Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. पणीतभोजनसिक्खापदवण्णना

    9. Paṇītabhojanasikkhāpadavaṇṇanā

    २५७-२५९. नवमे पणीतसंसट्ठानि भोजनानि पणीतभोजनानि। यथा हि आजञ्‍ञयुत्तो रथो ‘‘आजञ्‍ञरथो’’ति वुच्‍चति, एवमिधापि पणीतसंसट्ठानि सत्तधञ्‍ञनिब्बत्तानि भोजनानि ‘‘पणीतभोजनानी’’ति वुत्तानि। येहि पन पणीतेहि संसट्ठानि, तानि ‘‘पणीतभोजनानी’’ति वुच्‍चन्ति, तेसं पभेददस्सनत्थं ‘‘सेय्यथिदं, सप्पि नवनीत’’न्तिआदि पाळियं वुत्तं। ‘‘येसं मंसं कप्पती’’ति इदञ्‍च पाचित्तियवत्थुपरिच्छेददस्सनत्थं वुत्तं, न पन कप्पियवत्थुपरिच्छेददस्सनत्थं। न हि अकप्पियमंससत्तानं सप्पिआदीनि न कप्पन्ति। एकञ्हि मनुस्सवसातेलं ठपेत्वा सब्बेसं खीरसप्पिनवनीतवसातेलेसु अकप्पियं नाम नत्थि। सप्पिभत्तन्ति एत्थ किञ्‍चापि सप्पिसंसट्ठं भत्तं सप्पिभत्तं, सप्पि च भत्तञ्‍च सप्पिभत्तन्तिपि विञ्‍ञायति, अट्ठकथासु पन ‘‘सालिभत्तं विय सप्पिभत्तं नाम नत्थी’’ति कारणं वत्वा दुक्‍कटस्सेव दळ्हतरं कत्वा वुत्तत्ता न सक्‍का अञ्‍ञं वत्तुं। अट्ठकथाचरिया एव हि ईदिसेसु ठानेसु पमाणं।

    257-259. Navame paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanāni. Yathā hi ājaññayutto ratho ‘‘ājaññaratho’’ti vuccati, evamidhāpi paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni ‘‘paṇītabhojanānī’’ti vuttāni. Yehi pana paṇītehi saṃsaṭṭhāni, tāni ‘‘paṇītabhojanānī’’ti vuccanti, tesaṃ pabhedadassanatthaṃ ‘‘seyyathidaṃ, sappi navanīta’’ntiādi pāḷiyaṃ vuttaṃ. ‘‘Yesaṃ maṃsaṃ kappatī’’ti idañca pācittiyavatthuparicchedadassanatthaṃ vuttaṃ, na pana kappiyavatthuparicchedadassanatthaṃ. Na hi akappiyamaṃsasattānaṃ sappiādīni na kappanti. Ekañhi manussavasātelaṃ ṭhapetvā sabbesaṃ khīrasappinavanītavasātelesu akappiyaṃ nāma natthi. Sappibhattanti ettha kiñcāpi sappisaṃsaṭṭhaṃ bhattaṃ sappibhattaṃ, sappi ca bhattañca sappibhattantipi viññāyati, aṭṭhakathāsu pana ‘‘sālibhattaṃ viya sappibhattaṃ nāma natthī’’ti kāraṇaṃ vatvā dukkaṭasseva daḷhataraṃ katvā vuttattā na sakkā aññaṃ vattuṃ. Aṭṭhakathācariyā eva hi īdisesu ṭhānesu pamāṇaṃ.

    मूलन्ति कप्पियभण्डं सन्धाय वुत्तं। अनापत्तीति विसङ्केतत्ता सब्बाहियेव आपत्तीहि अनापत्ति। केचि पन ‘‘पाचित्तियेनेव अनापत्ति वुत्ता, सूपोदनविञ्‍ञत्तिदुक्‍कटं पन होतियेवा’’ति वदन्ति, तं न गहेतब्बं। कप्पियसप्पिना अकप्पियसप्पिनाति च इदं कप्पियाकप्पियमंसानं वसेन वुत्तं, तस्मा कप्पियमंससप्पिना अकप्पियमंससप्पिनाति एवमेत्थ अत्थो गहेतब्बो। नानावत्थुकानीति सप्पिनवनीतादीनं वसेन वुत्तं।

    Mūlanti kappiyabhaṇḍaṃ sandhāya vuttaṃ. Anāpattīti visaṅketattā sabbāhiyeva āpattīhi anāpatti. Keci pana ‘‘pācittiyeneva anāpatti vuttā, sūpodanaviññattidukkaṭaṃ pana hotiyevā’’ti vadanti, taṃ na gahetabbaṃ. Kappiyasappinā akappiyasappināti ca idaṃ kappiyākappiyamaṃsānaṃ vasena vuttaṃ, tasmā kappiyamaṃsasappinā akappiyamaṃsasappināti evamettha attho gahetabbo. Nānāvatthukānīti sappinavanītādīnaṃ vasena vuttaṃ.

    २६१. महानामसिक्खापदेन कारेतब्बोति एत्थ –

    261.Mahānāmasikkhāpadena kāretabboti ettha –

    ‘‘अगिलानेन भिक्खुना चतुमासपच्‍चयपवारणा सादितब्बा अञ्‍ञत्र पुनपवारणाय अञ्‍ञत्र निच्‍चपवारणाय, ततो चे उत्तरि सादियेय्य, पाचित्तिय’’न्ति (पाचि॰ ३०६) –

    ‘‘Agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya, tato ce uttari sādiyeyya, pācittiya’’nti (pāci. 306) –

    इदं महानामसिक्खापदं नाम। इमिना च सिक्खापदेन सङ्घवसेन गिलानपच्‍चयपवारणाय पवारितट्ठाने सचे तत्थ रत्तीहि वा भेसज्‍जेहि वा परिच्छेदो कतो होति, एत्तकायेव रत्तियो एत्तकानि वा भेसज्‍जानि विञ्‍ञापेतब्बानीति। अथ ततो रत्तिपरियन्ततो वा भेसज्‍जपरियन्ततो वा उत्तरि न भेसज्‍जकरणीयेन वा भेसज्‍जं अञ्‍ञभेसज्‍जकरणीयेन वा अञ्‍ञं भेसज्‍जं विञ्‍ञापेन्तस्स पाचित्तियं वुत्तं। तस्मा अगिलानो गिलानसञ्‍ञी हुत्वा पञ्‍च भेसज्‍जानि विञ्‍ञापेन्तो न भेसज्‍जकरणीयेन भेसज्‍जं विञ्‍ञापेन्तो नाम होतीति ‘‘महानामसिक्खापदेन कारेतब्बो’’ति वुत्तं। एतानि पाटिदेसनीयवत्थूनीति पाळियं आगतसप्पिआदीनि सन्धाय वुत्तं। पाळियं अनागतानि पन अकप्पियसप्पिआदीनि भिक्खुनीनम्पि दुक्‍कटवत्थूनीति वेदितब्बं। सूपोदनविञ्‍ञत्तियन्ति भिक्खूनं पाचित्तियवत्थूनि भिक्खुनीनं पाटिदेसनीयवत्थूनि च ठपेत्वा अवसेसविञ्‍ञत्तिं सन्धाय वुत्तं। सेसमेत्थ उत्तानमेव। पणीतभोजनता, अगिलानता, अकतविञ्‍ञत्तिया पटिलाभो, अज्झोहरणन्ति इमानि पनेत्थ चत्तारि अङ्गानि।

    Idaṃ mahānāmasikkhāpadaṃ nāma. Iminā ca sikkhāpadena saṅghavasena gilānapaccayapavāraṇāya pavāritaṭṭhāne sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti, ettakāyeva rattiyo ettakāni vā bhesajjāni viññāpetabbānīti. Atha tato rattipariyantato vā bhesajjapariyantato vā uttari na bhesajjakaraṇīyena vā bhesajjaṃ aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ vuttaṃ. Tasmā agilāno gilānasaññī hutvā pañca bhesajjāni viññāpento na bhesajjakaraṇīyena bhesajjaṃ viññāpento nāma hotīti ‘‘mahānāmasikkhāpadena kāretabbo’’ti vuttaṃ. Etāni pāṭidesanīyavatthūnīti pāḷiyaṃ āgatasappiādīni sandhāya vuttaṃ. Pāḷiyaṃ anāgatāni pana akappiyasappiādīni bhikkhunīnampi dukkaṭavatthūnīti veditabbaṃ. Sūpodanaviññattiyanti bhikkhūnaṃ pācittiyavatthūni bhikkhunīnaṃ pāṭidesanīyavatthūni ca ṭhapetvā avasesaviññattiṃ sandhāya vuttaṃ. Sesamettha uttānameva. Paṇītabhojanatā, agilānatā, akataviññattiyā paṭilābho, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

    पणीतभोजनसिक्खापदवण्णना निट्ठिता।

    Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ९. पणीतभोजनसिक्खापदवण्णना • 9. Paṇītabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ९. पणीतभोजनसिक्खापदवण्णना • 9. Paṇītabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ९. पणीतभोजनसिक्खापदवण्णना • 9. Paṇītabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ९. पणीतभोजनसिक्खापदं • 9. Paṇītabhojanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact