Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चाबाधवत्थुकथावण्णना

    Pañcābādhavatthukathāvaṇṇanā

    ८८. पञ्‍चाबाधवत्थुम्हि नखपिट्ठिप्पमाणन्ति एत्थ ‘‘कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता’’ति तीसुपि गण्ठिपदेसु वुत्तं। ‘‘तञ्‍चे नखपिट्ठिप्पमाणम्पि वड्ढनकपक्खे ठितं होति, न पब्बाजेतब्बो’’ति इमिना सामञ्‍ञतो लक्खणं दस्सितं, तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितञ्‍चे, न वट्टतीति सिद्धं। एवञ्‍च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितञ्‍चे, सब्बत्थ वट्टतीति आपन्‍नं, तञ्‍च न सामञ्‍ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा दस्सेन्तो ‘‘सचे पना’’तिआदिमाह। सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘‘निवासनपारुपनेहि पकतिपअच्छन्‍ने ठाने’’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्‍नट्ठानतो अञ्‍ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं, नखपिट्ठिप्पमाणतो खुद्दकतरं पन अवड्ढनकपक्खे वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतो खुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता।

    88. Pañcābādhavatthumhi nakhapiṭṭhippamāṇanti ettha ‘‘kaniṭṭhaṅgulinakhapiṭṭhi adhippetā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Tañce nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃhoti, na pabbājetabbo’’ti iminā sāmaññato lakkhaṇaṃ dassitaṃ, tasmā yattha katthaci sarīrāvayavesu nakhapiṭṭhippamāṇaṃ vaḍḍhanakapakkhe ṭhitañce, na vaṭṭatīti siddhaṃ. Evañca sati nakhapiṭṭhippamāṇampi avaḍḍhanakapakkhe ṭhitañce, sabbattha vaṭṭatīti āpannaṃ, tañca na sāmaññato adhippetanti padesaviseseyeva niyametvā dassento ‘‘sace panā’’tiādimāha. Sace hi avisesena nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ vaṭṭeyya, ‘‘nivāsanapārupanehi pakatipaacchanne ṭhāne’’ti padesaniyamaṃ na kareyya, tasmā nivāsanapārupanehi pakatipaṭicchannaṭṭhānato aññattha nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitampi na vaṭṭatīti siddhaṃ, nakhapiṭṭhippamāṇato khuddakataraṃ pana avaḍḍhanakapakkhe vaḍḍhanakapakkhe vā ṭhitaṃ hotu, vaṭṭati nakhapiṭṭhippamāṇato khuddakatarassa vaḍḍhanakapakkhe avaḍḍhanakapakkhe vā ṭhitassa mukhādīsuyeva paṭikkhittattā.

    गण्डेपि इमिनाव नयेन विनिच्छयो वेदितब्बो। तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुं न दस्सितो। ‘‘मुखादिके अप्पटिच्छन्‍नट्ठाने अवड्ढनकपक्खे ठितोपि न वट्टती’’ति एत्तकमेव हि तत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डो न वट्टतीति विञ्‍ञायति, तस्मा अवड्ढनकपक्खे ठितोपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो। तेन कोलट्ठिमत्ततो खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अयमम्हाकं खन्ति। पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तं। कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो। सुछविं कारेत्वाति सञ्‍जातछविं कारेत्वा। ‘‘सञ्छविं कारेत्वा’’तिपि पाठो, विज्‍जमानछविं कारेत्वाति अत्थो। पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमवसेन पदुमपत्तवण्णं। सोसब्याधीति खयरोगो।

    Gaṇḍepi imināva nayena vinicchayo veditabbo. Tattha pana mukhādīsu kolaṭṭhimattato khuddakataropi gaṇḍo na vaṭṭatīti visuṃ na dassito. ‘‘Mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitopi na vaṭṭatī’’ti ettakameva hi tattha vuttaṃ, tathāpi kuṭṭhe vuttanayena mukhādīsu kolaṭṭhippamāṇato khuddakataropi gaṇḍo na vaṭṭatīti viññāyati, tasmā avaḍḍhanakapakkhe ṭhitopīti ettha pi-saddo avuttasampiṇḍanattho. Tena kolaṭṭhimattato khuddakataropi na vaṭṭatīti ayamattho dassitoyevāti ayamamhākaṃ khanti. Pakativaṇṇe jāteti rogahetukassa vikāravaṇṇassa abhāvaṃ sandhāya vuttaṃ. Kolaṭṭhimattakoti badaraṭṭhippamāṇo. Suchaviṃ kāretvāti sañjātachaviṃ kāretvā. ‘‘Sañchaviṃ kāretvā’’tipi pāṭho, vijjamānachaviṃ kāretvāti attho. Padumapuṇḍarīkapattavaṇṇanti rattapadumasetapadumavasena padumapattavaṇṇaṃ. Sosabyādhīti khayarogo.

    पञ्‍चाबाधवत्थुकथावण्णना निट्ठिता।

    Pañcābādhavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २६. पञ्‍चाबाधवत्थु • 26. Pañcābādhavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पञ्‍चाबाधवत्थुकथा • Pañcābādhavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पञ्‍चाबाधवत्थुकथावण्णना • Pañcābādhavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पञ्‍चाबाधवत्थुकथावण्णना • Pañcābādhavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २६. पञ्‍चाबाधवत्थुकथा • 26. Pañcābādhavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact