Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၃. ပဓာနသုတ္တံ

    3. Padhānasuttaṃ

    ၁၃. ‘‘စတ္တာရိမာနိ, ဘိက္ခဝေ, သမ္မပ္ပဓာနာနိ။ ကတမာနိ စတ္တာရိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ သမ္မပ္ပဓာနာနီ’’တိ။

    13. ‘‘Cattārimāni, bhikkhave, sammappadhānāni. Katamāni cattāri? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imāni kho, bhikkhave, cattāri sammappadhānānī’’ti.

    ‘‘သမ္မပ္ပဓာနာ မာရဓေယ္ယာဘိဘူတာ၊

    ‘‘Sammappadhānā māradheyyābhibhūtā,

    တေ အသိတာ ဇာတိမရဏဘယသ္သ ပာရဂူ။

    Te asitā jātimaraṇabhayassa pāragū;

    တေ တုသိတာ ဇေတ္ဝာ မာရံ သဝာဟိနိံ 1 တေ အနေဇာ၊

    Te tusitā jetvā māraṃ savāhiniṃ 2 te anejā,

    သဗ္ဗံ နမုစိဗလံ ဥပာတိဝတ္တာ တေ သုခိတာ’’တိ။ တတိယံ။

    Sabbaṃ namucibalaṃ upātivattā te sukhitā’’ti. tatiyaṃ;







    Footnotes:
    1. သဝာဟနံ (သ္ယာ. ကံ. ပီ. က.)
    2. savāhanaṃ (syā. kaṃ. pī. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၃. ပဓာနသုတ္တဝဏ္ဏနာ • 3. Padhānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၃. ပဓာနသုတ္တဝဏ္ဏနာ • 3. Padhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact