Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    राजभटादिवत्थुकथावण्णना

    Rājabhaṭādivatthukathāvaṇṇanā

    ९०-९६. राजभटादिवत्थूसु आहंसूति मनुस्सा वदिंसु। तस्मा…पे॰… एवमाहाति यस्मा सयं धम्मस्सामी, तस्मा भिक्खूहि अपब्बाजितब्बं चोरं अङ्गुलिमालं पब्बाजेत्वा आयतिं अकरणत्थाय भिक्खूनं सिक्खापदं पञ्‍ञपेन्तो ‘‘न, भिक्खवे, धजबन्धो चोरो पब्बाजेतब्बो, यो पब्बाजेय्य, आपत्ति दुक्‍कटस्सा’’ति आह। उपरमन्तीति विरमन्ति निवत्तन्ति। भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा। छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा। मुञ्‍चित्वाति रज्‍जुबन्धनं मुञ्‍चित्वा। विवरित्वाति गामबन्धनादीसु गामद्वारादीनि विवरित्वा। अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं अपस्समानानं पलायति। उपड्ढुपड्ढन्ति थोकं थोकं।

    90-96. Rājabhaṭādivatthūsu āhaṃsūti manussā vadiṃsu. Tasmā…pe… evamāhāti yasmā sayaṃ dhammassāmī, tasmā bhikkhūhi apabbājitabbaṃ coraṃ aṅgulimālaṃ pabbājetvā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento ‘‘na, bhikkhave, dhajabandho coro pabbājetabbo, yo pabbājeyya, āpatti dukkaṭassā’’ti āha. Uparamantīti viramanti nivattanti. Bhinditvāti andubandhanaṃ bhinditvā. Chinditvāti saṅkhalikabandhanaṃ chinditvā. Muñcitvāti rajjubandhanaṃ muñcitvā. Vivaritvāti gāmabandhanādīsu gāmadvārādīni vivaritvā. Apassamānānaṃ vā palāyatīti purisaguttiyaṃ purisānaṃ apassamānānaṃ palāyati. Upaḍḍhupaḍḍhanti thokaṃ thokaṃ.

    ९७. अभिसेकादीसु बन्धनागारादीनि सोधेन्ति, तं सन्धायाह ‘‘सब्बसाधारणेन वा नयेना’’ति। सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो ‘‘मयम्पि दासियो होमा’’ति सयमेव दासिपण्णं लिखापेन्ति, न वट्टति। तक्‍कं सीसे आसित्तकसदिसाव होन्तीति यथा अदासे करोन्ता तक्‍केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्‍नत्ता अदासाव तेति अधिप्पायो। तक्‍कासिञ्‍चनं पन सीहळदीपे चारित्तन्ति वदन्ति। नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्‍नेपि सङ्घस्स आरामिकदासत्ता एवं वुत्तं। निस्सामिकदासो नाम यस्स सामिका सपुत्तदारादयो मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुं न वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति। ये वा पन तस्मिं रट्ठे सामिनो, तेहिपि कारापेतुं वट्टति। ‘‘देवदासिपुत्तं पब्बाजेतुं वट्टती’’ति तीसु गण्ठिपदेसु वुत्तं। दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थीति वदन्ति। सेसं सब्बत्थ उत्तानमेव।

    97. Abhisekādīsu bandhanāgārādīni sodhenti, taṃ sandhāyāha ‘‘sabbasādhāraṇena vā nayenā’’ti. Sace sayameva paṇṇaṃ āropenti, na vaṭṭatīti tā bhujissitthiyo ‘‘mayampi dāsiyo homā’’ti sayameva dāsipaṇṇaṃ likhāpenti, na vaṭṭati. Takkaṃ sīse āsittakasadisāva hontīti yathā adāse karontā takkena sīsaṃ dhovitvā adāsaṃ karonti, evaṃ ārāmikavacanena dinnattā adāsāva teti adhippāyo. Takkāsiñcanaṃ pana sīhaḷadīpe cārittanti vadanti. Neva pabbājetabboti vuttanti kappiyavacanena dinnepi saṅghassa ārāmikadāsattā evaṃ vuttaṃ. Nissāmikadāso nāma yassa sāmikā saputtadārādayo matā honti, na koci tassa pariggāhako, sopi pabbājetuṃ na vaṭṭati, taṃ pana attanāpi bhujissaṃ kātuṃ vaṭṭati. Ye vā pana tasmiṃ raṭṭhe sāmino, tehipi kārāpetuṃ vaṭṭati. ‘‘Devadāsiputtaṃ pabbājetuṃ vaṭṭatī’’ti tīsu gaṇṭhipadesu vuttaṃ. Dāsassa pabbajitvā attano sāmike disvā palāyantassa āpatti natthīti vadanti. Sesaṃ sabbattha uttānameva.

    राजभटादिवत्थुकथावण्णना निट्ठिता।

    Rājabhaṭādivatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā
    राजभटवत्थुकथा • Rājabhaṭavatthukathā
    चोरवत्थुकथा • Coravatthukathā
    इणायिकवत्थुकथा • Iṇāyikavatthukathā
    दासवत्थुकथा • Dāsavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā
    चोरवत्थुकथावण्णना • Coravatthukathāvaṇṇanā
    इणायिकदासवत्थुकथावण्णना • Iṇāyikadāsavatthukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact