Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २. दुतियवग्गो

    2. Dutiyavaggo

    (१३) ४. परवितारणकथा

    (13) 4. Paravitāraṇakathā

    ३२२. अत्थि अरहतो परवितारणाति? आमन्ता । अरहा परनेय्यो परपत्तियो परपच्‍चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? न हेवं वत्तब्बे…पे॰…।

    322. Atthi arahato paravitāraṇāti? Āmantā . Arahā paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Na hevaṃ vattabbe…pe….

    ननु अरहा न परनेय्यो न परपत्तियो न परपच्‍चयो न परपटिबद्धभू जानाति पस्सति असम्मूळ्हो सम्पजानोति? आमन्ता। हञ्‍चि अरहा न परनेय्यो न परपत्तियो न परपच्‍चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Nanu arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū jānāti passati asammūḷho sampajānoti? Āmantā. Hañci arahā na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajāno, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि पुथुज्‍जनस्स परवितारणा, सो च परनेय्यो परपत्तियो परपच्‍चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? आमन्ता। अत्थि अरहतो परवितारणा, सो च परनेय्यो परपत्तियो परपच्‍चयो परपटिबद्धभू, न जानाति न पस्सति सम्मूळ्हो असम्पजानोति? न हेवं वत्तब्बे…पे॰…।

    Atthi puthujjanassa paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Āmantā. Atthi arahato paravitāraṇā, so ca paraneyyo parapattiyo parapaccayo parapaṭibaddhabhū, na jānāti na passati sammūḷho asampajānoti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो परवितारणा, सो च न परनेय्यो न परपत्तियो न परपच्‍चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानोति? आमन्ता। अत्थि पुथुज्‍जनस्स परवितारणा, सो च न परनेय्यो न परपत्तियो न परपच्‍चयो न परपटिबद्धभू, जानाति पस्सति असम्मूळ्हो सम्पजानोति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti? Āmantā. Atthi puthujjanassa paravitāraṇā, so ca na paraneyyo na parapattiyo na parapaccayo na parapaṭibaddhabhū, jānāti passati asammūḷho sampajānoti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो परवितारणाति? आमन्ता। अत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा, सङ्घे परवितारणा, सिक्खाय परवितारणा, पुब्बन्ते परवितारणा, अपरन्ते परवितारणा, पुब्बन्तापरन्ते परवितारणा, इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato paravitāraṇāti? Āmantā. Atthi arahato satthari paravitāraṇā, dhamme paravitāraṇā, saṅghe paravitāraṇā, sikkhāya paravitāraṇā, pubbante paravitāraṇā, aparante paravitāraṇā, pubbantāparante paravitāraṇā, idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

    नत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा…पे॰… इदपच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणाति? आमन्ता। हञ्‍चि नत्थि अरहतो सत्थरि परवितारणा, धम्मे परवितारणा…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणा, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā…pe… idapaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Hañci natthi arahato satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇā, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि पुथुज्‍जनस्स परवितारणा, अत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणाति? आमन्ता। अत्थि अरहतो परवितारणा, अत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    Atthi puthujjanassa paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Atthi arahato paravitāraṇā, atthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो परवितारणा, नत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणाति? आमन्ता। अत्थि पुथुज्‍जनस्स परवितारणा, नत्थि तस्स सत्थरि परवितारणा, धम्मे परवितारणा…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Āmantā. Atthi puthujjanassa paravitāraṇā, natthi tassa satthari paravitāraṇā, dhamme paravitāraṇā…pe… idappaccayatāpaṭiccasamuppannesu dhammesu paravitāraṇāti? Na hevaṃ vattabbe…pe….

    ३२३. अत्थि अरहतो परवितारणाति? आमन्ता। ननु अरहतो रागो पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता। हञ्‍चि अरहतो रागो पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति।

    323. Atthi arahato paravitāraṇāti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि अरहतो परवितारणाति? आमन्ता। ननु अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं…पे॰… रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… दोसप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… ननु अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतन्ति? आमन्ता। हञ्‍चि अरहा वीतरागो वीतदोसो वीतमोहो सच्छिकातब्बं सच्छिकतं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Atthi arahato paravitāraṇāti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… nanu arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho sacchikātabbaṃ sacchikataṃ, no ca vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

    ३२४. अत्थि अरहतो परवितारणाति? सधम्मकुसलस्स अरहतो अत्थि परवितारणा, परधम्मकुसलस्स अरहतो नत्थि परवितारणाति। सधम्मकुसलस्स अरहतो अत्थि परवितारणाति? आमन्ता। परधम्मकुसलस्स अरहतो अत्थि परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    324. Atthi arahato paravitāraṇāti? Sadhammakusalassa arahato atthi paravitāraṇā, paradhammakusalassa arahato natthi paravitāraṇāti. Sadhammakusalassa arahato atthi paravitāraṇāti? Āmantā. Paradhammakusalassa arahato atthi paravitāraṇāti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो नत्थि परवितारणाति? आमन्ता । सधम्मकुसलस्स अरहतो नत्थि परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato natthi paravitāraṇāti? Āmantā . Sadhammakusalassa arahato natthi paravitāraṇāti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स परवितारणाति? आमन्ता। परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स परवितारणाति? न हेवं वत्तब्बे।

    Sadhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa paravitāraṇāti? Na hevaṃ vattabbe.

    सधम्मकुसलस्स अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं …पे॰… रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… दोसप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स परवितारणाति? आमन्ता। परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ …pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇāti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa paravitāraṇāti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स परवितारणाति? आमन्ता। सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स परवितारणाति? न हेवं वत्तब्बे।

    Paradhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa paravitāraṇāti? Na hevaṃ vattabbe.

    परधम्मकुसलस्स अरहतो दोसो पहीनो, मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं…पे॰… रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… दोसप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स परवितारणाति? आमन्ता। सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स परवितारणाति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato doso pahīno, moho pahīno…pe… anottappaṃ pahīnaṃ…pe… rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa paravitāraṇāti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa paravitāraṇāti? Na hevaṃ vattabbe…pe….

    ३२५. अत्थि अरहतो परवितारणाति? आमन्ता। ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्‍च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इति रूपं’…पे॰… ‘इति विञ्‍ञाणस्स अत्थङ्गमो’ति – एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति। अत्थेव सुत्तन्तोति? आमन्ता । तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति।

    325. Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Iti rūpaṃ’…pe… ‘iti viññāṇassa atthaṅgamo’ti – evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि अरहतो परवितारणाति? आमन्ता। ननु वुत्तं भगवता – ‘‘जानतोहं, भिक्खवे, पस्सतो आसवानं खयं वदामि, नो अजानतो नो अपस्सतो! किञ्‍च, भिक्खवे, जानतो किं पस्सतो आसवानं खयो होति? ‘इदं दुक्ख’न्ति – भिक्खवे, जानतो पस्सतो आसवानं खयो होति, ‘अयं दुक्खसमुदयो’ति…पे॰… ‘अयं दुक्खनिरोधो’ति…पे॰… ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – जानतो पस्सतो आसवानं खयो होति। एवं खो, भिक्खवे, जानतो एवं पस्सतो आसवानं खयो होती’’ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘jānatohaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato! Kiñca, bhikkhave, jānato kiṃ passato āsavānaṃ khayo hoti? ‘Idaṃ dukkha’nti – bhikkhave, jānato passato āsavānaṃ khayo hoti, ‘ayaṃ dukkhasamudayo’ti…pe… ‘ayaṃ dukkhanirodho’ti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – jānato passato āsavānaṃ khayo hoti. Evaṃ kho, bhikkhave, jānato evaṃ passato āsavānaṃ khayo hotī’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि अरहतो परवितारणाति? आमन्ता। ननु वुत्तं भगवता – ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाय; सब्बञ्‍च खो, भिक्खवे, अभिजानं परिजानं विराजयं पजहं भब्बो दुक्खक्खयाया’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya; sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि अरहतो परवितारणाति? आमन्ता। ननु वुत्तं भगवता – ‘‘सहावस्स दस्सनसम्पदाय…पे॰… छच्‍चाभिठानानि अभब्ब कातु’’न्ति। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘sahāvassa dassanasampadāya…pe… chaccābhiṭhānāni abhabba kātu’’nti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि अरहतो परवितारणाति? आमन्ता। ननु वुत्तं भगवता – ‘‘यस्मिं, भिक्खवे, समये अरियसावकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’न्ति, सह दस्सनुप्पादा, भिक्खवे, अरियसावकस्स तीणि संयोजनानि पहीयन्ति – सक्‍कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो’’ति! अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ, bhikkhave, samaye ariyasāvakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti, saha dassanuppādā, bhikkhave, ariyasāvakassa tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso’’ti! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

    अत्थि अरहतो परवितारणाति? आमन्ता। ननु वुत्तं भगवता –

    Atthi arahato paravitāraṇāti? Āmantā. Nanu vuttaṃ bhagavatā –

    ‘‘नाहं सहिस्सामि 1 पमोचनाय,

    ‘‘Nāhaṃ sahissāmi 2 pamocanāya,

    कथङ्कथिं धोतक कञ्‍चि 3 लोके।

    Kathaṅkathiṃ dhotaka kañci 4 loke;

    धम्मञ्‍च सेट्ठं अभिजानमानो,

    Dhammañca seṭṭhaṃ abhijānamāno,

    एवं तुवं ओघमिमं तरेसी’’ति 5

    Evaṃ tuvaṃ oghamimaṃ taresī’’ti 6.

    अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti.

    न वत्तब्बं – ‘‘अत्थि अरहतो परवितारणा’’ति? आमन्ता। ननु अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युन्ति? आमन्ता। हञ्‍चि अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युं, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो परवितारणा’’ति।

    Na vattabbaṃ – ‘‘atthi arahato paravitāraṇā’’ti? Āmantā. Nanu arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti? Āmantā. Hañci arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyuṃ, tena vata re vattabbe – ‘‘atthi arahato paravitāraṇā’’ti.

    अरहतो इत्थिपुरिसानं नामगोत्तं परे वितारेय्युं, मग्गामग्गं परे वितारेय्युं, तिणकट्ठवनप्पतीनं नामं परे वितारेय्युन्ति, अत्थि अरहतो परवितारणाति? आमन्ता। अरहतो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा परे वितारेय्युन्ति? न हेवं वत्तब्बे…पे॰…।

    Arahato itthipurisānaṃ nāmagottaṃ pare vitāreyyuṃ, maggāmaggaṃ pare vitāreyyuṃ, tiṇakaṭṭhavanappatīnaṃ nāmaṃ pare vitāreyyunti, atthi arahato paravitāraṇāti? Āmantā. Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare vitāreyyunti? Na hevaṃ vattabbe…pe….

    परवितारणकथा निट्ठिता।

    Paravitāraṇakathā niṭṭhitā.







    Footnotes:
    1. गमिस्सामि (सी॰ स्या॰ क॰), समीहामि (पी॰)
    2. gamissāmi (sī. syā. ka.), samīhāmi (pī.)
    3. किञ्‍चि (क॰)
    4. kiñci (ka.)
    5. सु॰ नि॰ १०७० सुत्तनिपाते; चूळनि॰ ३३ धोतकमाणवपुच्छानिद्देस
    6. su. ni. 1070 suttanipāte; cūḷani. 33 dhotakamāṇavapucchāniddesa



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / २-३-४. अञ्‍ञाणादिकथावण्णना • 2-3-4. Aññāṇādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact