Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २. दुतियवग्गो

    2. Dutiyavaggo

    (१०) १. परूपहारकथा

    (10) 1. Parūpahārakathā

    ३०७. अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। अत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे॰…।

    307. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Atthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

    नत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? आमन्ता। हञ्‍चि नत्थि अरहतो रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    Natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Āmantā. Hañci natthi arahato rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    अत्थि पुथुज्‍जनस्स असुचि सुक्‍कविस्सट्ठि, अत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं कामरागसंयोजनं कामोघो कामयोगो कामच्छन्दनीवरणन्ति? आमन्ता। अत्थि अरहतो असुचि सुक्‍कविस्सट्ठि, अत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे॰… कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi puthujjanassa asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇanti? Āmantā. Atthi arahato asuci sukkavissaṭṭhi, atthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठि, नत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे॰… कामच्छन्दनीवरणन्ति? आमन्ता। अत्थि पुथुज्‍जनस्स असुचि सुक्‍कविस्सट्ठि, नत्थि तस्स रागो कामरागो कामरागपरियुट्ठानं…पे॰… कामच्छन्दनीवरणन्ति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Āmantā. Atthi puthujjanassa asuci sukkavissaṭṭhi, natthi tassa rāgo kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇanti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। केनट्ठेनाति? हन्द हि मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Kenaṭṭhenāti? Handa hi mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti.

    मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति? आमन्ता। अत्थि मारकायिकानं देवतानं असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Atthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    नत्थि मारकायिकानं देवतानं असुचि सुक्‍कविस्सट्ठीति? आमन्ता। हञ्‍चि नत्थि मारकायिकानं देवतानं असुचि सुक्‍कविस्सट्ठि, नो च वत रे वत्तब्बे – ‘‘मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्ती’’ति।

    Natthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhīti? Āmantā. Hañci natthi mārakāyikānaṃ devatānaṃ asuci sukkavissaṭṭhi, no ca vata re vattabbe – ‘‘mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantī’’ti.

    मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति? आमन्ता। मारकायिका देवता अत्तनो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्ति, अञ्‍ञेसं असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्ति, तस्स असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति? न हेवं वत्तब्बे…पे॰…।

    Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Mārakāyikā devatā attano asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, aññesaṃ asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Na hevaṃ vattabbe…pe….

    मारकायिका देवता नेव अत्तनो न अञ्‍ञेसं न तस्स असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति? आमन्ता। हञ्‍चि मारकायिका देवता नेव अत्तनो न अञ्‍ञेसं न तस्स असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्ति, नो च वत रे वत्तब्बे – ‘‘मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्ती’’ति।

    Mārakāyikā devatā neva attano na aññesaṃ na tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Hañci mārakāyikā devatā neva attano na aññesaṃ na tassa asuciṃ sukkavissaṭṭhiṃ upasaṃharanti, no ca vata re vattabbe – ‘‘mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantī’’ti.

    मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति ? आमन्ता। लोमकूपेहि उपसंहरन्तीति? न हेवं वत्तब्बे…पे॰…।

    Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti ? Āmantā. Lomakūpehi upasaṃharantīti? Na hevaṃ vattabbe…pe….

    ३०८. मारकायिका देवता अरहतो असुचिं सुक्‍कविस्सट्ठिं उपसंहरन्तीति? आमन्ता। किं कारणाति? हन्द हि विमतिं गाहयिस्सामाति। अत्थि अरहतो विमतीति? न हेवं वत्तब्बे…पे॰…।

    308. Mārakāyikā devatā arahato asuciṃ sukkavissaṭṭhiṃ upasaṃharantīti? Āmantā. Kiṃ kāraṇāti? Handa hi vimatiṃ gāhayissāmāti. Atthi arahato vimatīti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो विमतीति? आमन्ता। अत्थि अरहतो सत्थरि विमति, धम्मे विमति, सङ्घे विमति, सिक्खाय विमति, पुब्बन्ते विमति, अपरन्ते विमति, पुब्बन्तापरन्ते विमति, इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato vimatīti? Āmantā. Atthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati, pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

    नत्थि अरहतो सत्थरि विमति, धम्मे विमति, सङ्घे विमति, सिक्खाय विमति, पुब्बन्ते विमति, अपरन्ते विमति , पुब्बन्तापरन्ते विमति, इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमतीति? आमन्ता। हञ्‍चि नत्थि अरहतो सत्थरि विमति…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमति, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो विमती’’ति।

    Natthi arahato satthari vimati, dhamme vimati, saṅghe vimati, sikkhāya vimati, pubbante vimati, aparante vimati , pubbantāparante vimati, idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Hañci natthi arahato satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimati, no ca vata re vattabbe – ‘‘atthi arahato vimatī’’ti.

    अत्थि पुथुज्‍जनस्स विमति, अत्थि तस्स सत्थरि विमति…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमतीति? आमन्ता। अत्थि अरहतो विमति, अत्थि तस्स सत्थरि विमति…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi puthujjanassa vimati, atthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Atthi arahato vimati, atthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो विमति, नत्थि तस्स सत्थरि विमति…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमतीति? आमन्ता। अत्थि पुथुज्‍जनस्स विमति, नत्थि तस्स सत्थरि विमति…पे॰… इदप्पच्‍चयतापटिच्‍चसमुप्पन्‍नेसु धम्मेसु विमतीति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato vimati, natthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Āmantā. Atthi puthujjanassa vimati, natthi tassa satthari vimati…pe… idappaccayatāpaṭiccasamuppannesu dhammesu vimatīti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। अरहतो असुचि सुक्‍कविस्सट्ठि किस्स निस्सन्दोति? असितपीतखायितसायितस्स निस्सन्दोति। अरहतो असुचि सुक्‍कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दोति? आमन्ता। ये केचि असन्ति पिवन्ति खादन्ति सायन्ति, सब्बेसंयेव अत्थि असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Arahato asuci sukkavissaṭṭhi kissa nissandoti? Asitapītakhāyitasāyitassa nissandoti. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti? Āmantā. Ye keci asanti pivanti khādanti sāyanti, sabbesaṃyeva atthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    ये केचि असन्ति पिवन्ति खादन्ति सायन्ति, सब्बेसंयेव अत्थि असुचि सुक्‍कविस्सट्ठीति? आमन्ता। दारका असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि दारकानं असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे।

    Ye keci asanti pivanti khādanti sāyanti, sabbesaṃyeva atthi asuci sukkavissaṭṭhīti? Āmantā. Dārakā asanti pivanti khādanti sāyanti, atthi dārakānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe.

    पण्डका असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि पण्डकानं असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Paṇḍakā asanti pivanti khādanti sāyanti, atthi paṇḍakānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    देवा असन्ति पिवन्ति खादन्ति सायन्ति, अत्थि देवतानं असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Devā asanti pivanti khādanti sāyanti, atthi devatānaṃ asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    ३०९. अरहतो असुचि सुक्‍कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दोति? आमन्ता। अत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे॰…।

    309. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissandoti? Āmantā. Atthi tassa āsayoti? Na hevaṃ vattabbe…pe….

    अरहतो उच्‍चारपस्सावो असितपीतखायितसायितस्स निस्सन्दो, अत्थि तस्स आसयोति ? आमन्ता। अरहतो असुचि सुक्‍कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दो, अत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे॰…।

    Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti ? Āmantā. Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, atthi tassa āsayoti? Na hevaṃ vattabbe…pe….

    अरहतो असुचि सुक्‍कविस्सट्ठि असितपीतखायितसायितस्स निस्सन्दो, नत्थि तस्स आसयोति? आमन्ता। अरहतो उच्‍चारपस्सावो असितपीतखायितसायितस्स निस्सन्दो, नत्थि तस्स आसयोति? न हेवं वत्तब्बे…पे॰…।

    Arahato asuci sukkavissaṭṭhi asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti? Āmantā. Arahato uccārapassāvo asitapītakhāyitasāyitassa nissando, natthi tassa āsayoti? Na hevaṃ vattabbe…pe….

    ३१०. अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य 1, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्‍चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे।

    310. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya 2, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe.

    अत्थि पुथुज्‍जनस्स असुचि सुक्‍कविस्सट्ठि, पुथुज्‍जनो मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्‍चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? आमन्ता। अत्थि अरहतो असुचि सुक्‍कविस्सट्ठि, अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्‍चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे…पे॰…।

    Atthi puthujjanassa asuci sukkavissaṭṭhi, puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Āmantā. Atthi arahato asuci sukkavissaṭṭhi, arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe…pe….

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठि, न च अरहा मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य, पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्‍चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? आमन्ता। अत्थि पुथुज्‍जनस्स असुचि सुक्‍कविस्सट्ठि, न च पुथुज्‍जनो मेथुनं धम्मं पटिसेवेय्य, मेथुनं उप्पादेय्य , पुत्तसम्बाधसयनं अज्झावसेय्य, कासिकचन्दनं पच्‍चनुभवेय्य, मालागन्धविलेपनं धारेय्य, जातरूपरजतं सादियेय्याति? न हेवं वत्तब्बे।

    Atthi arahato asuci sukkavissaṭṭhi, na ca arahā methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya, puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Āmantā. Atthi puthujjanassa asuci sukkavissaṭṭhi, na ca puthujjano methunaṃ dhammaṃ paṭiseveyya, methunaṃ uppādeyya , puttasambādhasayanaṃ ajjhāvaseyya, kāsikacandanaṃ paccanubhaveyya, mālāgandhavilepanaṃ dhāreyya, jātarūparajataṃ sādiyeyyāti? Na hevaṃ vattabbe.

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु अरहतो रागो पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मोति? आमन्ता। हञ्‍चि अरहतो रागो पहीनो उच्छिन्‍नमूलो तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammoti? Āmantā. Hañci arahato rāgo pahīno ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु अरहतो दोसो पहीनो…पे॰… मोहो पहीनो… मानो पहीनो… दिट्ठि पहीना… विचिकिच्छा पहीना… थिनं पहीनं… उद्धच्‍चं पहीनं… अहिरिकं पहीनं…पे॰… अनोत्तप्पं पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मन्ति? आमन्ता। हञ्‍चि अरहतो अनोत्तप्पं पहीनं उच्छिन्‍नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato doso pahīno…pe… moho pahīno… māno pahīno… diṭṭhi pahīnā… vicikicchā pahīnā… thinaṃ pahīnaṃ… uddhaccaṃ pahīnaṃ… ahirikaṃ pahīnaṃ…pe… anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti? Āmantā. Hañci arahato anottappaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    ३११. अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु अरहतो रागप्पहानाय मग्गो भावितोति? आमन्ता। हञ्‍चि अरहतो रागप्पहानाय मग्गो भावितो, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    311. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgappahānāya maggo bhāvitoti? Āmantā. Hañci arahato rāgappahānāya maggo bhāvito, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु अरहतो रागप्पहानाय सतिपट्ठाना भाविता…पे॰… सम्मप्पधाना भाविता… इद्धिपादा भाविता… इन्द्रिया भाविता… बला भाविता…पे॰… बोज्झङ्गा भाविताति? आमन्ता। हञ्‍चि अरहतो रागप्पहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato rāgappahānāya satipaṭṭhānā bhāvitā…pe… sammappadhānā bhāvitā… iddhipādā bhāvitā… indriyā bhāvitā… balā bhāvitā…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato rāgappahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु अरहतो दोसप्पहानाय…पे॰… मोहप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविताति? आमन्ता। हञ्‍चि अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahato dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitāti? Āmantā. Hañci arahato anottappapahānāya bojjhaṅgā bhāvitā, no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदञ्‍ञाविमुत्तो उक्खित्तपलिघो सङ्किण्णपरिखो अब्बूळ्हेसिको निरग्गळो अरियो पन्‍नद्धजो पन्‍नभारो विसञ्‍ञुत्तो सुविजितविजयो, दुक्खं तस्स परिञ्‍ञातं, समुदयो पहीनो, निरोधो सच्छिकतो, मग्गो भावितो, अभिञ्‍ञेय्यं अभिञ्‍ञातं, परिञ्‍ञेय्यं परिञ्‍ञातं, पहातब्बं पहीनं, भावेतब्बं भावितं, सच्छिकातब्बं सच्छिकतन्ति? आमन्ता। हञ्‍चि अरहा वीतरागो वीतदोसो वीतमोहो कतकरणीयो…पे॰… सच्छिकातब्बं सच्छिकतं , नो च वत रे वत्तब्बे – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu arahā vītarāgo vītadoso vītamoho katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto suvijitavijayo, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, nirodho sacchikato, maggo bhāvito, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikatanti? Āmantā. Hañci arahā vītarāgo vītadoso vītamoho katakaraṇīyo…pe… sacchikātabbaṃ sacchikataṃ , no ca vata re vattabbe – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    ३१२. अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? सधम्मकुसलस्स अरहतो अत्थि असुचि सुक्‍कविस्सट्ठि, परधम्मकुसलस्स अरहतो नत्थि असुचि सुक्‍कविस्सट्ठीति। सधम्मकुसलस्स अरहतो अत्थि असुचि सुक्‍कविस्सट्ठीति? आमन्ता। परधम्मकुसलस्स अरहतो अत्थि असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    312. Atthi arahato asuci sukkavissaṭṭhīti? Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhi, paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti. Sadhammakusalassa arahato atthi asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato atthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो नत्थि असुचि सुक्‍कविस्सट्ठीति? आमन्ता। सधम्मकुसलस्स अरहतो नत्थि असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato natthi asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato natthi asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। परधम्मकुसलस्स अरहतो रागो पहीनो, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato rāgo pahīno, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। परधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalassa arahato anottappaṃ pahīnaṃ, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… दोसप्पहानाय…पे॰… मोहप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता । परधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti? Āmantā . Paradhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, अत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa asuci sukkavissaṭṭhīti? Āmantā. Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, atthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। सधम्मकुसलस्स अरहतो रागो पहीनो, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato rāgo pahīno, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो दोसो पहीनो…पे॰… मोहो पहीनो…पे॰… अनोत्तप्पं पहीनं, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। सधम्मकुसलस्स अरहतो अनोत्तप्पं पहीनं, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato doso pahīno…pe… moho pahīno…pe… anottappaṃ pahīnaṃ, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato anottappaṃ pahīnaṃ, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलस्स अरहतो रागप्पहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता…पे॰… दोसप्पहानाय…पे॰… मोहप्पहानाय…पे॰… अनोत्तप्पपहानाय मग्गो भावितो…पे॰… बोज्झङ्गा भाविता, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। सधम्मकुसलस्स अरहतो अनोत्तप्पपहानाय बोज्झङ्गा भाविता, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalassa arahato rāgappahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā…pe… dosappahānāya…pe… mohappahānāya…pe… anottappapahānāya maggo bhāvito…pe… bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalassa arahato anottappapahānāya bojjhaṅgā bhāvitā, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    परधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? आमन्ता। सधम्मकुसलो अरहा वीतरागो वीतदोसो वीतमोहो…पे॰… सच्छिकातब्बं सच्छिकतं, नत्थि तस्स असुचि सुक्‍कविस्सट्ठीति? न हेवं वत्तब्बे…पे॰…।

    Paradhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa asuci sukkavissaṭṭhīti? Āmantā. Sadhammakusalo arahā vītarāgo vītadoso vītamoho…pe… sacchikātabbaṃ sacchikataṃ, natthi tassa asuci sukkavissaṭṭhīti? Na hevaṃ vattabbe…pe….

    ३१३. अत्थि अरहतो असुचि सुक्‍कविस्सट्ठीति? आमन्ता। ननु वुत्तं भगवता – ‘‘ये ते 3, भिक्खवे, भिक्खू पुथुज्‍जना सीलसम्पन्‍ना सता सम्पजाना निद्दं ओक्‍कमन्ति, तेसं असुचि न मुच्‍चति। येपि ते, भिक्खवे, बाहिरका इसयो कामेसु वीतरागा, तेसम्पि असुचि न मुच्‍चति। अट्ठानमेतं, भिक्खवे, अनवकासो यं अरहतो असुचि मुच्‍चेय्या’’ति 4। अत्थेव सुत्तन्तोति? आमन्ता। तेन हि न वत्तब्बं – ‘‘अत्थि अरहतो असुचि सुक्‍कविस्सट्ठी’’ति।

    313. Atthi arahato asuci sukkavissaṭṭhīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ye te 5, bhikkhave, bhikkhū puthujjanā sīlasampannā satā sampajānā niddaṃ okkamanti, tesaṃ asuci na muccati. Yepi te, bhikkhave, bāhirakā isayo kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ arahato asuci mucceyyā’’ti 6. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘atthi arahato asuci sukkavissaṭṭhī’’ti.

    न वत्तब्बं – ‘‘अत्थि अरहतो परूपहारो’’ति? आमन्ता। ननु अरहतो चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारं परे उपसंहरेय्युन्ति? आमन्ता। हञ्‍चि अरहतो चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारं परे उपसंहरेय्युं, तेन वत रे वत्तब्बे – ‘‘अत्थि अरहतो परूपहारो’’ति।

    Na vattabbaṃ – ‘‘atthi arahato parūpahāro’’ti? Āmantā. Nanu arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti? Āmantā. Hañci arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyuṃ, tena vata re vattabbe – ‘‘atthi arahato parūpahāro’’ti.

    अरहतो चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारं परे उपसंहरेय्युन्ति, अत्थि अरहतो परूपहारोति? आमन्ता। अरहतो सोतापत्तिफलं वा सकदागामिफलं वा अनागामिफलं वा अरहत्तं वा परे उपसंहरेय्युन्ति? न हेवं वत्तब्बे…पे॰…।

    Arahato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ pare upasaṃhareyyunti, atthi arahato parūpahāroti? Āmantā. Arahato sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā pare upasaṃhareyyunti? Na hevaṃ vattabbe…pe….

    परूपहारकथा निट्ठिता।

    Parūpahārakathā niṭṭhitā.







    Footnotes:
    1. मेथुनं धम्मं उप्पादेय्य (सी॰ स्या॰)
    2. methunaṃ dhammaṃ uppādeyya (sī. syā.)
    3. ये केचि (सी॰)
    4. महाव॰ ३५३ अत्थतो समानं; अ॰ नि॰ ५.२१० पस्सितब्बं
    5. ye keci (sī.)
    6. mahāva. 353 atthato samānaṃ; a. ni. 5.210 passitabbaṃ



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / १. परूपहारवण्णना • 1. Parūpahāravaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / १. परूपहारवण्णना • 1. Parūpahāravaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / १. परूपहारवण्णना • 1. Parūpahāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact