Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १०. दसमवग्गो

    10. Dasamavaggo

    (९७) ३. पञ्‍चविञ्‍ञाणसमङ्गिस्स मग्गकथा

    (97) 3. Pañcaviññāṇasamaṅgissa maggakathā

    ५७६. पञ्‍चविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावनाति? आमन्ता। ननु पञ्‍चविञ्‍ञाणा उप्पन्‍नवत्थुका उप्पन्‍नारम्मणाति? आमन्ता। हञ्‍चि पञ्‍चविञ्‍ञाणा उप्पन्‍नवत्थुका उप्पन्‍नारम्मणा, नो च वत रे वत्तब्बे – ‘‘पञ्‍चविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति।

    576. Pañcaviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Nanu pañcaviññāṇā uppannavatthukā uppannārammaṇāti? Āmantā. Hañci pañcaviññāṇā uppannavatthukā uppannārammaṇā, no ca vata re vattabbe – ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti.

    ननु पञ्‍चविञ्‍ञाणा पुरेजातवत्थुका पुरेजातारम्मणा अज्झत्तिकवत्थुका बाहिरारम्मणा असम्भिन्‍नवत्थुका असम्भिन्‍नारम्मणा नानावत्थुका नानारम्मणा न अञ्‍ञमञ्‍ञस्स गोचरविसयं पच्‍चनुभोन्ति, न असमन्‍नाहारा उप्पज्‍जन्ति, न अमनसिकारा उप्पज्‍जन्ति, न अब्बोकिण्णा उप्पज्‍जन्ति, न अपुब्बं अचरिमं उप्पज्‍जन्ति, न अञ्‍ञमञ्‍ञस्स समनन्तरा उप्पज्‍जन्ति, ननु पञ्‍चविञ्‍ञाणा अनाभोगाति? आमन्ता। हञ्‍चि पञ्‍चविञ्‍ञाणा अनाभोगा, नो च वत रे वत्तब्बे – ‘‘पञ्‍चविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति।

    Nanu pañcaviññāṇā purejātavatthukā purejātārammaṇā ajjhattikavatthukā bāhirārammaṇā asambhinnavatthukā asambhinnārammaṇā nānāvatthukā nānārammaṇā na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti, nanu pañcaviññāṇā anābhogāti? Āmantā. Hañci pañcaviññāṇā anābhogā, no ca vata re vattabbe – ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti.

    ५७७. चक्खुविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावनाति? आमन्ता। चक्खुविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… चक्खुविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? न हेवं वत्तब्बे…पे॰… चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाणन्ति? आमन्ता। ‘‘चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? नत्थि। ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तोति? आमन्ता। हञ्‍चि ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति – अत्थेव सुत्तन्तो, नो च वत रे वत्तब्बे – ‘‘चक्खुञ्‍च पटिच्‍च सुञ्‍ञतञ्‍च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति।

    577. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe… cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca suññatañca uppajjati cakkhuviññāṇa’’nti.

    ५७८. चक्खुविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावनाति? आमन्ता। चक्खुविञ्‍ञाणं अतीतानागतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… चक्खुविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावनाति? आमन्ता। चक्खुविञ्‍ञाणं फस्सं आरब्भ…पे॰… वेदनं आरब्भ… सञ्‍ञं आरब्भ … चेतनं आरब्भ… चित्तं आरब्भ… चक्खुं आरब्भ… कायं आरब्भ…पे॰… सद्दं आरब्भ…पे॰… फोट्ठब्बं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    578. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… cakkhuviññāṇasamaṅgissa atthi maggabhāvanāti? Āmantā. Cakkhuviññāṇaṃ phassaṃ ārabbha…pe… vedanaṃ ārabbha… saññaṃ ārabbha … cetanaṃ ārabbha… cittaṃ ārabbha… cakkhuṃ ārabbha… kāyaṃ ārabbha…pe… saddaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

    मनोविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना, चक्खुविञ्‍ञाणं सुञ्‍ञतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… मनोविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्‍ञाणं अतीतानागतं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना, चक्खुविञ्‍ञाणं अतीतानागतं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰… मनोविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना, मनोविञ्‍ञाणं फस्सं आरब्भ… वेदनं आरब्भ…पे॰… फोट्ठब्बं आरब्भ उप्पज्‍जतीति? आमन्ता। चक्खुविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना, चक्खुविञ्‍ञाणं फस्सं आरब्भ… वेदनं आरब्भ…पे॰… फोट्ठब्बं आरब्भ उप्पज्‍जतीति? न हेवं वत्तब्बे…पे॰…।

    Manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ suññataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ suññataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ atītānāgataṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe… manoviññāṇasamaṅgissa atthi maggabhāvanā, manoviññāṇaṃ phassaṃ ārabbha… vedanaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Āmantā. Cakkhuviññāṇasamaṅgissa atthi maggabhāvanā, cakkhuviññāṇaṃ phassaṃ ārabbha… vedanaṃ ārabbha…pe… phoṭṭhabbaṃ ārabbha uppajjatīti? Na hevaṃ vattabbe…pe….

    ५७९. न वत्तब्बं – ‘‘पञ्‍चविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावना’’ति? आमन्ता। ननु वुत्तं भगवता – ‘‘इध, भिक्खवे, भिक्खु चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही…पे॰… सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा न निमित्तग्गाही होति नानुब्यञ्‍जनग्गाही’’ति! 1 अत्थेव सुत्तन्तोति? आमन्ता । तेन हि पञ्‍चविञ्‍ञाणसमङ्गिस्स अत्थि मग्गभावनाति।

    579. Na vattabbaṃ – ‘‘pañcaviññāṇasamaṅgissa atthi maggabhāvanā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī…pe… sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī’’ti! 2 Attheva suttantoti? Āmantā . Tena hi pañcaviññāṇasamaṅgissa atthi maggabhāvanāti.

    पञ्‍चविञ्‍ञाणसमङ्गिस्स मग्गकथा निट्ठिता।

    Pañcaviññāṇasamaṅgissa maggakathā niṭṭhitā.







    Footnotes:
    1. म॰ नि॰ १.३४९; अ॰ नि॰ ४.३७
    2. ma. ni. 1.349; a. ni. 4.37



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ३. पञ्‍चविञ्‍ञाणसमङ्गिस्स मग्गकथावण्णना • 3. Pañcaviññāṇasamaṅgissa maggakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ३. पञ्‍चविञ्‍ञाणसमङ्गिस्समग्गकथावण्णना • 3. Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ३. पञ्‍चविञ्‍ञाणसमङ्गिस्समग्गकथावण्णना • 3. Pañcaviññāṇasamaṅgissamaggakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact