Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पञ्‍चवत्थुयाचनकथावण्णना

    Pañcavatthuyācanakathāvaṇṇanā

    ३४३. तिकभोजनन्ति तीहि भुञ्‍जितब्बभोजनं, तिण्णं एकतो पटिग्गहेत्वा भुञ्‍जितुं पञ्‍ञपेस्सामीति अत्थो। कोकालिकोतिआदीनि चतुन्‍नं देवदत्तपक्खियानं गणपामोक्खानं नामानि। आयुकप्पन्ति एकं महाकप्पं असीतिभागं कत्वा ततो एकभागमत्तं कालं अन्तरकप्पसञ्‍ञितं कालं।

    343.Tikabhojananti tīhi bhuñjitabbabhojanaṃ, tiṇṇaṃ ekato paṭiggahetvā bhuñjituṃ paññapessāmīti attho. Kokālikotiādīni catunnaṃ devadattapakkhiyānaṃ gaṇapāmokkhānaṃ nāmāni. Āyukappanti ekaṃ mahākappaṃ asītibhāgaṃ katvā tato ekabhāgamattaṃ kālaṃ antarakappasaññitaṃ kālaṃ.

    आयस्मन्तं आनन्दं एतदवोचाति (उदा॰ अट्ठ॰ ४८) देवदत्तो सब्बं सङ्घभेदस्स पुब्बभागं निप्फादेत्वा ‘‘एकंसेनेव अज्‍ज आवेणिकं उपोसथं सङ्घकम्मञ्‍च करिस्सामी’’ति चिन्तेत्वा एतं ‘‘अज्‍जतग्गे’’तिआदिवचनं अवोच। तत्थ अञ्‍ञत्रेव भगवताति विना एव भगवन्तं, तं सत्थारं अकत्वाति अत्थो। अञ्‍ञत्र भिक्खुसङ्घा उपोसथं करिस्सामि सङ्घकम्मानि चाति भगवतो ओवादकारकं भिक्खुसङ्घं विना मं अनुवत्तन्तेहि भिक्खूहि सद्धिं आवेणिकं उपोसथं सङ्घकम्मानि च करिस्सामि। अज्‍जतग्गे, भन्ते, देवदत्तो सङ्घं भिन्दिस्सतीति भेदकारकानं सब्बेसं देवदत्तेन सज्‍जितत्ता ‘‘एकंसेनेव देवदत्तो अज्‍ज सङ्घं भिन्दिस्सती’’ति मञ्‍ञमानो एवमाह। भिन्दिस्सतीति द्विधा करिस्सति।

    Āyasmantaṃ ānandaṃ etadavocāti (udā. aṭṭha. 48) devadatto sabbaṃ saṅghabhedassa pubbabhāgaṃ nipphādetvā ‘‘ekaṃseneva ajja āveṇikaṃ uposathaṃ saṅghakammañca karissāmī’’ti cintetvā etaṃ ‘‘ajjatagge’’tiādivacanaṃ avoca. Tattha aññatreva bhagavatāti vinā eva bhagavantaṃ, taṃ satthāraṃ akatvāti attho. Aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti bhagavato ovādakārakaṃ bhikkhusaṅghaṃ vinā maṃ anuvattantehi bhikkhūhi saddhiṃ āveṇikaṃ uposathaṃ saṅghakammāni ca karissāmi. Ajjatagge, bhante, devadatto saṅghaṃ bhindissatīti bhedakārakānaṃ sabbesaṃ devadattena sajjitattā ‘‘ekaṃseneva devadatto ajja saṅghaṃ bhindissatī’’ti maññamāno evamāha. Bhindissatīti dvidhā karissati.

    एतमत्थं विदित्वाति एतं अवीचिमहानिरयुप्पत्तिसंवत्तनियं कप्पट्ठियं अतेकिच्छं देवदत्तेन निब्बत्तियमानं सङ्घभेदकम्मं सब्बाकारतो विदित्वा। इमं उदानन्ति कुसलाकुसलेसु यथाक्‍कमं सप्पुरिसासप्पुरिसानं सुकरा पटिपत्ति, न पन नेसं अकुसलकुसलेसूति इदमत्थविभावनं उदानं उदानेसि।

    Etamatthaṃviditvāti etaṃ avīcimahānirayuppattisaṃvattaniyaṃ kappaṭṭhiyaṃ atekicchaṃ devadattena nibbattiyamānaṃ saṅghabhedakammaṃ sabbākārato viditvā. Imaṃ udānanti kusalākusalesu yathākkamaṃ sappurisāsappurisānaṃ sukarā paṭipatti, na pana nesaṃ akusalakusalesūti idamatthavibhāvanaṃ udānaṃ udānesi.

    तत्थ सुकरं साधुना साधूति अत्तनो परेसञ्‍च हितं साधेतीति साधु, सम्मापटिपन्‍नो। तेन साधुना सारिपुत्तादिना सावकेन पच्‍चेकसम्बुद्धेन सम्मासम्बुद्धेन अञ्‍ञेन वा लोकियसाधुना साधु सुन्दरं भद्दकं अत्तनो परेसञ्‍च हितसुखावहं सुकरं सुखेन कातुं सक्‍का। साधु पापेन दुक्‍करन्ति तदेव पन वुत्तलक्खणं साधु पापेन देवदत्तादिना पापपुग्गलेन दुक्‍करं कातुं न सक्‍का, न सो तं कातुं सक्‍कोतीति अत्थो। पापं पापेन सुकरन्ति पापं असुन्दरं अत्तनो परेसञ्‍च अनत्थावहं पापेन यथावुत्तपापपुग्गलेन सुकरं सुखेन कातुं सक्‍कुणेय्यं। पापमरियेहि दुक्‍करन्ति अरियेहि पन बुद्धादीहि तं पापं दुक्‍करं दुरभिसम्भवं। सेतुघातोयेव हि तेसं तत्थाति दीपेति।

    Tattha sukaraṃ sādhunā sādhūti attano paresañca hitaṃ sādhetīti sādhu, sammāpaṭipanno. Tena sādhunā sāriputtādinā sāvakena paccekasambuddhena sammāsambuddhena aññena vā lokiyasādhunā sādhu sundaraṃ bhaddakaṃ attano paresañca hitasukhāvahaṃ sukaraṃ sukhena kātuṃ sakkā. Sādhu pāpena dukkaranti tadeva pana vuttalakkhaṇaṃ sādhu pāpena devadattādinā pāpapuggalena dukkaraṃ kātuṃ na sakkā, na so taṃ kātuṃ sakkotīti attho. Pāpaṃ pāpena sukaranti pāpaṃ asundaraṃ attano paresañca anatthāvahaṃ pāpena yathāvuttapāpapuggalena sukaraṃ sukhena kātuṃ sakkuṇeyyaṃ. Pāpamariyehi dukkaranti ariyehi pana buddhādīhi taṃ pāpaṃ dukkaraṃ durabhisambhavaṃ. Setughātoyeva hi tesaṃ tatthāti dīpeti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / पञ्‍चवत्थुयाचनकथा • Pañcavatthuyācanakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पकासनीयकम्मादिकथा • Pakāsanīyakammādikathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / छसक्यपब्बज्‍जाकथावण्णना • Chasakyapabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / छसक्यपब्बज्‍जाकथादिवण्णना • Chasakyapabbajjākathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / पकासनीयकम्मादिकथा • Pakāsanīyakammādikathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact