Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    १४. चुद्दसमवग्गो

    14. Cuddasamavaggo

    (१४२) ७. परियापन्‍नकथा

    (142) 7. Pariyāpannakathā

    ७०३. रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्‍नोति? आमन्ता। समापत्तेसियो उपपत्तेसियो दिट्ठधम्मसुखविहारो, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? न हेवं वत्तब्बे…पे॰… ननु न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन न उपपत्तेसियेन चित्तेन न दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? आमन्ता। हञ्‍चि न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो…पे॰… एकारम्मणो, नो च वत रे वत्तब्बे – ‘‘रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्‍नो’’ति…पे॰…।

    703. Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro…pe… ekārammaṇo, no ca vata re vattabbe – ‘‘rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpanno’’ti…pe….

    रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्‍नोति? आमन्ता। सद्दरागो सद्दधातुं अनुसेति, सद्दधातुपरियापन्‍नोति? न हेवं वत्तब्बे…पे॰… रूपरागो रूपधातुं अनुसेति, रूपधातुपरियापन्‍नोति? आमन्ता। गन्धरागो…पे॰… रसरागो…पे॰… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, फोट्ठब्बधातुपरियापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

    सद्दरागो सद्दधातुं अनुसेति, न वत्तब्बं – ‘‘सद्दधातुपरियापन्‍नो’’ति? आमन्ता। रूपरागो रूपधातुं अनुसेति, न वत्तब्बं – ‘‘रूपधातुपरियापन्‍नो’’ति? न हेवं वत्तब्बे…पे॰… गन्धरागो…पे॰… रसरागो…पे॰… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, न वत्तब्बं – ‘‘फोट्ठब्बधातुपरियापन्‍नो’’ति? आमन्ता। रूपरागो रूपधातुं अनुसेति, न वत्तब्बं – ‘‘रूपधातुपरियापन्‍नो’’ति? न हेवं वत्तब्बे…पे॰…।

    Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

    ७०४. अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्‍नोति? आमन्ता । समापत्तेसियो उपपत्तेसियो दिट्ठधम्मसुखविहारो, समापत्तेसियेन चित्तेन उपपत्तेसियेन चित्तेन दिट्ठधम्मसुखविहारेन चित्तेन सहगतो सहजातो संसट्ठो सम्पयुत्तो एकुप्पादो एकनिरोधो एकवत्थुको एकारम्मणोति? न हेवं वत्तब्बे…पे॰…। ननु न समापत्तेसियो न उपपत्तेसियो न दिट्ठधम्मसुखविहारो, न समापत्तेसियेन चित्तेन…पे॰… एकारम्मणोति? आमन्ता। हञ्‍चि न समापत्तेसियो न उपपत्तेसियो…पे॰… एकारम्मणो, नो च वत रे वत्तब्बे – ‘‘अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्‍नो’’ति।

    704. Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā . Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe…. Nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo…pe… ekārammaṇo, no ca vata re vattabbe – ‘‘arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpanno’’ti.

    अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्‍नोति? आमन्ता। सद्दरागो सद्दधातुं अनुसेति, सद्दधातुपरियापन्‍नोति? न हेवं वत्तब्बे…पे॰… अरूपरागो अरूपधातुं अनुसेति, अरूपधातुपरियापन्‍नोति? आमन्ता। गन्धरागो…पे॰… रसरागो…पे॰… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, फोट्ठब्बधातुपरियापन्‍नोति? न हेवं वत्तब्बे…पे॰…।

    Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

    सद्दरागो सद्दधातुं अनुसेति, न वत्तब्बं – ‘‘सद्दधातुपरियापन्‍नो’’ति? आमन्ता । अरूपरागो अरूपधातुं अनुसेति, न वत्तब्बं – ‘‘अरूपधातुपरियापन्‍नो’’ति, न हेवं वत्तब्बे…पे॰… गन्धरागो…पे॰… रसरागो…पे॰… फोट्ठब्बरागो फोट्ठब्बधातुं अनुसेति, न वत्तब्बं – ‘‘फोट्ठब्बधातुपरियापन्‍नो’’ति? आमन्ता। अरूपरागो अरूपधातुं अनुसेति, न वत्तब्बं – ‘‘अरूपधातुपरियापन्‍नो’’ति? न हेवं वत्तब्बे…पे॰…।

    Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā . Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti, na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

    ७०५. न वत्तब्बं – ‘‘रूपरागो रूपधातुं अनुसेति रूपधातुपरियापन्‍नो, अरूपरागो अरूपधातुं अनुसेति अरूपधातुपरियापन्‍नो’’ति? आमन्ता। ननु कामरागो कामधातुं अनुसेति, कामधातुपरियापन्‍नोति? आमन्ता। हञ्‍चि कामरागो कामधातुं अनुसेति कामधातुपरियापन्‍नो , तेन वत रे वत्तब्बे – ‘‘रूपरागो रूपधातुं अनुसेति रूपधातुपरियापन्‍नो, अरूपरागो अरूपधातुं अनुसेति अरूपधातुपरियापन्‍नो’’ति।

    705. Na vattabbaṃ – ‘‘rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno’’ti? Āmantā. Nanu kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti? Āmantā. Hañci kāmarāgo kāmadhātuṃ anuseti kāmadhātupariyāpanno , tena vata re vattabbe – ‘‘rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno’’ti.

    परियापन्‍नकथा निट्ठिता।

    Pariyāpannakathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. परियापन्‍नकथावण्णना • 7. Pariyāpannakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. परियापन्‍नकथावण्णना • 7. Pariyāpannakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. परियापन्‍नकथावण्णना • 7. Pariyāpannakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact