्भसेय्यका, अण्डजा जलाबुजा च। तेसं गब्भसेय्यकानं वसेन सब्बसुखुमत्तभावदस्सनत्थं ‘‘यं मातुकुच्छिस्मि’’न्तिआदि वुत्तं, न पाराजिकवत्थुनियमनत्थं। ओपपातिकसंसेदजापि हि मनुस्सा पाराजिकवत्थुमेव। न चेविमं सब्बपठमं मनुस्सविग्गहं जीविता वोरोपेतुं सक्‍का। पटिसन्धिचित्तेन हि सद्धिं तिंस कम्मजरूपानि निब्बत्तन्ति, तेसु पन ठितेसुयेव सोळस भवङ्गचित्तानि उप्पज्‍जित्वा निरुज्झन्ति। एतस्मिं अन्तरे गहितपटिसन्धिकस्स दारकस्स वा मातुया वा पनस्स अन्तरायो नत्थि। अयञ्हि मरणस्स अनोकासो नाम। एकस्मिञ्हि सोळसचित्तक्खणे काले दारकस्स मरणं नत्थि तदा चुतिचित्तस्स असम्भवतो, मातुयापि तत्तकं कालं अनतिक्‍कमित्वा तदनन्तरेयेव चवनधम्माय गब्भग्गहणस्सेव असम्भवतो। चित्तग्गहणेनेव अविनाभावतो सेसअरूपधम्मानम्पि गहितत्ता रूपकायुपत्थम्भितस्सेव च नामकायस्स पञ्‍चवोकारे पवत्तिसब्भावतो वुत्तं ‘‘सकलापि पञ्‍चवोकारपटिसन्धि दस्सिता होती’’ति। तत्थ सकलापि पञ्‍चवोकारपटिसन्धीति परिपुण्णा अनूना रूपादिपञ्‍चक्खन्धानं पटिसन्धीति एवमत्थो गहेतब्बो, न पन सकलापि पञ्‍चवोकारभवे पटिसन्धीति। तेनेवाह ‘‘तस्मा तञ्‍च पठमं चित्तं…पे॰… कललरूपन्ति अयं सब्बपठमो मनुस्सविग्गहो’’ति। ‘‘तदहुजातस्स एळकस्स लोमं जातिउण्णा’’ति केचि। ‘‘हिमवन्तप्पदेसे जातिमन्तएळकलोमं जातिउण्णा’’ति अपरे। सुखुमजातिलोमा एव किर केचि एळका हिमवन्ते विज्‍जन्ति। ‘‘गब्भं फालेत्वा गहितएळकलोमं जातिउण्णा’’ति अञ्‍ञे।

    Ādito paṭṭhāyāti paṭisandhiviññāṇena saddhiṃ uppannakalalarūpato paṭṭhāya. Sayanti etthāti seyyā, mātukucchisaṅkhāto gabbho seyyā etesanti gabbhaseyyakā, aṇḍajā jalābujā ca. Tesaṃ gabbhaseyyakānaṃ vasena sabbasukhumattabhāvadassanatthaṃ ‘‘yaṃ mātukucchismi’’ntiādi vuttaṃ, na pārājikavatthuniyamanatthaṃ. Opapātikasaṃsedajāpi hi manussā pārājikavatthumeva. Na cevimaṃ sabbapaṭhamaṃ manussaviggahaṃ jīvitā voropetuṃ sakkā. Paṭisandhicittena hi saddhiṃ tiṃsa kammajarūpāni nibbattanti, tesu pana ṭhitesuyeva soḷasa bhavaṅgacittāni uppajjitvā nirujjhanti. Etasmiṃ antare gahitapaṭisandhikassa dārakassa vā mātuyā vā panassa antarāyo natthi. Ayañhi maraṇassa anokāso nāma. Ekasmiñhi soḷasacittakkhaṇe kāle dārakassa maraṇaṃ natthi tadā cuticittassa asambhavato, mātuyāpi tattakaṃ kālaṃ anatikkamitvā tadanantareyeva cavanadhammāya gabbhaggahaṇasseva asambhavato. Cittaggahaṇeneva avinābhāvato sesaarūpadhammānampi gahitattā rūpakāyupatthambhitasseva ca nāmakāyassa pañcavokāre pavattisabbhāvato vuttaṃ ‘‘sakalāpi pañcavokārapaṭisandhi dassitā hotī’’ti. Tattha sakalāpipañcavokārapaṭisandhīti paripuṇṇā anūnā rūpādipañcakkhandhānaṃ paṭisandhīti evamattho gahetabbo, na pana sakalāpi pañcavokārabhave paṭisandhīti. Tenevāha ‘‘tasmā tañca paṭhamaṃ cittaṃ…pe… kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho’’ti. ‘‘Tadahujātassa eḷakassa lomaṃ jātiuṇṇā’’ti keci. ‘‘Himavantappadese jātimantaeḷakalomaṃ jātiuṇṇā’’ti apare. Sukhumajātilomā eva kira keci eḷakā himavante vijjanti. ‘‘Gabbhaṃ phāletvā gahitaeḷakalomaṃ jātiuṇṇā’’ti aññe.

    एकेन अंसुनाति खुद्दकभाणकानं मतेन वुत्तं। तथा हि ‘‘गब्भसेय्यकसत्तानं पटिसन्धिक्खणे पञ्‍चक्खन्धा अपच्छा अपुरे एकतो पातुभवन्ति। तस्मिं खणे पातुभूता कललसङ्खाता रूपसन्तति परित्ता होति खुद्दकमक्खिकाय एकवायामेन पातब्बमत्ता’’ति वत्वा पुन ‘‘अतिबहुं एतं, सण्हसूचिया तेले पक्खिपित्वा उक्खित्ताय पग्घरित्वा अग्गे ठितबिन्दुमत्त’’न्ति वुत्तं। तम्पि पटिक्खिपित्वा ‘‘एककेसे तेलतो उद्धरित्वा गहिते तस्स पग्घरित्वा अग्गे ठितबिन्दुमत्त’’न्ति वुत्तं। तम्पि पटिक्खिपित्वा ‘‘इमस्मिं जनपदे मनुस्सानं केसे अट्ठधा फालिते ततो एककोट्ठासप्पमाणो उत्तरकुरुकानं केसो, तस्स पसन्‍नतिलतेलतो उद्धटस्स अग्गे ठितबिन्दुमत्त’’न्ति वुत्तं। तम्पि पटिक्खिपित्वा ‘‘जातिउण्णा नाम सुखुमा, तस्सा एकअंसुनो पसन्‍नतिलतेले पक्खिपित्वा उद्धटस्स पग्घरित्वा अग्गे ठितबिन्दुमत्त’’न्ति (विभ॰ अट्ठ॰ २६) खुद्दकभाणकेहि वुत्तं। संयुत्तभाणका पन ‘‘तीहि जातिउण्णंसूहि कतसुत्तग्गे सण्ठिततेलबिन्दुप्पमाणं कललं होती’’ति (सं॰ नि॰ अट्ठ॰ १.१.२३५) वदन्ति। ‘‘अच्छ’’न्ति वुत्तमत्थं परियायन्तरेन विभावेति ‘‘विप्पसन्‍न’’न्ति।

    Ekena aṃsunāti khuddakabhāṇakānaṃ matena vuttaṃ. Tathā hi ‘‘gabbhaseyyakasattānaṃ paṭisandhikkhaṇe pañcakkhandhā apacchā apure ekato pātubhavanti. Tasmiṃ khaṇe pātubhūtā kalalasaṅkhātā rūpasantati parittā hoti khuddakamakkhikāya ekavāyāmena pātabbamattā’’ti vatvā puna ‘‘atibahuṃ etaṃ, saṇhasūciyā tele pakkhipitvā ukkhittāya paggharitvā agge ṭhitabindumatta’’nti vuttaṃ. Tampi paṭikkhipitvā ‘‘ekakese telato uddharitvā gahite tassa paggharitvā agge ṭhitabindumatta’’nti vuttaṃ. Tampi paṭikkhipitvā ‘‘imasmiṃ janapade manussānaṃ kese aṭṭhadhā phālite tato ekakoṭṭhāsappamāṇo uttarakurukānaṃ keso, tassa pasannatilatelato uddhaṭassa agge ṭhitabindumatta’’nti vuttaṃ. Tampi paṭikkhipitvā ‘‘jātiuṇṇā nāma sukhumā, tassā ekaaṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumatta’’nti (vibha. aṭṭha. 26) khuddakabhāṇakehi vuttaṃ. Saṃyuttabhāṇakā pana ‘‘tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabinduppamāṇaṃ kalalaṃ hotī’’ti (saṃ. ni. aṭṭha. 1.1.235) vadanti. ‘‘Accha’’nti vuttamatthaṃ pariyāyantarena vibhāveti ‘‘vippasanna’’nti.

    सप्पिमण्डोति पसन्‍नसप्पि। यथाति इदं आनेत्वा एत्थापि सम्बन्धितब्बं, सप्पिमण्डोपि वुत्तबिन्दुप्पमाणोव इध अधिप्पेतो। एवंवण्णप्पटिभागन्ति वुत्तप्पमाणसण्ठानपरिच्छिन्‍नं । अथ वा एवंवण्णप्पटिभागन्ति एवंवण्णं एवंसण्ठानञ्‍च। पटिभजनं वा पटिभागो, सदिसताभजनं सदिसतापत्तीति अत्थो। एवंविधो वण्णप्पटिभागो रूपतो सण्ठानतो च सदिसतापत्ति एतस्साति एवंवण्णप्पटिभागंकललन्ति पवुच्‍चतीति भूतुपादारूपसङ्खातो सन्तानवसेन पवत्तमानो अत्तभावो कललं नामाति कथीयति। वीसवस्ससतायुकस्साति निदस्सनमत्तं ततो ऊनाधिकायुकमनुस्सानम्पि सब्भावतो।

    Sappimaṇḍoti pasannasappi. Yathāti idaṃ ānetvā etthāpi sambandhitabbaṃ, sappimaṇḍopi vuttabinduppamāṇova idha adhippeto. Evaṃvaṇṇappaṭibhāganti vuttappamāṇasaṇṭhānaparicchinnaṃ . Atha vā evaṃvaṇṇappaṭibhāganti evaṃvaṇṇaṃ evaṃsaṇṭhānañca. Paṭibhajanaṃ vā paṭibhāgo, sadisatābhajanaṃ sadisatāpattīti attho. Evaṃvidho vaṇṇappaṭibhāgo rūpato saṇṭhānato ca sadisatāpatti etassāti evaṃvaṇṇappaṭibhāgaṃ. Kalalanti pavuccatīti bhūtupādārūpasaṅkhāto santānavasena pavattamāno attabhāvo kalalaṃ nāmāti kathīyati. Vīsavassasatāyukassāti nidassanamattaṃ tato ūnādhikāyukamanussānampi sabbhāvato.

    कललकालेपीति पठमसत्ताहब्भन्तरे यं सन्ततिवसेन पवत्तमानं कललसङ्खातं अत्तभावं जीविता वोरोपेतुं सक्‍का, तं सन्धाय वदति। ततो वा उद्धन्ति दुतियसत्ताहादीसु अब्बुदादिभावप्पत्तं सन्धाय वुत्तं। ननु च उप्पन्‍नानं धम्मानं सरसनिरोधेनेव निरुज्झनतो अन्तरा उपच्छेदो न सक्‍का कातुं, ‘‘तस्मा…पे॰… जीवितिन्द्रियं उपच्छिन्दति उपरोधेती’’ति कस्मा वुत्तन्ति आह – ‘‘जीवितिन्द्रियस्स पवेणीघटनं…पे॰… उपरोधेतीति वुच्‍चती’’ति। कथञ्‍चायमत्थो विञ्‍ञायतीति आह ‘‘स्वायमत्थो’’तिआदि।

    Kalalakālepīti paṭhamasattāhabbhantare yaṃ santativasena pavattamānaṃ kalalasaṅkhātaṃ attabhāvaṃ jīvitā voropetuṃ sakkā, taṃ sandhāya vadati. Tato vā uddhanti dutiyasattāhādīsu abbudādibhāvappattaṃ sandhāya vuttaṃ. Nanu ca uppannānaṃ dhammānaṃ sarasanirodheneva nirujjhanato antarā upacchedo na sakkā kātuṃ, ‘‘tasmā…pe… jīvitindriyaṃ upacchindati uparodhetī’’ti kasmā vuttanti āha – ‘‘jīvitindriyassa paveṇīghaṭanaṃ…pe… uparodhetīti vuccatī’’ti. Kathañcāyamattho viññāyatīti āha ‘‘svāyamattho’’tiādi.

    एत्थाह (सारत्थ॰ टी॰ १.५; इतिवु॰ अट्ठ॰ ७४) – खणे खणे निरुज्झनसभावेसु सङ्खारेसु को हन्ति, को वा हञ्‍ञति, यदि चित्तचेतसिकसन्तानो, सो अरूपताय न छेदनभेदनादिवसेन विकोपनसमत्थो, नपि विकोपनीयो। अथ रूपसन्तानो, सो अचेतनताय कट्ठकलिङ्गरूपमोति न तत्थ छेदनादिना पाणातिपातो लब्भति यथा मतसरीरे। पयोगोपि पाणातिपातस्स यथावुत्तो पहरणप्पहारादिको अतीतेसु वा सङ्खारेसु भवेय्य अनागतेसु वा पच्‍चुप्पन्‍नेसु वा, तत्थ न ताव अतीतानागतेसु सम्भवति तेसं अभावतो, पच्‍चुप्पन्‍नेसु च सङ्खारानं खणिकत्ता सरसेनेव निरुज्झनसभावताय विनासाभिमुखेसु निप्पयोजनो पयोगो सिया, विनासस्स च कारणरहितत्ता न पहरणप्पहारादिप्पयोगहेतुकं मरणं, निरीहकताय च सङ्खारानं कस्स सो पयोगो, खणिकत्ता वधाधिप्पायसमकालभिज्‍जनकस्स किरियापरियोसानकआलानवट्ठानतो कस्स वा पाणातिपातकम्मबद्धोति?

    Etthāha (sārattha. ṭī. 1.5; itivu. aṭṭha. 74) – khaṇe khaṇe nirujjhanasabhāvesu saṅkhāresu ko hanti, ko vā haññati, yadi cittacetasikasantāno, so arūpatāya na chedanabhedanādivasena vikopanasamattho, napi vikopanīyo. Atha rūpasantāno, so acetanatāya kaṭṭhakaliṅgarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā matasarīre. Payogopi pāṇātipātassa yathāvutto paharaṇappahārādiko atītesu vā saṅkhāresu bhaveyya anāgatesu vā paccuppannesu vā, tattha na tāva atītānāgatesu sambhavati tesaṃ abhāvato, paccuppannesu ca saṅkhārānaṃ khaṇikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu nippayojano payogo siyā, vināsassa ca kāraṇarahitattā na paharaṇappahārādippayogahetukaṃ maraṇaṃ, nirīhakatāya ca saṅkhārānaṃ kassa so payogo, khaṇikattā vadhādhippāyasamakālabhijjanakassa kiriyāpariyosānakaālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti?

    वुच्‍चते – वधकचेतनासहितो सङ्खारानं पुञ्‍जो सत्तसङ्खातो हन्ति। तेन पवत्तितवधप्पयोगनिमित्तं अपगतुस्माविञ्‍ञाणजीवितिन्द्रियो मतवोहारप्पवत्तिनिबन्धनो यथावुत्तवधप्पयोगाकरणे उप्पज्‍जनारहो रूपारूपधम्मसमूहो हञ्‍ञति, केवलो वा चित्तचेतसिकसन्तानो वधप्पयोगाविसयभावेपि तस्स पञ्‍चवोकारभवे रूपसन्तानाधीनवुत्तिताय रूपसन्ताने परेन पयोजितजीवितिन्द्रियुपच्छेदकपयोगवसेन तन्‍निब्बत्तिविनिबन्धकविसदिसरूपुप्पत्तिया विहते विच्छेदो होतीति न पाणातिपातस्स असम्भवो, नपि अहेतुको पाणातिपातो, न च पयोगो निप्पयोजनो पच्‍चुप्पन्‍नेसु सङ्खारेसु कतप्पयोगवसेन तदनन्तरं उप्पज्‍जनारहस्स सङ्खारकलापस्स तथा अनुप्पत्तितो। खणिकानं सङ्खारानं खणिकमरणस्स इध मरणभावेन अनधिप्पेतत्ता सन्ततिमरणस्स च यथावुत्तनयेन सहेतुकभावतो न अहेतुकं मरणं, न च कत्तुरहितो पाणातिपातप्पयोगो निरीहकेसुपि सङ्खारेसु सन्‍निहिततामत्तेन उपकारकेसु अत्तनो अत्तनो अनुरूपफलुप्पादने नियतेसु कारणेसु कत्तुवोहारसिद्धितो यथा ‘‘पदीपो पकासेति, निसाकरो चन्दिमा’’ति। न च केवलस्स वधाधिप्पायसहभुनो चित्तचेतसिककलापस्स पाणातिपातो इच्छितो सन्तानवसेन अवट्ठितस्सेव पटिजाननतो, सन्तानवसेन पवत्तमानानञ्‍च पदीपादीनं अत्थकिरियासिद्धि दिस्सतीति अत्थेव पाणातिपातेन कम्मुना बद्धो। अयञ्‍च विचारो अदिन्‍नादानादीसुपि यथासम्भवं विभावेतब्बो।

    Vuccate – vadhakacetanāsahito saṅkhārānaṃ puñjo sattasaṅkhāto hanti. Tena pavattitavadhappayoganimittaṃ apagatusmāviññāṇajīvitindriyo matavohārappavattinibandhano yathāvuttavadhappayogākaraṇe uppajjanāraho rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno vadhappayogāvisayabhāvepi tassa pañcavokārabhave rūpasantānādhīnavuttitāya rūpasantāne parena payojitajīvitindriyupacchedakapayogavasena tannibbattivinibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na pāṇātipātassa asambhavo, napi ahetuko pāṇātipāto, na ca payogo nippayojano paccuppannesu saṅkhāresu katappayogavasena tadanantaraṃ uppajjanārahassa saṅkhārakalāpassa tathā anuppattito. Khaṇikānaṃ saṅkhārānaṃ khaṇikamaraṇassa idha maraṇabhāvena anadhippetattā santatimaraṇassa ca yathāvuttanayena sahetukabhāvato na ahetukaṃ maraṇaṃ, na ca katturahito pāṇātipātappayogo nirīhakesupi saṅkhāresu sannihitatāmattena upakārakesu attano attano anurūpaphaluppādane niyatesu kāraṇesu kattuvohārasiddhito yathā ‘‘padīpo pakāseti, nisākaro candimā’’ti. Na ca kevalassa vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito santānavasena avaṭṭhitasseva paṭijānanato, santānavasena pavattamānānañca padīpādīnaṃ atthakiriyāsiddhi dissatīti attheva pāṇātipātena kammunā baddho. Ayañca vicāro adinnādānādīsupi yathāsambhavaṃ vibhāvetabbo.

    वोरोपेतुं न सक्‍काति उपक्‍कमेन वोरोपेतुं न सक्‍का। सत्तट्ठजवनवारमत्तन्ति खुद्दकभाणकानं मतेन वुत्तं। संयुत्तभाणका पन ‘‘रूपसन्तति अरूपसन्तती’’ति द्वे सन्ततियो वत्वा ‘‘उदकं अक्‍कमित्वा गतस्स याव तीरे अक्‍कन्तउदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसि करित्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम। द्वे तयो जवनवारा अरूपसन्तति नामा’’ति वत्वा ‘‘तदुभयम्पि सन्ततिपच्‍चुप्पन्‍नं नामा’’ति वदन्ति । मज्झिमभाणका पन वदन्ति ‘‘एकद्वेसन्ततिवारपरियापन्‍नं सन्ततिपच्‍चुप्पन्‍नं। तत्थ अन्धकारे निसीदित्वा आलोकट्ठानं गतस्स न च ताव आरम्मणं पाकटं होति। याव पन तं पाकटं होति, एत्थन्तरे पवत्ता रूपसन्तति अरूपसन्तति वा एकद्वेसन्ततिवारा नामाति वेदितब्बा। आलोकट्ठाने चरित्वा ओवरकं पविट्ठस्सपि न ताव सहसा रूपं पाकटं होति। याव पन तं पाकटं होति, एत्थन्तरे पवत्ता रूपसन्तति अरूपसन्तति वा एकद्वेसन्ततिवारा वेदितब्बा। दूरे ठत्वा पन रजकानं हत्थविकारं घण्टिभेरिआकोटनविकारञ्‍च दिस्वापि न ताव सद्दं सुणाति। याव पन तं सुणाति, एतस्मिम्पि अन्तरे एकद्वेसन्ततिवारा वेदितब्बा’’ति। एत्थ च आलोकट्ठानतो ओवरकं पविट्ठस्स पगेव तत्थ निसिन्‍नस्स याव रूपगतं पाकटं होति, तत्थ उपड्ढवेला अविभूतप्पाया, उपड्ढवेला विभूतप्पाया तदुभयं गहेत्वा ‘‘द्वेसन्ततिवारा’’ति वुत्तं, तयिदं न सब्बसाधारणं, एकच्‍चस्स सीघम्पि पाकटं होतीति ‘‘एकद्वेसन्ततिवारा’’ति एकग्गहणम्पि कतं।

    Voropetuṃ na sakkāti upakkamena voropetuṃ na sakkā. Sattaṭṭhajavanavāramattanti khuddakabhāṇakānaṃ matena vuttaṃ. Saṃyuttabhāṇakā pana ‘‘rūpasantati arūpasantatī’’ti dve santatiyo vatvā ‘‘udakaṃ akkamitvā gatassa yāva tīre akkantaudakalekhā na vippasīdati, addhānato āgatassa yāva kāye usumabhāvo na vūpasammati, ātapā āgantvā gabbhaṃ paviṭṭhassa yāva andhakārabhāvo na vigacchati, antogabbhe kammaṭṭhānaṃ manasi karitvā divā vātapānaṃ vivaritvā olokentassa yāva akkhīnaṃ phandanabhāvo na vūpasammati, ayaṃ rūpasantati nāma. Dve tayo javanavārā arūpasantati nāmā’’ti vatvā ‘‘tadubhayampi santatipaccuppannaṃ nāmā’’ti vadanti . Majjhimabhāṇakā pana vadanti ‘‘ekadvesantativārapariyāpannaṃ santatipaccuppannaṃ. Tattha andhakāre nisīditvā ālokaṭṭhānaṃ gatassa na ca tāva ārammaṇaṃ pākaṭaṃ hoti. Yāva pana taṃ pākaṭaṃ hoti, etthantare pavattā rūpasantati arūpasantati vā ekadvesantativārā nāmāti veditabbā. Ālokaṭṭhāne caritvā ovarakaṃ paviṭṭhassapi na tāva sahasā rūpaṃ pākaṭaṃ hoti. Yāva pana taṃ pākaṭaṃ hoti, etthantare pavattā rūpasantati arūpasantati vā ekadvesantativārā veditabbā. Dūre ṭhatvā pana rajakānaṃ hatthavikāraṃ ghaṇṭibheriākoṭanavikārañca disvāpi na tāva saddaṃ suṇāti. Yāva pana taṃ suṇāti, etasmimpi antare ekadvesantativārā veditabbā’’ti. Ettha ca ālokaṭṭhānato ovarakaṃ paviṭṭhassa pageva tattha nisinnassa yāva rūpagataṃ pākaṭaṃ hoti, tattha upaḍḍhavelā avibhūtappāyā, upaḍḍhavelā vibhūtappāyā tadubhayaṃ gahetvā ‘‘dvesantativārā’’ti vuttaṃ, tayidaṃ na sabbasādhāraṇaṃ, ekaccassa sīghampi pākaṭaṃ hotīti ‘‘ekadvesantativārā’’ti ekaggahaṇampi kataṃ.

    सभागसन्ततिवसेनाति कुसलाकुसलसोमनस्सुपेक्खादिना सभागसन्ततिवसेन। इमिना अरूपसन्तति दस्सिता। सत्तट्ठजवनवारमत्तन्ति च कामावचरजवनवसेनेव वेदितब्बं, न इतरजवनवसेन। न हि ते परिमितकाला, अन्तरा पवत्तभवङ्गादयोपि तदन्तोगधाति दट्ठब्बा। याव वा उण्हतो आगन्त्वातिआदिना पन रूपसन्ततिं दस्सेति। अन्धकारं होतीति अन्धकारं न विगच्छति। सन्ततिपच्‍चुप्पन्‍नञ्‍चेत्थ अट्ठकथासु आगतं, अद्धापच्‍चुप्पन्‍नं सुत्ते। तथा हि भद्देकरत्तसुत्ते अद्धापच्‍चुप्पन्‍नं सन्धाय ‘‘यो चावुसो मनो, ये च धम्मा, उभयमेतं पच्‍चुप्पन्‍नं, तस्मिं चे पच्‍चुप्पन्‍ने छन्दरागपटिबद्धं होति विञ्‍ञाणं, छन्दरागपटिबद्धत्ता विञ्‍ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्‍चुप्पन्‍नेसु धम्मेसु संहीरती’’ति (म॰ नि॰ ३.२८४) वुत्तं। एत्थ हि मनोति ससम्पयुत्तं विञ्‍ञाणमाह। धम्माति आरम्मणधम्मा। मनोति वा मनायतनं। धम्माति वेदनादयो अरूपक्खन्धा। उभयमेतं पच्‍चुप्पन्‍नन्ति अद्धापच्‍चुप्पन्‍नं एतं उभयं होतीति अत्थो। विञ्‍ञाणन्ति निकन्तिविञ्‍ञाणं। तञ्हि तस्मिं पच्‍चुप्पन्‍ने छन्दरागवसेन पटिबद्धं होति। अभिनन्दतीति तण्हादिट्ठाभिनन्दनाहि अभिनन्दति । तथाभूतो च वत्थुपरिञ्‍ञाय अभावतो तेसु पच्‍चुप्पन्‍नेसु धम्मेसु संहीरति, तण्हादिट्ठीहि आकड्ढीयतीति अत्थो। एत्थ च ‘‘द्वादसायतनानि एकं पच्‍चुप्पन्‍न’’न्ति आगतत्ता तत्थ पवत्तो छन्दरागो अद्धापच्‍चुप्पन्‍नारम्मणो, न खणपच्‍चुप्पन्‍नारम्मणोति विञ्‍ञायति।

    Sabhāgasantativasenāti kusalākusalasomanassupekkhādinā sabhāgasantativasena. Iminā arūpasantati dassitā. Sattaṭṭhajavanavāramattanti ca kāmāvacarajavanavaseneva veditabbaṃ, na itarajavanavasena. Na hi te parimitakālā, antarā pavattabhavaṅgādayopi tadantogadhāti daṭṭhabbā. Yāva vā uṇhato āgantvātiādinā pana rūpasantatiṃ dasseti. Andhakāraṃ hotīti andhakāraṃ na vigacchati. Santatipaccuppannañcettha aṭṭhakathāsu āgataṃ, addhāpaccuppannaṃ sutte. Tathā hi bhaddekarattasutte addhāpaccuppannaṃ sandhāya ‘‘yo cāvuso mano, ye ca dhammā, ubhayametaṃ paccuppannaṃ, tasmiṃ ce paccuppanne chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, chandarāgapaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīratī’’ti (ma. ni. 3.284) vuttaṃ. Ettha hi manoti sasampayuttaṃ viññāṇamāha. Dhammāti ārammaṇadhammā. Manoti vā manāyatanaṃ. Dhammāti vedanādayo arūpakkhandhā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ etaṃ ubhayaṃ hotīti attho. Viññāṇanti nikantiviññāṇaṃ. Tañhi tasmiṃ paccuppanne chandarāgavasena paṭibaddhaṃ hoti. Abhinandatīti taṇhādiṭṭhābhinandanāhi abhinandati . Tathābhūto ca vatthupariññāya abhāvato tesu paccuppannesu dhammesu saṃhīrati, taṇhādiṭṭhīhi ākaḍḍhīyatīti attho. Ettha ca ‘‘dvādasāyatanāni ekaṃ paccuppanna’’nti āgatattā tattha pavatto chandarāgo addhāpaccuppannārammaṇo, na khaṇapaccuppannārammaṇoti viññāyati.

    सत्तोति खन्धसन्तानो। तत्थ हि सत्तपञ्‍ञत्ति। जीवितिन्द्रियन्ति रूपारूपजीवितिन्द्रियं। रूपजीवितिन्द्रिये हि विकोपिते इतरम्पि तंसम्बन्धताय विनस्सतीति। तं वुत्तप्पकारमेवाति तं जीवितिन्द्रियातिपातनविधानं हेट्ठा वुत्तप्पकारमेव। सरसेनेव पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघपातनन्ति अत्थो। अतिक्‍कम्म वा सत्थादीहि अभिभवित्वा पातनं अतिपातो, पाणस्स अतिपातो पाणातिपातो। याय चेतनाय पवत्तमानस्स जीवितिन्द्रियस्स निस्सयभूतेसु महाभूतेसु उपक्‍कमकरणहेतु तंमहाभूतपच्‍चया उप्पज्‍जनमहाभूता नुप्पज्‍जिस्सन्ति, सा तादिसप्पयोगसमुट्ठापिका वधकचेतना पाणातिपातो। तेनाह ‘‘याय चेतनाया’’तिआदि।

    Sattoti khandhasantāno. Tattha hi sattapaññatti. Jīvitindriyanti rūpārūpajīvitindriyaṃ. Rūpajīvitindriye hi vikopite itarampi taṃsambandhatāya vinassatīti. Taṃ vuttappakāramevāti taṃ jīvitindriyātipātanavidhānaṃ heṭṭhā vuttappakārameva. Saraseneva patanasabhāvassa antarā eva atīva pātanaṃ atipāto, saṇikaṃ patituṃ adatvā sīghapātananti attho. Atikkamma vā satthādīhi abhibhavitvā pātanaṃ atipāto, pāṇassa atipāto pāṇātipāto. Yāya cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu upakkamakaraṇahetu taṃmahābhūtapaccayā uppajjanamahābhūtā nuppajjissanti, sā tādisappayogasamuṭṭhāpikā vadhakacetanā pāṇātipāto. Tenāha ‘‘yāya cetanāyā’’tiādi.

    पहरणन्ति कायविञ्‍ञत्तिसहिताय वधकचेतनाय अधिप्पेतत्थसाधनं। आणापनन्ति वचीविञ्‍ञत्तिसहिताय वधकचेतनाय अधिप्पेतत्थसाधनं। तेनेव ‘‘सावेतुकामो न सावेती’’तिआदि वुत्तं। उपनिक्खिपनन्ति असिआदीनं तस्स उपनिक्खिपनं।

    Paharaṇanti kāyaviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Āṇāpananti vacīviññattisahitāya vadhakacetanāya adhippetatthasādhanaṃ. Teneva ‘‘sāvetukāmo na sāvetī’’tiādi vuttaṃ. Upanikkhipananti asiādīnaṃ tassa upanikkhipanaṃ.

    अट्ठकथासु वुत्तमत्थं सङ्खिपित्वा दस्सेन्तो ‘‘सङ्खेपतो’’तिआदिमाह। तत्थ विज्‍जापरिजप्पनन्ति मन्तपरिजप्पनं। इदानि अट्ठकथासु वित्थारितमत्थं दस्सेन्तो आह ‘‘अट्ठकथासु पना’’तिआदि। तत्थ आथब्बणिकाति आथब्बणवेदवेदिनो। आथब्बणं पयोजेन्तीति आथब्बणवेदविहितं मन्तं तत्थ वुत्तविधिना पयोजेन्ति। आथब्बणिका हि सत्ताहं अलोणकं भुञ्‍जित्वा दब्बे अत्थरित्वा पथवियं सयमाना तपं चरित्वा सत्तमे दिवसे सुसानभूमिं सज्‍जेत्वा सत्तमे पदे ठत्वा हत्थं वट्टेत्वा वट्टेत्वा मुखेन विज्‍जं परिजप्पन्ति, अथ नेसं कम्मं समिज्झति। पटिसेनायाति इदं हेट्ठा उपरि वा पदद्वयेन सम्बन्धमुपगच्छति। ईतिं उप्पादेन्तीति डंसित्वा मारणत्थाय विच्छिकादीनं विस्सज्‍जनवसेन पीळं उप्पादेन्ति । एतीति ईतिउपद्दवन्ति ततो अधिकतरपीळं। पज्‍जरकन्ति विसमज्‍जरं। सूचिकन्ति अङ्गपच्‍चङ्गानि सूचीहि विय विज्झित्वा पवत्तमानं सूलं। विसूचिकन्ति ससूलं आमातिसारं। पक्खन्दियन्ति रत्तातिसारं। विज्‍जं परिवत्तेत्वाति गन्धारविज्‍जादिकं अत्तनो विज्‍जं कतुपचारं परिजप्पित्वा मन्तपठनक्‍कमेन पठित्वा। तेहीति तेहि वत्थूहि।

    Aṭṭhakathāsu vuttamatthaṃ saṅkhipitvā dassento ‘‘saṅkhepato’’tiādimāha. Tattha vijjāparijappananti mantaparijappanaṃ. Idāni aṭṭhakathāsu vitthāritamatthaṃ dassento āha ‘‘aṭṭhakathāsu panā’’tiādi. Tattha āthabbaṇikāti āthabbaṇavedavedino. Āthabbaṇaṃ payojentīti āthabbaṇavedavihitaṃ mantaṃ tattha vuttavidhinā payojenti. Āthabbaṇikā hi sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti, atha nesaṃ kammaṃ samijjhati. Paṭisenāyāti idaṃ heṭṭhā upari vā padadvayena sambandhamupagacchati. Ītiṃuppādentīti ḍaṃsitvā māraṇatthāya vicchikādīnaṃ vissajjanavasena pīḷaṃ uppādenti . Etīti īti. Upaddavanti tato adhikatarapīḷaṃ. Pajjarakanti visamajjaraṃ. Sūcikanti aṅgapaccaṅgāni sūcīhi viya vijjhitvā pavattamānaṃ sūlaṃ. Visūcikanti sasūlaṃ āmātisāraṃ. Pakkhandiyanti rattātisāraṃ. Vijjaṃ parivattetvāti gandhāravijjādikaṃ attano vijjaṃ katupacāraṃ parijappitvā mantapaṭhanakkamena paṭhitvā. Tehīti tehi vatthūhi.

    पयोजनन्ति पवत्तमानं। दिस्वातिआदि दिट्ठविसादीनं यथाक्‍कमेन वुत्तं। द्वत्तिब्यामसतप्पमाणनागुद्धरणेति द्वत्तिब्यामसतप्पमाणे महाकाये निम्मिनित्वा ठितानं नागानं उद्धरणे। कुम्भण्डानन्ति कुम्भण्डदेवानं। ते किर देवा महोदरा होन्ति, रहस्सङ्गम्पि च नेसं कुम्भो विय महन्तं होति, तस्मा ‘‘कुम्भण्डा’’ति वुच्‍चन्ति। वेस्सवणस्स यक्खाधिपतिभावेपि नयनावुधेन कुम्भण्डानं मरणस्स इध वुत्तत्ता तेसुपि तस्स आणापवत्ति वेदितब्बा।

    Payojananti pavattamānaṃ. Disvātiādi diṭṭhavisādīnaṃ yathākkamena vuttaṃ. Dvattibyāmasatappamāṇanāguddharaṇeti dvattibyāmasatappamāṇe mahākāye nimminitvā ṭhitānaṃ nāgānaṃ uddharaṇe. Kumbhaṇḍānanti kumbhaṇḍadevānaṃ. Te kira devā mahodarā honti, rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti, tasmā ‘‘kumbhaṇḍā’’ti vuccanti. Vessavaṇassa yakkhādhipatibhāvepi nayanāvudhena kumbhaṇḍānaṃ maraṇassa idha vuttattā tesupi tassa āṇāpavatti veditabbā.

    केचीति महासङ्घिका। ‘‘अहो वत यं तं कुच्छिगतं गब्भं न सोत्थिना अभिनिक्खमेय्या’’ति पाठो सुन्दरतरो। ‘‘अहो वतायं त’’न्तिपि पाठो। ‘‘अयं इत्थी तं कुच्छिगतं गब्भं न सोत्थिना अभिनिक्खामेय्या’’ति वत्तब्बं। कुलुम्बस्साति गब्भस्स कुलस्सेव वा, कुटुम्बस्साति वुत्तं होति। भावनामयिद्धियाति अधिट्ठानिद्धिं सन्धाय वदन्ति। घटभेदनं विय इद्धिविनासो, अग्गिनिब्बापनं विय परूपघातोति उपमासंसन्दनं। तं तेसं इच्छामत्तमेवाति एत्थायं विचारणा – तुम्हे इद्धिया परूपघातं वदेथ, इद्धि नाम चेसा अधिट्ठानिद्धि विकुब्बनिद्धि मनोमयिद्धि ञाणविप्फारिद्धि समाधिविप्फारिद्धि अरियिद्धि कम्मविपाकजिद्धि पुञ्‍ञवतोइद्धि विज्‍जामयिद्धि तत्थ तत्थ सम्मापयोगपच्‍चया इज्झनट्ठेन इद्धीति दसविधा। तत्थ कतरं इद्धिं वदेथाति? भावनामयन्ति। किं पन भावनामयिद्धिया परूपघातकम्मं होतीति? आम एकवारं होति। यथा हि आदित्तघरस्स उपरि उदकभरिते घटे खित्ते घटोपि भिज्‍जति, अग्गिपि निब्बायति, एवमेव भावनामयिद्धिया एकवारं परूपघातकम्मं होति, ततो पट्ठाय पन सा नस्सतीति। अथ ने ‘‘भावनामयिद्धिया नेव एकवारं, न द्वे वारे परूपघातकम्मं होती’’ति वत्वा सञ्‍ञत्तिं आगच्छन्ता पुच्छितब्बा ‘‘भावनामयिद्धि किं कुसला, अकुसला, अब्याकता, सुखाय वेदनाय सम्पयुत्ता, दुक्खाय , अदुक्खमसुखाय, सवितक्‍कसविचारा, अवितक्‍कविचारमत्ता, अवितक्‍कअविचारा, कामावचरा, रूपावचरा, अरूपावचरा’’ति।

    Kecīti mahāsaṅghikā. ‘‘Aho vata yaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyā’’ti pāṭho sundarataro. ‘‘Aho vatāyaṃ ta’’ntipi pāṭho. ‘‘Ayaṃ itthī taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhāmeyyā’’ti vattabbaṃ. Kulumbassāti gabbhassa kulasseva vā, kuṭumbassāti vuttaṃ hoti. Bhāvanāmayiddhiyāti adhiṭṭhāniddhiṃ sandhāya vadanti. Ghaṭabhedanaṃ viya iddhivināso, agginibbāpanaṃ viya parūpaghātoti upamāsaṃsandanaṃ. Taṃ tesaṃ icchāmattamevāti etthāyaṃ vicāraṇā – tumhe iddhiyā parūpaghātaṃ vadetha, iddhi nāma cesā adhiṭṭhāniddhi vikubbaniddhi manomayiddhi ñāṇavipphāriddhi samādhivipphāriddhi ariyiddhi kammavipākajiddhi puññavatoiddhi vijjāmayiddhi tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti dasavidhā. Tattha kataraṃ iddhiṃ vadethāti? Bhāvanāmayanti. Kiṃ pana bhāvanāmayiddhiyā parūpaghātakammaṃ hotīti? Āma ekavāraṃ hoti. Yathā hi ādittagharassa upari udakabharite ghaṭe khitte ghaṭopi bhijjati, aggipi nibbāyati, evameva bhāvanāmayiddhiyā ekavāraṃ parūpaghātakammaṃ hoti, tato paṭṭhāya pana sā nassatīti. Atha ne ‘‘bhāvanāmayiddhiyā neva ekavāraṃ, na dve vāre parūpaghātakammaṃ hotī’’ti vatvā saññattiṃ āgacchantā pucchitabbā ‘‘bhāvanāmayiddhi kiṃ kusalā, akusalā, abyākatā, sukhāya vedanāya sampayuttā, dukkhāya , adukkhamasukhāya, savitakkasavicārā, avitakkavicāramattā, avitakkaavicārā, kāmāvacarā, rūpāvacarā, arūpāvacarā’’ti.

    इमं पन पञ्हं ये जानन्ति, ते एवं वक्खन्ति ‘‘भावनामयिद्धि कुसला वा होति अब्याकता वा, अदुक्खमसुखवेदनीया एव, अवितक्‍कअविचारा एव, रूपावचरा एवा’’ति। ते वत्तब्बा ‘‘पाणातिपातचेतना कुसलाकुसलादीसु कतरं कोट्ठासं भजती’’ति। जानन्ता वक्खन्ति ‘‘पाणातिपातचेतना अकुसलाव, दुक्खवेदनीयाव, सवितक्‍कसविचाराव, कामावचरा एवा’’ति। एवं सन्ते ‘‘तुम्हाकं कथा नेव कुसलत्तिकेन समेति, न वेदनात्तिकेन, न वितक्‍कत्तिकेन, न परित्तत्तिकेना’’ति। किं पन एवं महन्तं सुत्तं निरत्थकन्ति? नो निरत्थकं, तुम्हे पनस्स अत्थं न जानाथ। इद्धिमा चेतोवसिप्पत्तोति एत्थ हि न भावनामयिद्धि अधिप्पेता, आथब्बणिद्धि पन अधिप्पेता। सा हि एत्थ लब्भमाना लब्भतीति।

    Imaṃ pana pañhaṃ ye jānanti, te evaṃ vakkhanti ‘‘bhāvanāmayiddhi kusalā vā hoti abyākatā vā, adukkhamasukhavedanīyā eva, avitakkaavicārā eva, rūpāvacarā evā’’ti. Te vattabbā ‘‘pāṇātipātacetanā kusalākusalādīsu kataraṃ koṭṭhāsaṃ bhajatī’’ti. Jānantā vakkhanti ‘‘pāṇātipātacetanā akusalāva, dukkhavedanīyāva, savitakkasavicārāva, kāmāvacarā evā’’ti. Evaṃ sante ‘‘tumhākaṃ kathā neva kusalattikena sameti, na vedanāttikena, na vitakkattikena, na parittattikenā’’ti. Kiṃ pana evaṃ mahantaṃ suttaṃ niratthakanti? No niratthakaṃ, tumhe panassa atthaṃ na jānātha. Iddhimā cetovasippattoti ettha hi na bhāvanāmayiddhi adhippetā, āthabbaṇiddhi pana adhippetā. Sā hi ettha labbhamānā labbhatīti.

    हरितब्बं उपनिक्खिपितब्बन्ति हारं, हारमेव हारकन्ति आह ‘‘अथ वा’’तिआदि। जीवितहरणकं उपनिक्खिपितब्बं वा सत्थं सत्थहारकन्ति विकप्पद्वयेनाह। ‘‘हारकसत्थ’’न्ति च वत्तब्बे सत्थहारकन्ति विसेसनस्स परनिपातं कत्वा वुत्तं। यथा लभति, तथा करेय्याति अधिप्पायत्थमाह। उपनिक्खिपेय्याति ‘‘परियेसेय्या’’ति इमस्स सिखाप्पत्तमत्थं दस्सेति। इतरथाति ‘‘परियेसेय्या’’ति इमस्स उपनिक्खिपेय्याति एवमत्थं अग्गहेत्वा यदि परियेसनमत्तमेव अधिप्पेतं सियाति अत्थो। परियिट्ठमत्तेनाति परियेसितमत्तेन। ‘‘सत्थहारकं वास्स परियेसेय्या’’ति इमिना वुच्‍चमानस्स अत्थस्स ब्यञ्‍जनानुरूपतो परिपुण्णं कत्वा अवुत्तत्ता आह ‘‘ब्यञ्‍जनं अनादियित्वा’’ति। ससति हिंसतीति सत्थं, ससन्ति हिंसन्ति तेनाति वा सत्थन्ति लगुळपासाणादीनम्पि सत्थसङ्गहितत्ता आह – ‘‘यं एत्थ थावरप्पयोगसङ्गहितं सत्थं, तदेव दस्सेतु’’न्ति।

    Haritabbaṃ upanikkhipitabbanti hāraṃ, hārameva hārakanti āha ‘‘atha vā’’tiādi. Jīvitaharaṇakaṃ upanikkhipitabbaṃ vā satthaṃ satthahārakanti vikappadvayenāha. ‘‘Hārakasattha’’nti ca vattabbe satthahārakanti visesanassa paranipātaṃ katvā vuttaṃ. Yathā labhati, tathā kareyyāti adhippāyatthamāha. Upanikkhipeyyāti ‘‘pariyeseyyā’’ti imassa sikhāppattamatthaṃ dasseti. Itarathāti ‘‘pariyeseyyā’’ti imassa upanikkhipeyyāti evamatthaṃ aggahetvā yadi pariyesanamattameva adhippetaṃ siyāti attho. Pariyiṭṭhamattenāti pariyesitamattena. ‘‘Satthahārakaṃ vāssa pariyeseyyā’’ti iminā vuccamānassa atthassa byañjanānurūpato paripuṇṇaṃ katvā avuttattā āha ‘‘byañjanaṃ anādiyitvā’’ti. Sasati hiṃsatīti satthaṃ, sasanti hiṃsanti tenāti vā satthanti laguḷapāsāṇādīnampi satthasaṅgahitattā āha – ‘‘yaṃ ettha thāvarappayogasaṅgahitaṃ satthaṃ, tadeva dassetu’’nti.

    वुत्तावसेसन्ति वुत्तअसिआदीहि अवसिट्ठं। लगुळन्ति मुग्गरस्सेतं अधिवचनं। सत्थसङ्गहोति मातिकायं ‘‘सत्थहारक’’न्ति एत्थ वुत्तसत्थसङ्गहो। यस्मा…पे॰… तस्मा द्विधा भिन्दित्वा पदभाजनं वुत्तन्ति ईदिसं हेट्ठा वुत्तविभङ्गनयभेददस्सनन्ति वेदितब्बं। नरके वा पपतातिआदीति एत्थ आदि-सद्देन ‘‘पपाते वा पपता’’ति परतो वुत्तं अवुत्तञ्‍च ‘‘रुक्खतो वा पपता’’तिआदि सब्बं मरणूपायं सङ्गण्हाति। तेनेवाह ‘‘न हि सक्‍का सब्बं सरूपेनेव वत्तु’’न्ति। परतो वुत्तनयत्ताति परतो निगमनवसेन वुत्तस्स दुतियपदस्स पदभाजने वुत्तनयत्ता। अत्थतो वुत्तमेवाति मरणूपायस्स बहुविधतानिदस्सनत्थं, ततो एकदेसे दस्सिते सब्बं वुत्तमेव होतीति अधिप्पायो। न हि सक्‍का…पे॰… वत्तुन्ति ‘‘रुक्खतो वा पपता’’तिआदिना सरूपतो सब्बं मरणूपायं परियोसानं पापेत्वा न सक्‍का वत्तुन्ति अत्थो।

    Vuttāvasesanti vuttaasiādīhi avasiṭṭhaṃ. Laguḷanti muggarassetaṃ adhivacanaṃ. Satthasaṅgahoti mātikāyaṃ ‘‘satthahāraka’’nti ettha vuttasatthasaṅgaho. Yasmā…pe… tasmā dvidhā bhinditvā padabhājanaṃ vuttanti īdisaṃ heṭṭhā vuttavibhaṅganayabhedadassananti veditabbaṃ. Narake vā papatātiādīti ettha ādi-saddena ‘‘papāte vā papatā’’ti parato vuttaṃ avuttañca ‘‘rukkhato vā papatā’’tiādi sabbaṃ maraṇūpāyaṃ saṅgaṇhāti. Tenevāha ‘‘na hi sakkā sabbaṃ sarūpeneva vattu’’nti. Parato vuttanayattāti parato nigamanavasena vuttassa dutiyapadassa padabhājane vuttanayattā. Atthato vuttamevāti maraṇūpāyassa bahuvidhatānidassanatthaṃ, tato ekadese dassite sabbaṃ vuttameva hotīti adhippāyo. Na hi sakkā…pe… vattunti ‘‘rukkhato vā papatā’’tiādinā sarūpato sabbaṃ maraṇūpāyaṃ pariyosānaṃ pāpetvā na sakkā vattunti attho.

    मतं ते जीविता सेय्योति एत्थ वुत्तमरणं यस्मा इति-सद्दो निदस्सेति, तस्मा तत्थ वुत्तमरणं इति-सद्दस्स अत्थोति तम्पि गहेत्वा अत्थं दस्सेन्तो आह – ‘‘मरणचित्तो मरणमनोति अत्थो’’ति। चित्तस्स अत्थदीपनत्थं वुत्तोति चित्त-सद्दस्स विचित्तादिअनेकत्थविसयत्ता नायं चित्त-सद्दो इध अञ्‍ञस्मिं अत्थे वत्तमानो दट्ठब्बो, अपि तु विञ्‍ञाणस्मिंयेव वत्तमानो वेदितब्बोति तस्स अत्थस्स नियमनत्थं वुत्तो। इमिना पुनरुत्तिदोसस्सपि इध अनवकासोति दस्सेति। न ताव अत्थो वुत्तोति ‘‘इति चित्तमनो’’ति उद्धरित्वापि इति-सद्दनिदस्सितस्स मरणस्स अपरामट्ठभावतो वुत्तं। ताव-सद्देन पन परतो ‘‘चित्तसङ्कप्पो’’ति इमस्स पदभाजने ‘‘मरणसञ्‍ञी’’तिआदिना इतिसद्दत्थस्स वक्खमानतं विभावेति। तत्थ हि इति-सद्दनिदस्सितं मरणसङ्खातमत्थं गहेत्वा ‘‘मरणसञ्‍ञी मरणचेतनो मरणाधिप्पायो’’ति वुत्तं। तेनेवाह – ‘‘चित्तसङ्कप्पोति इमस्मिं पदे अधिकारवसेन इतिसद्दो आहरितब्बो’’ति। कस्मा आहरितब्बोति आह ‘‘इदञ्ही’’तिआदि। कथं पनेतं विञ्‍ञायतीति आह ‘‘तथा हिस्सा’’तिआदि। अस्साति इति-सद्दस्स। तमेव अत्थन्ति मरणसङ्खातमत्थं। ‘‘मरणसञ्‍ञी’’तिआदीसु हि मरणं इति-सद्दस्स अत्थो, ‘‘सञ्‍ञी’’तिआदि सङ्कप्पसद्दस्स। चित्तसद्दस्स पनेत्थ विचित्तवचनता सङ्कप्पसद्दस्स सञ्‍ञाचेतनाधिप्पायवसेन तिधा अत्थं दस्सेन्तेन विभाविताति दट्ठब्बं। तेनेवाह – ‘‘चित्तो नानप्पकारको सङ्कप्पो’’तिआदि। अधिप्पायसद्देन किमेत्थ वुत्तन्ति आह – ‘‘अधिप्पायोति वितक्‍को वेदितब्बो’’ति। न इदं वितक्‍कस्स नामन्ति इदं पन न केवलं वितक्‍कस्सेव नामन्ति दस्सेतुं वुत्तं। पाकटत्ता ओळारिकत्ता च उच्‍चाकारता वेदितब्बा, अपाकटत्ता अनोळारिकत्ता च अवचाकारता।

    Mataṃte jīvitā seyyoti ettha vuttamaraṇaṃ yasmā iti-saddo nidasseti, tasmā tattha vuttamaraṇaṃ iti-saddassa atthoti tampi gahetvā atthaṃ dassento āha – ‘‘maraṇacitto maraṇamanoti attho’’ti. Cittassa atthadīpanatthaṃ vuttoti citta-saddassa vicittādianekatthavisayattā nāyaṃ citta-saddo idha aññasmiṃ atthe vattamāno daṭṭhabbo, api tu viññāṇasmiṃyeva vattamāno veditabboti tassa atthassa niyamanatthaṃ vutto. Iminā punaruttidosassapi idha anavakāsoti dasseti. Na tāva attho vuttoti ‘‘iti cittamano’’ti uddharitvāpi iti-saddanidassitassa maraṇassa aparāmaṭṭhabhāvato vuttaṃ. Tāva-saddena pana parato ‘‘cittasaṅkappo’’ti imassa padabhājane ‘‘maraṇasaññī’’tiādinā itisaddatthassa vakkhamānataṃ vibhāveti. Tattha hi iti-saddanidassitaṃ maraṇasaṅkhātamatthaṃ gahetvā ‘‘maraṇasaññī maraṇacetano maraṇādhippāyo’’ti vuttaṃ. Tenevāha – ‘‘cittasaṅkappoti imasmiṃ pade adhikāravasena itisaddo āharitabbo’’ti. Kasmā āharitabboti āha ‘‘idañhī’’tiādi. Kathaṃ panetaṃ viññāyatīti āha ‘‘tathā hissā’’tiādi. Assāti iti-saddassa. Tameva atthanti maraṇasaṅkhātamatthaṃ. ‘‘Maraṇasaññī’’tiādīsu hi maraṇaṃ iti-saddassa attho, ‘‘saññī’’tiādi saṅkappasaddassa. Cittasaddassa panettha vicittavacanatā saṅkappasaddassa saññācetanādhippāyavasena tidhā atthaṃ dassentena vibhāvitāti daṭṭhabbaṃ. Tenevāha – ‘‘citto nānappakārako saṅkappo’’tiādi. Adhippāyasaddena kimettha vuttanti āha – ‘‘adhippāyoti vitakko veditabbo’’ti. Na idaṃ vitakkassa nāmanti idaṃ pana na kevalaṃ vitakkasseva nāmanti dassetuṃ vuttaṃ. Pākaṭattā oḷārikattā ca uccākāratā veditabbā, apākaṭattā anoḷārikattā ca avacākāratā.

    १७४. कायेकदेसेपि काय-सद्दो वत्ततीति आह ‘‘हत्थेन वा’’तिआदि। पहरणेनाति सत्थेन। सत्थञ्हि पहरन्ति एतेनाति पहरणन्ति वुच्‍चति। कम्मुना बज्झतीति पाणातिपातकम्मुना बज्झति, पाणातिपातकम्मस्स सिद्धन्ति वुत्तं होति। यो कोचि मरतूति एत्थ यस्स कस्सचि एकस्सेव जीवितिन्द्रियविसया वधकचेतना पवत्तति, न पहारपच्‍चया मरन्तस्सेव जीवितिन्द्रियविसया, नापि समूहस्साति वेदितब्बा। उभयथापीति उद्देसानुद्देसानं वसेन। वधकचित्तं पच्‍चुप्पन्‍नारम्मणम्पि जीवितिन्द्रियं पबन्धविच्छेदनवसेन आरम्मणं कत्वा पवत्ततीति आह ‘‘पच्छा वा तेनेव रोगेना’’तिआदि। येन हि पबन्धो विच्छिज्‍जति, तादिसं पयोगं निब्बत्तेन्तं तदा वधकचित्तं पवत्तन्तं पहरितमत्तेयेव कम्मुना बज्झति। मनुस्सअरहन्तस्स च पुथुज्‍जनकालेयेव सत्थप्पहारे वा विसे वा दिन्‍नेपि यदि सो अरहत्तं पत्वा तेनेव मरति, अरहन्तघातको होतियेव। यं पन पुथुज्‍जनकाले दिन्‍नं दानं अरहत्तं पत्वा परिभुञ्‍जति, पुथुज्‍जनस्सेव तं दिन्‍नं होति।

    174. Kāyekadesepi kāya-saddo vattatīti āha ‘‘hatthena vā’’tiādi. Paharaṇenāti satthena. Satthañhi paharanti etenāti paharaṇanti vuccati. Kammunā bajjhatīti pāṇātipātakammunā bajjhati, pāṇātipātakammassa siddhanti vuttaṃ hoti. Yo koci maratūti ettha yassa kassaci ekasseva jīvitindriyavisayā vadhakacetanā pavattati, na pahārapaccayā marantasseva jīvitindriyavisayā, nāpi samūhassāti veditabbā. Ubhayathāpīti uddesānuddesānaṃ vasena. Vadhakacittaṃ paccuppannārammaṇampi jīvitindriyaṃ pabandhavicchedanavasena ārammaṇaṃ katvā pavattatīti āha ‘‘pacchā vā teneva rogenā’’tiādi. Yena hi pabandho vicchijjati, tādisaṃ payogaṃ nibbattentaṃ tadā vadhakacittaṃ pavattantaṃ paharitamatteyeva kammunā bajjhati. Manussaarahantassa ca puthujjanakāleyeva satthappahāre vā vise vā dinnepi yadi so arahattaṃ patvā teneva marati, arahantaghātako hotiyeva. Yaṃ pana puthujjanakāle dinnaṃ dānaṃ arahattaṃ patvā paribhuñjati, puthujjanasseva taṃ dinnaṃ hoti.

    ननु च यथा अरहत्तं पत्वा परिभुत्तम्पि पुथुज्‍जनकाले दिन्‍नं पुथुज्‍जनदानमेव होति, एवं मरणाधिप्पायेन पुथुज्‍जनकाले पहारे दिन्‍ने अरहत्तं पत्वा तेनेव पहारेन मते कस्मा अरहन्तघातकोयेव होति, न पुथुज्‍जनघातकोति? विसेससब्भावतो। दानञ्हि देय्यधम्मस्स परिच्‍चागमत्तेन होति। तथा हि दानचेतना चजितब्बं वत्थुं आरम्मणं कत्वा चजनमत्तमेव होति, अञ्‍ञसन्तककरणंव तस्स चजनं, तस्मा यस्स तं सन्तकं कतं, तस्सेव तं दिन्‍नं होति, न एवं वधो। सो हि पाणो पाणसञ्‍ञिता वधकचेतना उपक्‍कमो तेन मरणन्ति इमेसं पञ्‍चन्‍नं अङ्गानं पारिपूरियाव होति, न अपारिपूरिया। तस्मा अरहत्तं पत्तस्सेव मरणन्ति अरहन्तघातकोयेव होति, न पुथुज्‍जनघातको। यस्मा पन ‘‘इमं मारेमी’’ति यं सन्तानं आरब्भ मारणिच्छा, तस्स पुथुज्‍जनखीणासवभावेन पयोगमरणक्खणानं वसेन सतिपि सन्तानभेदे अभेदोयेव, यदा च अत्थसिद्धि, तदा खीणासवभावो, तस्मा अरहन्तघातकोयेव होतीति निट्ठमेत्थ गन्तब्बं।

    Nanu ca yathā arahattaṃ patvā paribhuttampi puthujjanakāle dinnaṃ puthujjanadānameva hoti, evaṃ maraṇādhippāyena puthujjanakāle pahāre dinne arahattaṃ patvā teneva pahārena mate kasmā arahantaghātakoyeva hoti, na puthujjanaghātakoti? Visesasabbhāvato. Dānañhi deyyadhammassa pariccāgamattena hoti. Tathā hi dānacetanā cajitabbaṃ vatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakakaraṇaṃva tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ, tasseva taṃ dinnaṃ hoti, na evaṃ vadho. So hi pāṇo pāṇasaññitā vadhakacetanā upakkamo tena maraṇanti imesaṃ pañcannaṃ aṅgānaṃ pāripūriyāva hoti, na apāripūriyā. Tasmā arahattaṃ pattasseva maraṇanti arahantaghātakoyeva hoti, na puthujjanaghātako. Yasmā pana ‘‘imaṃ māremī’’ti yaṃ santānaṃ ārabbha māraṇicchā, tassa puthujjanakhīṇāsavabhāvena payogamaraṇakkhaṇānaṃ vasena satipi santānabhede abhedoyeva, yadā ca atthasiddhi, tadā khīṇāsavabhāvo, tasmā arahantaghātakoyeva hotīti niṭṭhamettha gantabbaṃ.

    अञ्‍ञचित्तेनाति अवधाधिप्पायेन अमारेतुकामताचित्तेन। नत्थि पाणातिपातोति अमारेतुकामताचित्तेन पहटत्ता। किञ्‍चापि पठमप्पहारो न सयमेव सक्‍कोति मारेतुं, दुतियं पन लभित्वा सक्‍कोन्तो जीवितविनासनहेतु होति, तस्मा ‘‘पयोगो तेन च मरण’’न्ति इमिना संसन्दनतो पठमप्पहारेनेव कम्मबद्धो युत्तो, न दुतियेन तस्स अञ्‍ञचित्तेन दिन्‍नत्ता। तेन वुत्तं ‘‘उभयेहि मतेपि पठमप्पहारेनेव कम्मुना बद्धो’’ति।

    Aññacittenāti avadhādhippāyena amāretukāmatācittena. Natthi pāṇātipātoti amāretukāmatācittena pahaṭattā. Kiñcāpi paṭhamappahāro na sayameva sakkoti māretuṃ, dutiyaṃ pana labhitvā sakkonto jīvitavināsanahetu hoti, tasmā ‘‘payogo tena ca maraṇa’’nti iminā saṃsandanato paṭhamappahāreneva kammabaddho yutto, na dutiyena tassa aññacittena dinnattā. Tena vuttaṃ ‘‘ubhayehi matepi paṭhamappahāreneva kammunā baddho’’ti.

    कम्मापत्तिब्यत्तिभावत्थन्ति आनन्तरियादिकम्मविभागस्स पाराजिकादिआपत्तिविभागस्स च विभावनत्थं। ‘‘एळकं मारेमी’’ति पवत्तचेतनाय पुब्बभागत्ता ‘‘इमं मारेमी’’ति सन्‍निट्ठापकचेतनाय तदा सन्‍निहितत्ता यथावत्थुकं कम्मबद्धो होतियेवाति आह ‘‘इमं वत्थुं मारेमीति चेतनाय अत्थिभावतो’’तिआदि। सब्बत्थ हि पुरिमं अभिसन्धिचित्तं अप्पमाणं तेन अत्थसिद्धिया अभावतो, वधकचित्तं पन तदारम्मणञ्‍च जीवितिन्द्रियं अनन्तरियादिभावे पमाणन्ति दट्ठब्बं। घातको च होतीति पाणघातको होति, पाणातिपातकम्मुनाव बद्धो होतीति अत्थो। पुब्बे वुत्तनयेनेव वेदितब्बन्ति यथाक्‍कमं पाराजिकथुल्‍लच्‍चयपाचित्तियानि वेदितब्बानि। ‘‘मातापितुअरहन्तानं अञ्‍ञतरं मारेमी’’ति गुणमहन्तेसु पवत्तपुब्बभागचेतनाय दारुणभावतो तथाविधपुब्बभागचेतनापरिवारा सन्‍निट्ठापकचेतना दारुणाव होतीति आह – ‘‘इध पन चेतना दारुणा होती’’ति। इमिना च ‘‘एळकं मारेस्सामी’’ति मातापितुआदीनं मारणेपि पुब्बभागचेतनाय अदारुणत्ता अञ्‍ञथा पवत्तआनन्तरियकम्मतो एवं पवत्तानन्तरियस्स नातिदारुणता वुत्ताव होतीति दट्ठब्बा।

    Kammāpattibyattibhāvatthanti ānantariyādikammavibhāgassa pārājikādiāpattivibhāgassa ca vibhāvanatthaṃ. ‘‘Eḷakaṃ māremī’’ti pavattacetanāya pubbabhāgattā ‘‘imaṃ māremī’’ti sanniṭṭhāpakacetanāya tadā sannihitattā yathāvatthukaṃ kammabaddho hotiyevāti āha ‘‘imaṃ vatthuṃ māremīti cetanāya atthibhāvato’’tiādi. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ tena atthasiddhiyā abhāvato, vadhakacittaṃ pana tadārammaṇañca jīvitindriyaṃ anantariyādibhāve pamāṇanti daṭṭhabbaṃ. Ghātako ca hotīti pāṇaghātako hoti, pāṇātipātakammunāva baddho hotīti attho. Pubbe vuttanayeneva veditabbanti yathākkamaṃ pārājikathullaccayapācittiyāni veditabbāni. ‘‘Mātāpituarahantānaṃ aññataraṃ māremī’’ti guṇamahantesu pavattapubbabhāgacetanāya dāruṇabhāvato tathāvidhapubbabhāgacetanāparivārā sanniṭṭhāpakacetanā dāruṇāva hotīti āha – ‘‘idha pana cetanā dāruṇā hotī’’ti. Iminā ca ‘‘eḷakaṃ māressāmī’’ti mātāpituādīnaṃ māraṇepi pubbabhāgacetanāya adāruṇattā aññathā pavattaānantariyakammato evaṃ pavattānantariyassa nātidāruṇatā vuttāva hotīti daṭṭhabbā.

    लोहितकन्ति लोहितमक्खितं। कम्मं करोन्तेति युद्धकम्मं करोन्ते। यथाधिप्पायं गतेति योधं विज्झित्वा पितरि विद्धे। इदञ्‍च यथाधिप्पायं तेन तथाविद्धभावदस्सनत्थं वुत्तं। अयथाधिप्पायं पन उजुकमेव गन्त्वा पितरि विद्धेपि मरणाधिप्पायेन अत्तनाव कतप्पयोगत्ता नेवत्थि विसङ्केतोति वदन्ति। आनन्तरियं पन नत्थीति पितरं उद्दिस्स कतप्पयोगाभावतो।

    Lohitakanti lohitamakkhitaṃ. Kammaṃ karonteti yuddhakammaṃ karonte. Yathādhippāyaṃ gateti yodhaṃ vijjhitvā pitari viddhe. Idañca yathādhippāyaṃ tena tathāviddhabhāvadassanatthaṃ vuttaṃ. Ayathādhippāyaṃ pana ujukameva gantvā pitari viddhepi maraṇādhippāyena attanāva katappayogattā nevatthi visaṅketoti vadanti. Ānantariyaṃ pana natthīti pitaraṃ uddissa katappayogābhāvato.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. ततियपाराजिकं • 3. Tatiyapārājikaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पदभाजनीयवण्णना • Padabhājanīyavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact