Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सङ्घभेदकथावण्णना

    Saṅghabhedakathāvaṇṇanā

    ३४५. अथ खो आयस्मा सारिपुत्तो आदेसनापाटिहारियानुसासनियातिआदीसु परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियं, सावकानञ्‍च बुद्धानञ्‍च सततं धम्मदेसनं अनुसासनीपाटिहारियं, इद्धिविधं इद्धिपाटिहारियं। तत्थ इद्धिपाटिहारियेन सद्धिं अनुसासनीपाटिहारियं महामोग्गल्‍लानत्थेरस्स आचिण्णं, आदेसनापाटिहारियेन सद्धिं अनुसासनीपाटिहारियं धम्मसेनापतिस्स। तेन वुत्तं ‘‘आयस्मा सारिपुत्तो आदेसनापाटिहारियानुसासनिया भिक्खू धम्मिया कथाय ओवदी’’तिआदि। तदा हि द्वीसु अग्गसावकेसु धम्मसेनापति तेसं भिक्खूनं चित्तचारं ञत्वा धम्मं देसेसि, महामोग्गल्‍लानत्थेरो विकुब्बनं दस्सेत्वा धम्मं देसेसि, पाळियञ्‍चेत्थ द्विन्‍नम्पि थेरानं देसनाय धम्मचक्खुपटिलाभोव दस्सितो। दीघभाणका पन एवं वदन्ति ‘‘भगवता पेसितेसु द्वीसु अग्गसावकेसु धम्मसेनापति तेसं चित्तचारं ञत्वा धम्मं देसेसि, थेरस्स धम्मदेसनं सुत्वा पञ्‍चसतापि भिक्खू सोतापत्तिफले पतिट्ठहिंसु। अथ नेसं महामोग्गल्‍लानत्थेरो विकुब्बनं दस्सेत्वा धम्मं देसेसि, तं सुत्वा सब्बे अरहत्तफले पतिट्ठहिंसू’’ति। देवदत्तं उट्ठापेसीति जण्णुकेन हदयमज्झे पहरित्वा उट्ठापेसि।

    345.Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyātiādīsu parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyaṃ, sāvakānañca buddhānañca satataṃ dhammadesanaṃ anusāsanīpāṭihāriyaṃ, iddhividhaṃ iddhipāṭihāriyaṃ. Tattha iddhipāṭihāriyena saddhiṃ anusāsanīpāṭihāriyaṃ mahāmoggallānattherassa āciṇṇaṃ, ādesanāpāṭihāriyena saddhiṃ anusāsanīpāṭihāriyaṃ dhammasenāpatissa. Tena vuttaṃ ‘‘āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadī’’tiādi. Tadā hi dvīsu aggasāvakesu dhammasenāpati tesaṃ bhikkhūnaṃ cittacāraṃ ñatvā dhammaṃ desesi, mahāmoggallānatthero vikubbanaṃ dassetvā dhammaṃ desesi, pāḷiyañcettha dvinnampi therānaṃ desanāya dhammacakkhupaṭilābhova dassito. Dīghabhāṇakā pana evaṃ vadanti ‘‘bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittacāraṃ ñatvā dhammaṃ desesi, therassa dhammadesanaṃ sutvā pañcasatāpi bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha nesaṃ mahāmoggallānatthero vikubbanaṃ dassetvā dhammaṃ desesi, taṃ sutvā sabbe arahattaphale patiṭṭhahiṃsū’’ti. Devadattaṃ uṭṭhāpesīti jaṇṇukena hadayamajjhe paharitvā uṭṭhāpesi.

    ३४६. सरसीति सरो। सुविक्खालितन्ति सुट्ठु विक्खालितं, सुविसोधितं कत्वाति अत्थो। संखादित्वाति सुट्ठु खादित्वा। महिं विकुब्बतोति महिं दन्तेहि विलिखन्तस्स। नदीसु भिसं घसानस्साति योजेतब्बं। नदीति चेत्थ महासरो अधिप्पेतो। जग्गतोति हत्थियूथं पालेन्तस्स। भिङ्कोवाति हत्थिपोतको विय। ममानुकुब्बन्ति मं अनुकरोन्तो।

    346.Sarasīti saro. Suvikkhālitanti suṭṭhu vikkhālitaṃ, suvisodhitaṃ katvāti attho. Saṃkhāditvāti suṭṭhu khāditvā. Mahiṃ vikubbatoti mahiṃ dantehi vilikhantassa. Nadīsu bhisaṃ ghasānassāti yojetabbaṃ. Nadīti cettha mahāsaro adhippeto. Jaggatoti hatthiyūthaṃ pālentassa. Bhiṅkovāti hatthipotako viya. Mamānukubbanti maṃ anukaronto.

    ३४७. दूतेय्यन्ति दूतकम्मं। गन्तुमरहतीति दूतेय्यसङ्खातं सासनं हरितुं धारेत्वा हरितुं अरहति। सोताति यं अस्स सासनं देन्ति, तस्स सोता। सावेताति तं उग्गण्हित्वा ‘‘इदं नाम तुम्हेहि वुत्त’’न्ति पटिसावेता। उग्गहेताति सुउग्गहितं कत्वा उग्गहेता। धारेताति सुधारितं कत्वा धारेता। विञ्‍ञाताति अत्तना तस्स अत्थं जानिता। विञ्‍ञापेताति परं विजानापेता। सहितासहितस्साति ‘‘इदं सहितं, इदं असहित’’न्ति एवं सहितासहितस्स कुसलो उपगतानुपगतेसु छेको सासनं आरोचेन्तो सहितासहितं सल्‍लक्खेत्वा आरोचेति। न ब्यथतीति न वेधति न छम्भति। उग्गवादिनिन्ति फरुसवचनेन समन्‍नागतं। पुच्छितोति पटिञ्‍ञत्थाय पुच्छितो।

    347.Dūteyyanti dūtakammaṃ. Gantumarahatīti dūteyyasaṅkhātaṃ sāsanaṃ harituṃ dhāretvā harituṃ arahati. Sotāti yaṃ assa sāsanaṃ denti, tassa sotā. Sāvetāti taṃ uggaṇhitvā ‘‘idaṃ nāma tumhehi vutta’’nti paṭisāvetā. Uggahetāti suuggahitaṃ katvā uggahetā. Dhāretāti sudhāritaṃ katvā dhāretā. Viññātāti attanā tassa atthaṃ jānitā. Viññāpetāti paraṃ vijānāpetā. Sahitāsahitassāti ‘‘idaṃ sahitaṃ, idaṃ asahita’’nti evaṃ sahitāsahitassa kusalo upagatānupagatesu cheko sāsanaṃ ārocento sahitāsahitaṃ sallakkhetvā āroceti. Na byathatīti na vedhati na chambhati. Uggavādininti pharusavacanena samannāgataṃ. Pucchitoti paṭiññatthāya pucchito.

    ३४८. अट्ठहि, भिक्खवे, असद्धम्मेहीतिआदीसु असद्धम्मेहीति (इतिवु॰ अट्ठ॰ ८९) असतं धम्मेहि, असन्तेहि वा असोभनेहि वा धम्मेहि। अभिभूतोति अज्झोत्थटो। परियादिन्‍नचित्तोति खेपितचित्तो लाभादिहेतुकेन इच्छाचारेन मानमदादिना च खयं पापितकुसलचित्तो। अथ वा परियादिन्‍नचित्तोति परितो आदिन्‍नचित्तो, वुत्तप्पकारेन अकुसलकोट्ठासेन यथा कुसलचित्तस्स उप्पत्तिवारो न होति, एवं समन्ततो गहितचित्तसन्तानोति अत्थो। अपाये निब्बत्तनारहताय आपायिको। तत्थपि अवीचिसङ्खाते महानिरये उप्पज्‍जतीति नेरयिको। एकं अन्तरकप्पं परिपुण्णमेव कत्वा तत्थ तिट्ठतीति कप्पट्ठो। अतेकिच्छोति बुद्धेहिपि अनिवत्तनीयत्ता अवीचिनिब्बत्तिया तिकिच्छाभावतो अतेकिच्छो, अतिकिच्छनीयोति अत्थो। लाभेनाति लाभेन हेतुभूतेन। अथ वा लाभहेतुकेन मानादिना। लाभञ्हि निस्साय इधेकच्‍चे पुग्गला पापिच्छा इच्छापकता इच्छाचारे ठत्वा ‘‘लाभं निब्बत्तेस्सामा’’ति अनेकविहितं अनेसनं अप्पतिरूपं आपज्‍जित्वा इतो चुता अपायेसु निब्बत्तन्ति। अपरे यथालाभं लभित्वा तंनिमित्तं मानातिमानमदमच्छरियादिवसेन पमादं आपज्‍जित्वा इतो चुता अपायेसु निब्बत्तन्ति, अयञ्‍च तादिसो। तेन वुत्तं ‘‘लाभेन, भिक्खवे, अभिभूतो परियादिन्‍नचित्तो देवदत्तो आपायिको’’तिआदि। असक्‍कारेनाति हीळेत्वा परिभवित्वा परेहि अत्तनि पवत्तितेन असक्‍कारेन, असक्‍कारहेतुकेन वा मानादिना। असन्तगुणसम्भावनाधिप्पायेन पवत्ता पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता, ताय। ‘‘अहं बुद्धो भविस्सामि, भिक्खुसङ्घं परिहरिस्सामी’’ति हि तस्स इच्छा उप्पन्‍ना। कोकालिकादयो पापा लामका मित्ता एतस्साति पापमित्तो, तस्स भावो पापमित्तता, ताय।

    348.Aṭṭhahi, bhikkhave, asaddhammehītiādīsu asaddhammehīti (itivu. aṭṭha. 89) asataṃ dhammehi, asantehi vā asobhanehi vā dhammehi. Abhibhūtoti ajjhotthaṭo. Pariyādinnacittoti khepitacitto lābhādihetukena icchācārena mānamadādinā ca khayaṃ pāpitakusalacitto. Atha vā pariyādinnacittoti parito ādinnacitto, vuttappakārena akusalakoṭṭhāsena yathā kusalacittassa uppattivāro na hoti, evaṃ samantato gahitacittasantānoti attho. Apāye nibbattanārahatāya āpāyiko. Tatthapi avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva katvā tattha tiṭṭhatīti kappaṭṭho. Atekicchoti buddhehipi anivattanīyattā avīcinibbattiyā tikicchābhāvato atekiccho, atikicchanīyoti attho. Lābhenāti lābhena hetubhūtena. Atha vā lābhahetukena mānādinā. Lābhañhi nissāya idhekacce puggalā pāpicchā icchāpakatā icchācāre ṭhatvā ‘‘lābhaṃ nibbattessāmā’’ti anekavihitaṃ anesanaṃ appatirūpaṃ āpajjitvā ito cutā apāyesu nibbattanti. Apare yathālābhaṃ labhitvā taṃnimittaṃ mānātimānamadamacchariyādivasena pamādaṃ āpajjitvā ito cutā apāyesu nibbattanti, ayañca tādiso. Tena vuttaṃ ‘‘lābhena, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko’’tiādi. Asakkārenāti hīḷetvā paribhavitvā parehi attani pavattitena asakkārena, asakkārahetukena vā mānādinā. Asantaguṇasambhāvanādhippāyena pavattā pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya. ‘‘Ahaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī’’ti hi tassa icchā uppannā. Kokālikādayo pāpā lāmakā mittā etassāti pāpamitto, tassa bhāvo pāpamittatā, tāya.

    ३४९. अभिभुय्याति अभिभवित्वा मद्दित्वा।

    349.Abhibhuyyāti abhibhavitvā madditvā.

    ३५०. तीहि, भिक्खवे, असद्धम्मेहीतिआदि वुत्तनयमेव। ओरमत्तकेन विसेसाधिगमेन अन्तरा वोसानं आपादीति एत्थ पन अयमत्थो। ओरमत्तकेनाति अप्पमत्तकेन झानाभिञ्‍ञामत्तेन। विसेसाधिगमेनाति उत्तरिमनुस्सधम्माधिगमेन। अन्तराति वेमज्झे। वोसानं आपादीति अकतकिच्‍चोव समानो ‘‘कतकिच्‍चोम्ही’’ति मञ्‍ञमानो समणधम्मतो विगमं आपज्‍जि। इदं वुत्तं होति – झानाभिञ्‍ञाहि उत्तरिकरणीये अधिगन्तब्बे मग्गफले अनधिगते सतियेव तं अनधिगन्त्वा समणधम्मतो विगमं आपज्‍जीति। इति भगवा इमिना सुत्तेन विसेसतो पुथुज्‍जनभावे आदीनवं पकासेति ‘‘भारियो पुथुज्‍जनभावो, यत्र हि नाम झानाभिञ्‍ञापरियोसाना सम्पत्तियो निब्बत्तेत्वापि अनेकानत्थावहं नानाविधदुक्खहेतुअसन्तगुणसम्भावनं असप्पुरिससंसग्गं आलसियानुयोगञ्‍च अविजहन्तो अवीचिसंवत्तनिकं कप्पट्ठियं अतेकिच्छं किब्बिसं पसवती’’ति।

    350.Tīhi, bhikkhave, asaddhammehītiādi vuttanayameva. Oramattakena visesādhigamena antarā vosānaṃ āpādīti ettha pana ayamattho. Oramattakenāti appamattakena jhānābhiññāmattena. Visesādhigamenāti uttarimanussadhammādhigamena. Antarāti vemajjhe. Vosānaṃ āpādīti akatakiccova samāno ‘‘katakiccomhī’’ti maññamāno samaṇadhammato vigamaṃ āpajji. Idaṃ vuttaṃ hoti – jhānābhiññāhi uttarikaraṇīye adhigantabbe maggaphale anadhigate satiyeva taṃ anadhigantvā samaṇadhammato vigamaṃ āpajjīti. Iti bhagavā iminā suttena visesato puthujjanabhāve ādīnavaṃ pakāseti ‘‘bhāriyo puthujjanabhāvo, yatra hi nāma jhānābhiññāpariyosānā sampattiyo nibbattetvāpi anekānatthāvahaṃ nānāvidhadukkhahetuasantaguṇasambhāvanaṃ asappurisasaṃsaggaṃ ālasiyānuyogañca avijahanto avīcisaṃvattanikaṃ kappaṭṭhiyaṃ atekicchaṃ kibbisaṃ pasavatī’’ti.

    गाथासु माति पटिसेधे निपातो। जातूति एकंसेन। कोचीति सब्बसङ्गाहकवचनं। लोकस्मिन्ति सत्तलोके। इदं वुत्तं होति – इमस्मिं सत्तलोके कोचि पुग्गलो एकंसेन पापिच्छो मा होतूति। तदमिनापि जानाथ, पापिच्छानं यथा गतीति पापिच्छानं पुग्गलानं यथागति यादिसी निब्बत्ति यादिसो अभिसम्परायोति इमिनापि कारणेन जानाथाति देवदत्तं निदस्सेन्तो एवमाह।

    Gāthāsu ti paṭisedhe nipāto. Jātūti ekaṃsena. Kocīti sabbasaṅgāhakavacanaṃ. Lokasminti sattaloke. Idaṃ vuttaṃ hoti – imasmiṃ sattaloke koci puggalo ekaṃsena pāpiccho mā hotūti. Tadamināpi jānātha, pāpicchānaṃ yathā gatīti pāpicchānaṃ puggalānaṃ yathāgati yādisī nibbatti yādiso abhisamparāyoti imināpi kāraṇena jānāthāti devadattaṃ nidassento evamāha.

    पण्डितोति समञ्‍ञातोति परियत्तिबाहुसच्‍चेन पण्डितोति ञातो। भावितत्तोति सम्मतोति झानाभिञ्‍ञाहि भावितचित्तोति सम्भावितो। तथा हि सो ‘‘महिद्धिको गोधिपुत्तो, महानुभावो गोधिपुत्तो’’ति धम्मसेनापतिनापि पसंसितो अहोसि। जलंव यससा अट्ठा, देवदत्तोति विस्सुतोति अत्तनो कित्तिया परिवारेन च जलन्तो विय ओभासन्तो विय ठितो देवदत्तोति एवं विस्सुतो पाकटो अहोसि। ‘‘मे सुत’’न्तिपि पाठो, मया सुतं सुतमत्तं, कतिपाहेनेव अतथाभूतत्ता तस्स तं पण्डिच्‍चादिसवनमत्तमेवाति अत्थो।

    Paṇḍitoti samaññātoti pariyattibāhusaccena paṇḍitoti ñāto. Bhāvitattoti sammatoti jhānābhiññāhi bhāvitacittoti sambhāvito. Tathā hi so ‘‘mahiddhiko godhiputto, mahānubhāvo godhiputto’’ti dhammasenāpatināpi pasaṃsito ahosi. Jalaṃva yasasā aṭṭhā, devadattoti vissutoti attano kittiyā parivārena ca jalanto viya obhāsanto viya ṭhito devadattoti evaṃ vissuto pākaṭo ahosi. ‘‘Me suta’’ntipi pāṭho, mayā sutaṃ sutamattaṃ, katipāheneva atathābhūtattā tassa taṃ paṇḍiccādisavanamattamevāti attho.

    सो पमादं अनुचिण्णो, आसज्‍ज नं तथागतन्ति सो एवंभूतो देवदत्तो ‘‘बुद्धोपि साकियपुत्तो, अहम्पि साकियपुत्तो, बुद्धोपि समणो, अहम्पि समणो, बुद्धोपि इद्धिमा, अहम्पि इद्धिमा, बुद्धोपि दिब्बचक्खुको, दिब्बसोतचेतोपरियञाणलाभी, बुद्धोपि अतीतानागतपच्‍चुप्पन्‍ने धम्मे जानाति, अहम्पि ते जानामी’’ति अत्तनो पमाणं अजानित्वा सम्मासम्बुद्धं अत्तना समसमट्ठपनेन पमादं आपज्‍जन्तो ‘‘इदानाहं बुद्धो भविस्सामि, भिक्खुसङ्घं परिहरिस्सामी’’ति अभिमारपयोजनादिना तथागतं आसज्‍ज आसादेत्वा विहेठेत्वा। ‘‘पमादमनुजिण्णो’’तिपि पठन्ति। तस्सत्थो – पमादं वुत्तनयेन पमज्‍जन्तो पमादं निस्साय भगवता सद्धिं युगग्गाहचित्तुप्पादेन सहेव झानाभिञ्‍ञाहि अनुजिण्णो परिहीनोति। अवीचिनिरयं पत्तो, चतुद्वारं भयानकन्ति जालानं तत्थ उप्पन्‍नसत्तानं वा निरन्तरताय ‘‘अवीची’’ति लद्धनामं चतूसु पस्सेसु चतुमहाद्वारयोगेन चतुद्वारं अतिभयानकं महानिरयं पटिसन्धिग्गहणवसेन पत्तो। तथा हि वुत्तं –

    Sopamādaṃ anuciṇṇo, āsajja naṃ tathāgatanti so evaṃbhūto devadatto ‘‘buddhopi sākiyaputto, ahampi sākiyaputto, buddhopi samaṇo, ahampi samaṇo, buddhopi iddhimā, ahampi iddhimā, buddhopi dibbacakkhuko, dibbasotacetopariyañāṇalābhī, buddhopi atītānāgatapaccuppanne dhamme jānāti, ahampi te jānāmī’’ti attano pamāṇaṃ ajānitvā sammāsambuddhaṃ attanā samasamaṭṭhapanena pamādaṃ āpajjanto ‘‘idānāhaṃ buddho bhavissāmi, bhikkhusaṅghaṃ pariharissāmī’’ti abhimārapayojanādinā tathāgataṃ āsajja āsādetvā viheṭhetvā. ‘‘Pamādamanujiṇṇo’’tipi paṭhanti. Tassattho – pamādaṃ vuttanayena pamajjanto pamādaṃ nissāya bhagavatā saddhiṃ yugaggāhacittuppādena saheva jhānābhiññāhi anujiṇṇo parihīnoti. Avīcinirayaṃ patto, catudvāraṃ bhayānakanti jālānaṃ tattha uppannasattānaṃ vā nirantaratāya ‘‘avīcī’’ti laddhanāmaṃ catūsu passesu catumahādvārayogena catudvāraṃ atibhayānakaṃ mahānirayaṃ paṭisandhiggahaṇavasena patto. Tathā hi vuttaṃ –

    ‘‘चतुक्‍कण्णो चतुद्वारो, विभत्तो भागसो मितो।

    ‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

    अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥

    Ayopākārapariyanto, ayasā paṭikujjito.

    ‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।

    ‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

    समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ति॥ (म॰ नि॰ ३.२५०, २६७; अ॰ नि॰ ३.३६)।

    Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti. (ma. ni. 3.250, 267; a. ni. 3.36);

    अदुट्ठस्साति अदुट्ठचित्तस्स। दुब्भेति दुस्सेय्य। तमेव पापं फुसतीति तमेव अदुट्ठदुब्भिं पापपुग्गलं पापं निहीनं पापफलं फुसति पापुणाति अभिभवति। भेस्माति विपुलभावेन गम्भीरभावेन च भिंसापनो, भिंसापेन्तो विय विपुलगम्भीरोति अत्थो। वादेनाति दोसेन। उपहिंसतीति बाधति आसादेति। वादो तम्हि न रूहतीति तस्मिं तथागते परेन आरोपियमानो दोसो न रुहति न तिट्ठति, विसकुम्भो विय समुद्दस्स न तस्स विकारं जनेतीति अत्थो।

    Aduṭṭhassāti aduṭṭhacittassa. Dubbheti dusseyya. Tameva pāpaṃ phusatīti tameva aduṭṭhadubbhiṃ pāpapuggalaṃ pāpaṃ nihīnaṃ pāpaphalaṃ phusati pāpuṇāti abhibhavati. Bhesmāti vipulabhāvena gambhīrabhāvena ca bhiṃsāpano, bhiṃsāpento viya vipulagambhīroti attho. Vādenāti dosena. Upahiṃsatīti bādhati āsādeti. Vādo tamhi na rūhatīti tasmiṃ tathāgate parena āropiyamāno doso na ruhati na tiṭṭhati, visakumbho viya samuddassa na tassa vikāraṃ janetīti attho.

    एवं छहि गाथाहि पापिच्छतादिसमन्‍नागतस्स निरयूपगभावदस्सनेन दुक्खतो अपरिमुत्तिं दस्सेत्वा इदानि तप्पटिपक्खधम्मसमन्‍नागतस्स दुक्खक्खयं दस्सेन्तो ‘‘तादिसं मित्त’’न्ति ओसानगाथमाह। तस्सत्थो – यस्स सम्मा पटिपन्‍नस्स मग्गानुगो पटिपत्तिमग्गं अनुगतो सम्मा पटिपन्‍नो अप्पिच्छतादिगुणसमन्‍नागमेन सकलस्स वट्टदुक्खस्स खयं परियोसानं पापुणेय्य, तादिसं बुद्धं बुद्धसावकं वा पण्डितो सप्पञ्‍ञो अत्तनो मित्तं कुब्बेथ तेन मेत्तिं करेय्य, तञ्‍च सेवेथ तमेव पयिरुपासेय्याति।

    Evaṃ chahi gāthāhi pāpicchatādisamannāgatassa nirayūpagabhāvadassanena dukkhato aparimuttiṃ dassetvā idāni tappaṭipakkhadhammasamannāgatassa dukkhakkhayaṃ dassento ‘‘tādisaṃ mitta’’nti osānagāthamāha. Tassattho – yassa sammā paṭipannassa maggānugo paṭipattimaggaṃ anugato sammā paṭipanno appicchatādiguṇasamannāgamena sakalassa vaṭṭadukkhassa khayaṃ pariyosānaṃ pāpuṇeyya, tādisaṃ buddhaṃ buddhasāvakaṃ vā paṇḍito sappañño attano mittaṃ kubbetha tena mettiṃ kareyya, tañca sevetha tameva payirupāseyyāti.

    किं पनेतं सुत्तं देवदत्तस्स निरयूपपत्तितो पुब्बे भासितं, उदाहु पच्छाति? इतिवुत्तकट्ठकथायं (इतिवु॰ अट्ठ॰ ८९) ताव –

    Kiṃ panetaṃ suttaṃ devadattassa nirayūpapattito pubbe bhāsitaṃ, udāhu pacchāti? Itivuttakaṭṭhakathāyaṃ (itivu. aṭṭha. 89) tāva –

    ‘‘देवदत्ते हि अवीचिमहानिरयं पविट्ठे देवदत्तपक्खिका अञ्‍ञतित्थिया ‘समणेन गोतमेन अभिसपितो देवदत्तो पथविं पविट्ठो’ति अब्भाचिक्खिंसु। तं सुत्वा सासने अनभिप्पसन्‍ना मनुस्सा ‘सिया नु खो एतदेवं, यथा इमे भणन्ती’ति आसङ्कं उप्पादेसुं। तं पवत्तिं भिक्खू भगवतो आरोचेसुं। अथ खो भगवा ‘न, भिक्खवे, तथागता कस्सचि अभिसपं देन्ति, तस्मा न देवदत्तो मया अभिसपितो, अत्तनो कम्मेनेव निरयं पविट्ठो’ति वत्वा तेसं मिच्छागाहं पटिसेधेन्तो इमाय अट्ठुप्पत्तिया इदं सुत्तं अभासी’’ति –

    ‘‘Devadatte hi avīcimahānirayaṃ paviṭṭhe devadattapakkhikā aññatitthiyā ‘samaṇena gotamena abhisapito devadatto pathaviṃ paviṭṭho’ti abbhācikkhiṃsu. Taṃ sutvā sāsane anabhippasannā manussā ‘siyā nu kho etadevaṃ, yathā ime bhaṇantī’ti āsaṅkaṃ uppādesuṃ. Taṃ pavattiṃ bhikkhū bhagavato ārocesuṃ. Atha kho bhagavā ‘na, bhikkhave, tathāgatā kassaci abhisapaṃ denti, tasmā na devadatto mayā abhisapito, attano kammeneva nirayaṃ paviṭṭho’ti vatvā tesaṃ micchāgāhaṃ paṭisedhento imāya aṭṭhuppattiyā idaṃ suttaṃ abhāsī’’ti –

    वुत्तं, तस्मा तेसं मतेन तस्स निरयूपपत्तितो पच्छापि भगवा इदं सुत्तमभासीति वेदितब्बं। इध पन तस्स निरयूपपत्तितो पठममेव उप्पन्‍ने वत्थुम्हि भासितं पाळिआरुळ्हन्ति दट्ठब्बं। तेनेव ‘‘अवीचिनिरयं पत्तो’’ति इदं पन आसंसायं अतीतवचनन्ति वुत्तं, आसंसाति चेत्थ अवस्सम्भाविनी अत्थसिद्धि अधिप्पेता। अवस्सम्भाविनिञ्हि अत्थसिद्धिमपेक्खित्वा अनागतम्पि भूतं विय वोहरन्ति, तञ्‍च सद्दलक्खणानुसारेन वेदितब्बं।

    Vuttaṃ, tasmā tesaṃ matena tassa nirayūpapattito pacchāpi bhagavā idaṃ suttamabhāsīti veditabbaṃ. Idha pana tassa nirayūpapattito paṭhamameva uppanne vatthumhi bhāsitaṃ pāḷiāruḷhanti daṭṭhabbaṃ. Teneva ‘‘avīcinirayaṃ patto’’ti idaṃ pana āsaṃsāyaṃ atītavacananti vuttaṃ, āsaṃsāti cettha avassambhāvinī atthasiddhi adhippetā. Avassambhāviniñhi atthasiddhimapekkhitvā anāgatampi bhūtaṃ viya voharanti, tañca saddalakkhaṇānusārena veditabbaṃ.

    सङ्घभेदकथावण्णना निट्ठिता।

    Saṅghabhedakathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / सङ्घभेदकथा • Saṅghabhedakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / सङ्घभेदककथा • Saṅghabhedakakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / छसक्यपब्बज्‍जाकथावण्णना • Chasakyapabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / सङ्घभेदककथावण्णना • Saṅghabhedakakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / सङ्घभेदकथा • Saṅghabhedakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact