Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ပဟာနသုတ္တံ

    2. Pahānasuttaṃ

    ၂၄. ‘‘သဗ္ဗပ္ပဟာနာယ 1 ဝော, ဘိက္ခဝေ, ဓမ္မံ ဒေသေသ္သာမိ။ တံ သုဏာထ။ ကတမော စ, ဘိက္ခဝေ, သဗ္ဗပ္ပဟာနာယ ဓမ္မော? စက္ခုံ, ဘိက္ခဝေ, ပဟာတဗ္ဗံ, ရူပာ ပဟာတဗ္ဗာ, စက္ခုဝိညာဏံ ပဟာတဗ္ဗံ, စက္ခုသမ္ဖသ္သော ပဟာတဗ္ဗော , ယမ္ပိဒံ စက္ခုသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ပဟာတဗ္ဗံ။ပေ.။ ယမ္ပိဒံ သောတသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ပဟာတဗ္ဗံ။ ယမ္ပိဒံ ဃာနသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ပဟာတဗ္ဗံ။ ဇိဝ္ဟာ ပဟာတဗ္ဗာ, ရသာ ပဟာတဗ္ဗာ, ဇိဝ္ဟာဝိညာဏံ ပဟာတဗ္ဗံ, ဇိဝ္ဟာသမ္ဖသ္သော ပဟာတဗ္ဗော, ယမ္ပိဒံ ဇိဝ္ဟာသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ပဟာတဗ္ဗံ။ ကာယော ပဟာတဗ္ဗော။ မနော ပဟာတဗ္ဗော, ဓမ္မာ ပဟာတဗ္ဗာ, မနောဝိညာဏံ ပဟာတဗ္ဗံ, မနောသမ္ဖသ္သော ပဟာတဗ္ဗော, ယမ္ပိဒံ မနောသမ္ဖသ္သပစ္စယာ ဥပ္ပဇ္ဇတိ ဝေဒယိတံ သုခံ ဝာ ဒုက္ခံ ဝာ အဒုက္ခမသုခံ ဝာ တမ္ပိ ပဟာတဗ္ဗံ။ အယံ ခော, ဘိက္ခဝေ, သဗ္ဗပ္ပဟာနာယ ဓမ္မော’’တိ။ ဒုတိယံ။

    24. ‘‘Sabbappahānāya 2 vo, bhikkhave, dhammaṃ desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, sabbappahānāya dhammo? Cakkhuṃ, bhikkhave, pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo , yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ…pe… yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ… yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Jivhā pahātabbā, rasā pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Kāyo pahātabbo… mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Ayaṃ kho, bhikkhave, sabbappahānāya dhammo’’ti. Dutiyaṃ.







    Footnotes:
    1. သဗ္ဗံ ပဟာနာယ (သ္ယာ. ကံ. က.)
    2. sabbaṃ pahānāya (syā. kaṃ. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂. ပဟာနသုတ္တဝဏ္ဏနာ • 2. Pahānasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂. ပဟာနသုတ္တဝဏ္ဏနာ • 2. Pahānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact