Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    उपालिपञ्हकथावण्णना

    Upālipañhakathāvaṇṇanā

    ३५१. उपालिपञ्हे यं वत्तब्बं, तं अट्ठकथायं दस्सितमेव। तत्थ अनुनयन्तोति अनुजानापेन्तो, भेदस्स अनुरूपं वा बोधेन्तो, यथा भेदो होति, एवं भिन्दितब्बे भिक्खू विञ्‍ञापेन्तोति अत्थो। तेनाह ‘‘न तुम्हाक’’न्तिआदि।

    351. Upālipañhe yaṃ vattabbaṃ, taṃ aṭṭhakathāyaṃ dassitameva. Tattha anunayantoti anujānāpento, bhedassa anurūpaṃ vā bodhento, yathā bhedo hoti, evaṃ bhinditabbe bhikkhū viññāpentoti attho. Tenāha ‘‘na tumhāka’’ntiādi.

    ३५२. अट्ठारसभेदकरवत्थुम्हि दस अकुसलकम्मपथा संकिलिट्ठधम्मताय वोदानधम्मपअपक्खत्ता ‘‘अधम्मो’’ति दस्सिता, तथा उपादानादयो, बोधिपक्खियधम्मानं एकन्तानवज्‍जभावतो नत्थि अधम्मभावो, भगवता पन देसिताकारेन हापेत्वा वड्ढेत्वा वा कथनं यथाधम्मं अकथनन्ति कत्वा अधम्मभावोति दस्सेन्तो आह ‘‘तयो सतिपट्ठाना’’तिआदि। निय्यानिकन्ति सपाटिहीरं अप्पटिहतं हुत्वा पवत्ततीति अत्थो। तथेवाति इमिना ‘‘एवं अम्हाक’’न्तिआदिना वुत्तमत्थं आकड्ढति। कातब्बं कम्मं धम्मो नामाति यथाधम्मं करणतो धम्मो नाम, इतरं वुत्तविपरियायतो अधम्मो नाम।

    352. Aṭṭhārasabhedakaravatthumhi dasa akusalakammapathā saṃkiliṭṭhadhammatāya vodānadhammapaapakkhattā ‘‘adhammo’’ti dassitā, tathā upādānādayo, bodhipakkhiyadhammānaṃ ekantānavajjabhāvato natthi adhammabhāvo, bhagavatā pana desitākārena hāpetvā vaḍḍhetvā vā kathanaṃ yathādhammaṃ akathananti katvā adhammabhāvoti dassento āha ‘‘tayo satipaṭṭhānā’’tiādi. Niyyānikanti sapāṭihīraṃ appaṭihataṃ hutvā pavattatīti attho. Tathevāti iminā ‘‘evaṃ amhāka’’ntiādinā vuttamatthaṃ ākaḍḍhati. Kātabbaṃ kammaṃ dhammo nāmāti yathādhammaṃ karaṇato dhammo nāma, itaraṃ vuttavipariyāyato adhammo nāma.

    रागविनयो…पे॰… अयं विनयो नामाति रागादीनं विनयनतो संवरणतो पजहनतो पटिसङ्खानतो च विनयो नाम, वुत्तविपरियायेन इतरो अविनयो। वत्थुसम्पत्तिआदिवसेन सब्बेसं विनयकम्मानं अकुप्पताति आह ‘‘वत्थुसम्पत्ति…पे॰… अयं विनयो नामा’’ति। तप्पटिपक्खतो अविनयो वेदितब्बो। तेनाह ‘‘वत्थुविपत्ती’’तिआदि। यासं आपन्‍नस्स पब्बज्‍जा सावसेसा, ता आपत्तियो सावसेसा

    Rāgavinayo…pe… ayaṃ vinayo nāmāti rāgādīnaṃ vinayanato saṃvaraṇato pajahanato paṭisaṅkhānato ca vinayo nāma, vuttavipariyāyena itaro avinayo. Vatthusampattiādivasena sabbesaṃ vinayakammānaṃ akuppatāti āha ‘‘vatthusampatti…pe… ayaṃ vinayo nāmā’’ti. Tappaṭipakkhato avinayo veditabbo. Tenāha ‘‘vatthuvipattī’’tiādi. Yāsaṃ āpannassa pabbajjā sāvasesā, tā āpattiyo sāvasesā.

    ३५४. आपायिकोतिआदिगाथासु (इतिवु॰ अट्ठ॰ १८) सङ्घस्स भेदसङ्खाते वग्गे रतोति वग्गरतो। अधम्मिकताय अधम्मे भेदकरवत्थुम्हि सङ्घभेदसङ्खाते एव च अधम्मे ठितोति अधम्मट्ठो। योगक्खेमा पधंसतीति हिततो परिहायति, चतूहिपि योगेहि अनुपद्दुतत्ता योगक्खेमं नाम अरहत्तं निब्बानञ्‍च, ततो पनस्स धंसने वत्तब्बमेव नत्थि। दिट्ठिसीलसामञ्‍ञतो सङ्घतट्ठेन सङ्घं, ततो एव एककम्मादिविधानयोगेन समग्गं सहितं भिन्दित्वा पुब्बे वुत्तलक्खणेन सङ्घभेदेन भिन्दित्वा। कप्पन्ति अन्तरकप्पसङ्खातं आयुकप्पं। निरयम्हीति अवीचिमहानिरयम्हि।

    354.Āpāyikotiādigāthāsu (itivu. aṭṭha. 18) saṅghassa bhedasaṅkhāte vagge ratoti vaggarato. Adhammikatāya adhamme bhedakaravatthumhi saṅghabhedasaṅkhāte eva ca adhamme ṭhitoti adhammaṭṭho. Yogakkhemā padhaṃsatīti hitato parihāyati, catūhipi yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca, tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṅghataṭṭhena saṅghaṃ, tato eva ekakammādividhānayogena samaggaṃ sahitaṃ bhinditvā pubbe vuttalakkhaṇena saṅghabhedena bhinditvā. Kappanti antarakappasaṅkhātaṃ āyukappaṃ. Nirayamhīti avīcimahānirayamhi.

    सुखा सङ्घस्स सामग्गीति (इतिवु॰ अट्ट॰ १९) सुखस्स पच्‍चयभावतो सामग्गी ‘‘सुखा’’ति वुत्ता यथा ‘‘सुखो बुद्धानमुप्पादो’’ति (ध॰ प॰ १९४)। समग्गानञ्‍चनुग्गहोति समग्गानं सामग्गिअनुमोदनेन अनुग्गण्हनं सामग्गिअनुरूपं वा, यथा ते सामग्गिं न विजहन्ति, तथा गहणं ठपनं अनुबलप्पदानन्ति अत्थो। समग्गं कत्वानाति भिन्‍नं सङ्घं सङ्घराजिप्पत्तं वा समग्गं सहितं कत्वा। कप्पन्ति आयुकप्पमेव। सग्गम्हि मोदतीति कामावचरदेवलोके अञ्‍ञे देवे दसहि ठानेहि अभिभवित्वा दिब्बसुखं अनुभवन्तो इच्छितनिब्बत्तिया च मोदति पमोदति लळति कीळति।

    Sukhā saṅghassa sāmaggīti (itivu. aṭṭa. 19) sukhassa paccayabhāvato sāmaggī ‘‘sukhā’’ti vuttā yathā ‘‘sukho buddhānamuppādo’’ti (dha. pa. 194). Samaggānañcanuggahoti samaggānaṃ sāmaggianumodanena anuggaṇhanaṃ sāmaggianurūpaṃ vā, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Samaggaṃ katvānāti bhinnaṃ saṅghaṃ saṅgharājippattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavanto icchitanibbattiyā ca modati pamodati laḷati kīḷati.

    ३५५. सिया नु खो, भन्ते, सङ्घभेदकोतिआदि पाळिअनुसारेनेव वेदितब्बं। ‘‘पञ्‍चहि, उपालि, आकारेहि सङ्घो भिज्‍जति कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति एवं परिवारे (परि॰ ४५८) आगतम्पि सङ्घभेदलक्खणं इध वुत्तेन किं नानाकरणन्ति दस्सेतुं ‘‘परिवारे पना’’तिआदिमाह। एत्थ च सीमट्ठकसङ्घे असन्‍निपतिते विसुं परिसं गहेत्वा कतवोहारानुस्सावनसलाकग्गाहस्स कम्मं वा करोन्तस्स उद्देसं वा उद्दिसन्तस्स भेदो च होति आनन्तरियकम्मञ्‍च। समग्गसञ्‍ञाय पन ‘‘वट्टती’’ति सञ्‍ञाय वा करोन्तस्स भेदोव होति, न आनन्तरियकम्मं। ततो ऊनपरिसाय करोन्तस्स नेव सङ्घभेदो न आनन्तरियं। सब्बन्तिमेन हि परिच्छेदेन नवन्‍नं जनानं यो सङ्घं भिन्दति, तस्स आनन्तरियकम्मं होति, अनुवत्तकानं अधम्मवादीनं महासावज्‍जं कम्मं, धम्मवादिनो अनवज्‍जा। सेसमेत्थ उत्तानमेवाति।

    355.Siyā nu kho, bhante, saṅghabhedakotiādi pāḷianusāreneva veditabbaṃ. ‘‘Pañcahi, upāli, ākārehi saṅgho bhijjati kammena uddesena voharanto anussāvanena salākaggāhenā’’ti evaṃ parivāre (pari. 458) āgatampi saṅghabhedalakkhaṇaṃ idha vuttena kiṃ nānākaraṇanti dassetuṃ ‘‘parivāre panā’’tiādimāha. Ettha ca sīmaṭṭhakasaṅghe asannipatite visuṃ parisaṃ gahetvā katavohārānussāvanasalākaggāhassa kammaṃ vā karontassa uddesaṃ vā uddisantassa bhedo ca hoti ānantariyakammañca. Samaggasaññāya pana ‘‘vaṭṭatī’’ti saññāya vā karontassa bhedova hoti, na ānantariyakammaṃ. Tato ūnaparisāya karontassa neva saṅghabhedo na ānantariyaṃ. Sabbantimena hi paricchedena navannaṃ janānaṃ yo saṅghaṃ bhindati, tassa ānantariyakammaṃ hoti, anuvattakānaṃ adhammavādīnaṃ mahāsāvajjaṃ kammaṃ, dhammavādino anavajjā. Sesamettha uttānamevāti.

    उपालिपञ्हकथावण्णना निट्ठिता।

    Upālipañhakathāvaṇṇanā niṭṭhitā.

    सङ्घभेदकक्खन्धकवण्णना निट्ठिता।

    Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / उपालिपञ्हा • Upālipañhā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / उपालिपञ्हाकथा • Upālipañhākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / छसक्यपब्बज्‍जाकथावण्णना • Chasakyapabbajjākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपालिपञ्हाकथावण्णना • Upālipañhākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / उपालिपञ्हाकथा • Upālipañhākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact