Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ပရိဟာနဓမ္မသုတ္တံ

    3. Parihānadhammasuttaṃ

    ၉၆. ‘‘ပရိဟာနဓမ္မဉ္စ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ အပရိဟာနဓမ္မဉ္စ ဆ စ အဘိဘာယတနာနိ။ တံ သုဏာထ။ ကထဉ္စ, ဘိက္ခဝေ, ပရိဟာနဓမ္မော ဟောတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခုနော စက္ခုနာ ရူပံ ဒိသ္ဝာ ဥပ္ပဇ္ဇန္တိ ပာပကာ အကုသလာ သရသင္ကပ္ပာ 1 သံယောဇနိယာ။ တဉ္စေ ဘိက္ခု အဓိဝာသေတိ နပ္ပဇဟတိ န ဝိနောဒေတိ န ဗ္ယန္တီကရောတိ 2 န အနဘာဝံ ဂမေတိ, ဝေဒိတဗ္ဗမေတံ, ဘိက္ခဝေ, ဘိက္ခုနာ – ‘ပရိဟာယာမိ ကုသလေဟိ ဓမ္မေဟိ’။ ပရိဟာနဉ္ဟေတံ ဝုတ္တံ ဘဂဝတာတိ။ပေ.။။

    96. ‘‘Parihānadhammañca vo, bhikkhave, desessāmi aparihānadhammañca cha ca abhibhāyatanāni. Taṃ suṇātha. Kathañca, bhikkhave, parihānadhammo hoti? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā 3 saṃyojaniyā. Tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti 4 na anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti…pe….

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခုနော ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ ဥပ္ပဇ္ဇန္တိ။ပေ.။ ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခုနော မနသာ ဓမ္မံ ဝိညာယ ဥပ္ပဇ္ဇန္တိ ပာပကာ အကုသလာ သရသင္ကပ္ပာ သံယောဇနိယာ။ တဉ္စေ ဘိက္ခု အဓိဝာသေတိ နပ္ပဇဟတိ န ဝိနောဒေတိ န ဗ္ယန္တီကရောတိ န အနဘာဝံ ဂမေတိ, ဝေဒိတဗ္ဗမေတံ, ဘိက္ခဝေ, ဘိက္ခုနာ – ‘ပရိဟာယာမိ ကုသလေဟိ ဓမ္မေဟိ’။ ပရိဟာနဉ္ဟေတံ ဝုတ္တံ ဘဂဝတာတိ။ ဧဝံ ခော, ဘိက္ခဝေ, ပရိဟာနဓမ္မော ဟောတိ။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti…pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘parihāyāmi kusalehi dhammehi’. Parihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, parihānadhammo hoti.

    ‘‘ကထဉ္စ, ဘိက္ခဝေ, အပရိဟာနဓမ္မော ဟောတိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခုနော စက္ခုနာ ရူပံ ဒိသ္ဝာ ဥပ္ပဇ္ဇန္တိ ပာပကာ အကုသလာ သရသင္ကပ္ပာ သံယောဇနိယာ။ တဉ္စေ ဘိက္ခု နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ, ဝေဒိတဗ္ဗမေတံ, ဘိက္ခဝေ, ဘိက္ခုနာ – ‘န ပရိဟာယာမိ ကုသလေဟိ ဓမ္မေဟိ’။ အပရိဟာနဉ္ဟေတံ ဝုတ္တံ ဘဂဝတာတိ။ပေ.။။

    ‘‘Kathañca, bhikkhave, aparihānadhammo hoti? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, veditabbametaṃ, bhikkhave, bhikkhunā – ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti…pe….

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခုနော ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ ဥပ္ပဇ္ဇန္တိ။ပေ.။ ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခုနော မနသာ ဓမ္မံ ဝိညာယ ဥပ္ပဇ္ဇန္တိ ပာပကာ အကုသလာ သရသင္ကပ္ပာ သံယောဇနိယာ။ တဉ္စေ ဘိက္ခု နာဓိဝာသေတိ ပဇဟတိ ဝိနောဒေတိ ဗ္ယန္တီကရောတိ အနဘာဝံ ဂမေတိ, ဝေဒိတဗ္ဗမေတံ , ဘိက္ခဝေ, ဘိက္ခုနာ – ‘န ပရိဟာယာမိ ကုသလေဟိ ဓမ္မေဟိ’။ အပရိဟာနဉ္ဟေတံ ဝုတ္တံ ဘဂဝတာတိ။ ဧဝံ ခော, ဘိက္ခဝေ, အပရိဟာနဓမ္မော ဟောတိ။

    ‘‘Puna caparaṃ, bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti…pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, veditabbametaṃ , bhikkhave, bhikkhunā – ‘na parihāyāmi kusalehi dhammehi’. Aparihānañhetaṃ vuttaṃ bhagavatāti. Evaṃ kho, bhikkhave, aparihānadhammo hoti.

    ‘‘ကတမာနိ စ, ဘိက္ခဝေ, ဆ အဘိဘာယတနာနိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခုနော စက္ခုနာ ရူပံ ဒိသ္ဝာ နုပ္ပဇ္ဇန္တိ ပာပကာ အကုသလာ သရသင္ကပ္ပာ သံယောဇနိယာ။ ဝေဒိတဗ္ဗမေတံ, ဘိက္ခဝေ, ဘိက္ခုနာ – ‘အဘိဘူတမေတံ အာယတနံ’။ အဘိဘာယတနဉ္ဟေတံ ဝုတ္တံ ဘဂဝတာတိ။ပေ.။ ပုန စပရံ, ဘိက္ခဝေ, ဘိက္ခုနော မနသာ ဓမ္မံ ဝိညာယ နုပ္ပဇ္ဇန္တိ ပာပကာ အကုသလာ ဓမ္မာ သရသင္ကပ္ပာ သံယောဇနိယာ။ ဝေဒိတဗ္ဗမေတံ, ဘိက္ခဝေ, ဘိက္ခုနာ – ‘အဘိဘူတမေတံ အာယတနံ’။ အဘိဘာယတနဉ္ဟေတံ ဝုတ္တံ ဘဂဝတာတိ။ ဣမာနိ ဝုစ္စန္တိ, ဘိက္ခဝေ, ဆ အဘိဘာယတနာနီ’’တိ။ တတိယံ။

    ‘‘Katamāni ca, bhikkhave, cha abhibhāyatanāni? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā nuppajjanti pāpakā akusalā sarasaṅkappā saṃyojaniyā. Veditabbametaṃ, bhikkhave, bhikkhunā – ‘abhibhūtametaṃ āyatanaṃ’. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti…pe… puna caparaṃ, bhikkhave, bhikkhuno manasā dhammaṃ viññāya nuppajjanti pāpakā akusalā dhammā sarasaṅkappā saṃyojaniyā. Veditabbametaṃ, bhikkhave, bhikkhunā – ‘abhibhūtametaṃ āyatanaṃ’. Abhibhāyatanañhetaṃ vuttaṃ bhagavatāti. Imāni vuccanti, bhikkhave, cha abhibhāyatanānī’’ti. Tatiyaṃ.







    Footnotes:
    1. အကုသလာ ဓမ္မာ သရသင္ကပ္ပာ (သ္ယာ. ကံ. ပီ. က.) ဥပရိ အာသီဝိသဝဂ္ဂေ သတ္တမသုတ္တေ ပန ‘‘အာကုသလာ သရသင္ကပ္ပာ’’ တ္ဝေဝ သဗ္ဗတ္ထ ဒိသ္သတိ
    2. ဗ္ယန္တိကရောတိ (ပီ.) ဗ္ယန္တိံ ကရောတိ (က.)
    3. akusalā dhammā sarasaṅkappā (syā. kaṃ. pī. ka.) upari āsīvisavagge sattamasutte pana ‘‘ākusalā sarasaṅkappā’’ tveva sabbattha dissati
    4. byantikaroti (pī.) byantiṃ karoti (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃. ပရိဟာနဓမ္မသုတ္တဝဏ္ဏနာ • 3. Parihānadhammasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃. ပရိဟာနသုတ္တဝဏ္ဏနာ • 3. Parihānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact