Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၄. သံဝရသုတ္တံ

    4. Saṃvarasuttaṃ

    ၁၄. ‘‘စတ္တာရိမာနိ , ဘိက္ခဝေ, ပဓာနာနိ။ ကတမာနိ စတ္တာရိ? သံဝရပ္ပဓာနံ, ပဟာနပ္ပဓာနံ, ဘာဝနာပ္ပဓာနံ, အနုရက္ခဏာပ္ပဓာနံ။ ကတမဉ္စ, ဘိက္ခဝေ, သံဝရပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု စက္ခုနာ ရူပံ ဒိသ္ဝာ န နိမိတ္တဂ္ဂာဟီ ဟောတိ နာနုဗ္ယဉ္ဇနဂ္ဂာဟီ။ ယတ္ဝာဓိကရဏမေနံ စက္ခုန္ဒ္ရိယံ အသံဝုတံ ဝိဟရန္တံ အဘိဇ္ဈာဒောမနသ္သာ ပာပကာ အကုသလာ ဓမ္မာ အန္ဝာသ္သဝေယ္ယုံ , တသ္သ သံဝရာယ ပဋိပဇ္ဇတိ, ရက္ခတိ စက္ခုန္ဒ္ရိယံ, စက္ခုန္ဒ္ရိယေ သံဝရံ အာပဇ္ဇတိ။ သောတေန သဒ္ဒံ သုတ္ဝာ။ ဃာနေန ဂန္ဓံ ဃာယိတ္ဝာ။ ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ။ ကာယေန ဖောဋ္ဌဗ္ဗံ ဖုသိတ္ဝာ။ မနသာ ဓမ္မံ ဝိညာယ န နိမိတ္တဂ္ဂာဟီ ဟောတိ နာနုဗ္ယဉ္ဇနဂ္ဂာဟီ, ယတ္ဝာဓိကရဏမေနံ မနိန္ဒ္ရိယံ အသံဝုတံ ဝိဟရန္တံ အဘိဇ္ဈာဒောမနသ္သာ ပာပကာ အကုသလာ ဓမ္မာ အန္ဝာသ္သဝေယ္ယုံ, တသ္သ သံဝရာယ ပဋိပဇ္ဇတိ, ရက္ခတိ မနိန္ဒ္ရိယံ, မနိန္ဒ္ရိယေ သံဝရံ အာပဇ္ဇတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သံဝရပ္ပဓာနံ။

    14. ‘‘Cattārimāni , bhikkhave, padhānāni. Katamāni cattāri? Saṃvarappadhānaṃ, pahānappadhānaṃ, bhāvanāppadhānaṃ, anurakkhaṇāppadhānaṃ. Katamañca, bhikkhave, saṃvarappadhānaṃ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ , tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccati, bhikkhave, saṃvarappadhānaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ပဟာနပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဥပ္ပန္နံ ကာမဝိတက္ကံ နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ; ဥပ္ပန္နံ ဗ္ယာပာဒဝိတက္ကံ။ပေ.။ ဥပ္ပန္နံ ဝိဟိံသာဝိတက္ကံ။ပေ.။ ဥပ္ပန္နုပ္ပန္နေ ပာပကေ အကုသလေ ဓမ္မေ နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ပဟာနပ္ပဓာနံ။

    ‘‘Katamañca, bhikkhave, pahānappadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti; uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Idaṃ vuccati, bhikkhave, pahānappadhānaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဘာဝနာပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ, ဓမ္မဝိစယသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ဝီရိယသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ပီတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ပသ္သဒ္ဓိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ သမာဓိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဘာဝနာပ္ပဓာနံ။

    ‘‘Katamañca, bhikkhave, bhāvanāppadhānaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccati, bhikkhave, bhāvanāppadhānaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, အနုရက္ခဏာပ္ပဓာနံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဥပ္ပန္နံ ဘဒ္ဒကံ သမာဓိနိမိတ္တံ အနုရက္ခတိ အဋ္ဌိကသညံ ပုဠဝကသညံ ဝိနီလကသညံ ဝိစ္ဆိဒ္ဒကသညံ ဥဒ္ဓုမာတကသညံ။ ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, အနုရက္ခဏာပ္ပဓာနံ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ ပဓာနာနီ’’တိ။

    ‘‘Katamañca , bhikkhave, anurakkhaṇāppadhānaṃ? Idha, bhikkhave, bhikkhu uppannaṃ bhaddakaṃ samādhinimittaṃ anurakkhati aṭṭhikasaññaṃ puḷavakasaññaṃ vinīlakasaññaṃ vicchiddakasaññaṃ uddhumātakasaññaṃ. Idaṃ vuccati, bhikkhave, anurakkhaṇāppadhānaṃ. Imāni kho, bhikkhave, cattāri padhānānī’’ti.

    ‘‘သံဝရော စ ပဟာနဉ္စ၊ ဘာဝနာ အနုရက္ခဏာ။

    ‘‘Saṃvaro ca pahānañca, bhāvanā anurakkhaṇā;

    ဧတေ ပဓာနာ စတ္တာရော၊ ဒေသိတာဒိစ္စဗန္ဓုနာ။

    Ete padhānā cattāro, desitādiccabandhunā;

    ယေဟိ ဘိက္ခု ဣဓာတာပီ၊ ခယံ ဒုက္ခသ္သ ပာပုဏေ’’တိ။ စတုတ္ထံ။

    Yehi bhikkhu idhātāpī, khayaṃ dukkhassa pāpuṇe’’ti. catutthaṃ;







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၄. သံဝရသုတ္တဝဏ္ဏနာ • 4. Saṃvarasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၄. သံဝရသုတ္တဝဏ္ဏနာ • 4. Saṃvarasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact