Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    पाटलिगामवत्थुकथावण्णना

    Pāṭaligāmavatthukathāvaṇṇanā

    २८५. पाटलिगामोति (उदा॰ अट्ठ॰ ७६) एवंनामको मगधरट्ठे एको गामो। तस्स किर गामस्स मापनदिवसे गामङ्गणट्ठाने द्वे तयो पाटलङ्कुरा पथवितो उब्भिज्‍जित्वा निक्खमिंसु। तेन तं ‘‘पाटलिगामो’’ त्वेव वोहरिंसु। तदवसरीति तं पाटलिगामं अवसरि अनुपापुणि। पाटलिगामिकाति पाटलिगामवासिनो। उपासकाति ते किर भगवतो पठमदस्सनेन केचि सरणेसु च सीलेसु च पतिट्ठिता। तेन वुत्तं ‘‘उपासका’’ति। येन भगवा तेनुपसङ्कमिंसूति पाटलिगामे किर अजातसत्तुनो लिच्छविराजूनञ्‍च मनुस्सा कालेन कालं गन्त्वा गेहसामिके गेहतो नीहरित्वा मासम्पि अड्ढमासम्पि वसन्ति। तेन पाटलिगामवासिनो मनुस्सा निच्‍चुपद्दुता ‘‘एतेसञ्‍चेव आगतकाले वसनट्ठानं भविस्सतीति एकपस्से इस्सरानं भण्डपटिसामनट्ठानं, एकपस्से वसनट्ठानं, एकपस्से आगन्तुकानं अद्धिकमनुस्सानं, एकपस्से दलिद्दानं कपणमनुस्सानं, एकपस्से गिलानानं वसनट्ठानं भविस्सती’’ति सब्बेसं अञ्‍ञमञ्‍ञं अघट्टेत्वा वसनप्पहोनकं नगरमज्झे महतिं सालं कारेसुं, तस्स नामं आवसथागारन्ति। आगन्त्वा वसन्ति एत्थ आगन्तुकाति आवसथो, तदेव आगारं आवसथागारं

    285.Pāṭaligāmoti (udā. aṭṭha. 76) evaṃnāmako magadharaṭṭhe eko gāmo. Tassa kira gāmassa māpanadivase gāmaṅgaṇaṭṭhāne dve tayo pāṭalaṅkurā pathavito ubbhijjitvā nikkhamiṃsu. Tena taṃ ‘‘pāṭaligāmo’’ tveva vohariṃsu. Tadavasarīti taṃ pāṭaligāmaṃ avasari anupāpuṇi. Pāṭaligāmikāti pāṭaligāmavāsino. Upāsakāti te kira bhagavato paṭhamadassanena keci saraṇesu ca sīlesu ca patiṭṭhitā. Tena vuttaṃ ‘‘upāsakā’’ti. Yena bhagavā tenupasaṅkamiṃsūti pāṭaligāme kira ajātasattuno licchavirājūnañca manussā kālena kālaṃ gantvā gehasāmike gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Tena pāṭaligāmavāsino manussā niccupaddutā ‘‘etesañceva āgatakāle vasanaṭṭhānaṃ bhavissatīti ekapasse issarānaṃ bhaṇḍapaṭisāmanaṭṭhānaṃ, ekapasse vasanaṭṭhānaṃ, ekapasse āgantukānaṃ addhikamanussānaṃ, ekapasse daliddānaṃ kapaṇamanussānaṃ, ekapasse gilānānaṃ vasanaṭṭhānaṃ bhavissatī’’ti sabbesaṃ aññamaññaṃ aghaṭṭetvā vasanappahonakaṃ nagaramajjhe mahatiṃ sālaṃ kāresuṃ, tassa nāmaṃ āvasathāgāranti. Āgantvā vasanti ettha āgantukāti āvasatho, tadeva āgāraṃ āvasathāgāraṃ.

    तं दिवसञ्‍च तं निट्ठानं अगमासि। ते तत्थ गन्त्वा इट्ठककम्मसुधाकम्मचित्तकम्मादिवसेन सुपरिनिट्ठितं सुसज्‍जितं देवविमानसदिसं द्वारकोट्ठकतो पट्ठाय ओलोकेत्वा ‘‘इदं आवसथागारं अतिविय मनोरमं सस्सिरिकं, केन नु खो पठमं परिभुत्तं अम्हाकं दीघरत्तं हिताय सुखाय अस्सा’’ति चिन्तेसुं, तस्मिंयेव च खणे ‘‘भगवा तं गामं अनुप्पत्तो’’ति अस्सोसुं, तेन ते उप्पन्‍नपीतिसोमनस्सा ‘‘अम्हेहि भगवा गन्त्वापि आनेतब्बो सिया, सो सयमेव अम्हाकं वसनट्ठानं सम्पत्तो, अज्‍ज मयं भगवन्तं इध वसापेत्वा पठमं परिभुञ्‍जापेस्साम, तथा भिक्खुसङ्घं, भिक्खुसङ्घे आगते तेपिटकं बुद्धवचनं आगतमेव भविस्सति, सत्थारं मङ्गलं वदापेस्साम, धम्मं कथापेस्साम, इति तीहि रतनेहि परिभुत्ते पच्छा अम्हाकं परेसञ्‍च परिभोगो भविस्सति, एवं नो दीघरत्तं हिताय सुखाय भविस्सती’’ति सन्‍निट्ठानं कत्वा एतदत्थमेव भगवन्तं उपसङ्कमिंसु। तस्मा एवमाहंसु ‘‘अधिवासेतु नो, भन्ते, भगवा आवसथागार’’न्ति। तेनुपसङ्कमिंसूति (दी॰ नि॰ अट्ठ॰ ३.२९७-२९८; म॰ नि॰ अट्ठ॰ २.२२) किञ्‍चापि तं दिवसमेव परिनिट्ठितत्ता देवविमानं विय सुसज्‍जितं सुपटिजग्गितं, बुद्धारहं पन कत्वा न पञ्‍ञत्तं। बुद्धा हि नाम अरञ्‍ञज्झासया अरञ्‍ञारामा, अन्तोगामे वसेय्युं वा नो वा, तस्मा भगवतो रुचिं जानित्वाव पञ्‍ञपेस्सामाति चिन्तेत्वा ते भगवन्तं उपसङ्कमिंसु, इदानि भगवतो रुचिं जानित्वा तथा पञ्‍ञापेतुकामा येनावसथागारं तेनुपसङ्कमिंसु। सब्बसन्थरिं आवसथागारं सन्थरित्वाति एत्थ सन्थरणं सन्थरि, सब्बो सकलो सन्थरि एत्थाति सब्बसन्थरि। अथ वा सन्थतन्ति सन्थरि, सब्बं सन्थरि सब्बसन्थरि, तं सब्बसन्थरिं। भावनपुंसकनिद्देसोवायं, यथा सब्बमेव सन्थतं होति, एवं सन्थरित्वाति अत्थो। सब्बपठमं ताव ‘‘गोमयं नाम सब्बमङ्गलेसु वट्टती’’ति सुधापरिकम्मकतम्पि भूमिं अल्‍लगोमयेन ओपुञ्‍जापेत्वा परिसुक्खभावं ञत्वा यथा अक्‍कन्तट्ठाने पदं पञ्‍ञायति, एवं चातुज्‍जातियगन्धेहि लिम्पेत्वा उपरि नानावण्णकटसारके सन्थरित्वा तेसं उपरि महापिट्ठिककोजवे आदिं कत्वा हत्थत्थरणादीहि नानावण्णेहि अत्थरणेहि सन्थरितब्बयुत्तकं सब्बोकासं सन्थरापेसुं। तेन वुत्तं ‘‘सब्बसन्थरिं आवसथागारं सन्थरित्वा’’ति।

    Taṃ divasañca taṃ niṭṭhānaṃ agamāsi. Te tattha gantvā iṭṭhakakammasudhākammacittakammādivasena supariniṭṭhitaṃ susajjitaṃ devavimānasadisaṃ dvārakoṭṭhakato paṭṭhāya oloketvā ‘‘idaṃ āvasathāgāraṃ ativiya manoramaṃ sassirikaṃ, kena nu kho paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā’’ti cintesuṃ, tasmiṃyeva ca khaṇe ‘‘bhagavā taṃ gāmaṃ anuppatto’’ti assosuṃ, tena te uppannapītisomanassā ‘‘amhehi bhagavā gantvāpi ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja mayaṃ bhagavantaṃ idha vasāpetvā paṭhamaṃ paribhuñjāpessāma, tathā bhikkhusaṅghaṃ, bhikkhusaṅghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ maṅgalaṃ vadāpessāma, dhammaṃ kathāpessāma, iti tīhi ratanehi paribhutte pacchā amhākaṃ paresañca paribhogo bhavissati, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī’’ti sanniṭṭhānaṃ katvā etadatthameva bhagavantaṃ upasaṅkamiṃsu. Tasmā evamāhaṃsu ‘‘adhivāsetu no, bhante, bhagavāāvasathāgāra’’nti. Tenupasaṅkamiṃsūti (dī. ni. aṭṭha. 3.297-298; ma. ni. aṭṭha. 2.22) kiñcāpi taṃ divasameva pariniṭṭhitattā devavimānaṃ viya susajjitaṃ supaṭijaggitaṃ, buddhārahaṃ pana katvā na paññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā, antogāme vaseyyuṃ vā no vā, tasmā bhagavato ruciṃ jānitvāva paññapessāmāti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni bhagavato ruciṃ jānitvā tathā paññāpetukāmā yenāvasathāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ āvasathāgāraṃ santharitvāti ettha santharaṇaṃ santhari, sabbo sakalo santhari etthāti sabbasanthari. Atha vā santhatanti santhari, sabbaṃ santhari sabbasanthari, taṃ sabbasanthariṃ. Bhāvanapuṃsakaniddesovāyaṃ, yathā sabbameva santhataṃ hoti, evaṃ santharitvāti attho. Sabbapaṭhamaṃ tāva ‘‘gomayaṃ nāma sabbamaṅgalesu vaṭṭatī’’ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ cātujjātiyagandhehi limpetvā upari nānāvaṇṇakaṭasārake santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaṇādīhi nānāvaṇṇehi attharaṇehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ ‘‘sabbasanthariṃ āvasathāgāraṃ santharitvā’’ti.

    आसनानीति मज्झट्ठाने ताव मङ्गलत्थम्भं निस्साय महारहं बुद्धासनं पञ्‍ञपेत्वा तत्थ यं यं मुदुकञ्‍च मनोरमञ्‍च पच्‍चत्थरणं, तं तं अत्थरित्वा उभतोलोहितकं मनुञ्‍ञदस्सनं उपधानं उपदहित्वा उपरि सुवण्णरजततारकविचित्तवितानं बन्धित्वा गन्धदामपुप्फदामपत्तादामादीहि अलङ्करित्वा समन्ता द्वादसहत्थे ठाने पुप्फजालं कारेत्वा तिंसहत्थमत्तं ठानं पटसाणिया परिक्खिपापेत्वा पच्छिमभित्तिं निस्साय भिक्खुसङ्घस्स पल्‍लङ्कपीठअपस्सयपीठमुण्डपीठादीनि पञ्‍ञपापेत्वा उपरि सेतपच्‍चत्थरणेहि पच्‍चत्थरापेत्वा सालाय पाचीनपस्सं अत्तनो निसज्‍जायोग्गं कारेसुं। तं सन्धाय वुत्तं ‘‘आसनानि पञ्‍ञपेत्वा’’ति।

    Āsanānīti majjhaṭṭhāne tāva maṅgalatthambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññapetvā tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ attharitvā ubhatolohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattādāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṃ ṭhānaṃ paṭasāṇiyā parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṅghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhādīni paññapāpetvā upari setapaccattharaṇehi paccattharāpetvā sālāya pācīnapassaṃ attano nisajjāyoggaṃ kāresuṃ. Taṃ sandhāya vuttaṃ ‘‘āsanāni paññapetvā’’ti.

    उदकमणिकन्ति महाकुच्छिकं समेखलं उदकचाटिं। एवं भगवा भिक्खुसङ्घो च यथारुचिया हत्थपादे धोविस्सन्ति, मुखं विक्खालेस्सन्तीति तेसु तेसु ठानेसु मणिवण्णस्स उदकस्स पूरेत्वा वासत्थाय नानापुप्फानि चेव उदकवासचुण्णानि च पक्खिपित्वा कदलिपण्णेहि पिदहित्वा पतिट्ठपेसुं। तेन वुत्तं ‘‘उदकमणिकं पतिट्ठापेत्वा’’ति।

    Udakamaṇikanti mahākucchikaṃ samekhalaṃ udakacāṭiṃ. Evaṃ bhagavā bhikkhusaṅgho ca yathāruciyā hatthapāde dhovissanti, mukhaṃ vikkhālessantīti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūretvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kadalipaṇṇehi pidahitvā patiṭṭhapesuṃ. Tena vuttaṃ ‘‘udakamaṇikaṃ patiṭṭhāpetvā’’ti.

    तेलपदीपं आरोपेत्वाति रजतसुवण्णादिमयदण्डासु दण्डदीपिकासु योनकरूपकादीनं हत्थे ठपितसुवण्णरजतादिमयकपल्‍लिकासु च तेलपदीपे जलयित्वा। येन भगवा तेनुपसङ्कमिंसूति एत्थ पन ते पाटलिगामिकउपासका न केवलं आवसथागारमेव, अथ खो सकलस्मिम्पि गामे वीथियो सज्‍जापेत्वा धजे उस्सापेत्वा गेहद्वारेसु पुण्णघटे च कदलिआदयो च ठपापेत्वा सकलगामं दीपमालाहि विप्पकिण्णतारकं विय कत्वा ‘‘खीरपके दारके खीरं पायेथ, दहरकुमारे लहुं लहुं भोजेत्वा सयापेथ, उच्‍चासद्दं मा करित्थ, अज्‍ज एकरत्तिं सत्था अन्तोगामे वसिस्सति, बुद्धा नाम अप्पसद्दकामा होन्ती’’ति भेरिं चरापेत्वा सयं दण्डदीपिका आदाय येन भगवा तेनुपसङ्कमिंसु।

    Telapadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍāsu daṇḍadīpikāsu yonakarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayakapallikāsu ca telapadīpe jalayitvā. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te pāṭaligāmikaupāsakā na kevalaṃ āvasathāgārameva, atha kho sakalasmimpi gāme vīthiyo sajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliādayo ca ṭhapāpetvā sakalagāmaṃ dīpamālāhi vippakiṇṇatārakaṃ viya katvā ‘‘khīrapake dārake khīraṃ pāyetha, daharakumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī’’ti bheriṃ carāpetvā sayaṃ daṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu.

    अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमीति ‘‘यस्स दानि, भन्ते, भगवा कालं मञ्‍ञती’’ति एवं किर तेहि काले आरोचिते भगवा लाखारसेन तिन्तरत्तकोविळारपुप्फवण्णं सुरत्तं दुपट्टं कत्तरिया पदुमं कन्तेन्तो विय, संविधाय तिमण्डलं पटिच्छादेन्तो निवासेत्वा सुवण्णपामङ्गेन पदुमकलापं परिक्खिपन्तो विय, विज्‍जुलतासस्सिरिकं कायबन्धनं बन्धित्वा रत्तकम्बलेन गजकुम्भं परियोनन्धन्तो विय, रतनसतुब्बेधे सुवण्णग्घिके पवाळजालं खिपमानो विय, महति सुवण्णचेतिये रत्तकम्बलकञ्‍चुकं पटिमुञ्‍चन्तो विय, गच्छन्तं पुण्णचन्दं रत्तवलाहकेन पटिच्छादयमानो विय, कञ्‍चनगिरिमत्थके सुपक्‍कलाखारसं परिसिञ्‍चन्तो विय, चित्तकूटपब्बतमत्थकं विज्‍जुलताजालेन परिक्खिपन्तो विय च सचक्‍कवाळसिनेरुयुगन्धरमहापथविं चालेत्वा गहितनिग्रोधपल्‍लवसमानवण्णं रत्तवरपंसुकूलं पारुपित्वा वनगहनतो केसरसीहो विय, उदयपब्बतकूटतो पुण्णचन्दो विय, बालसूरियो विय च अत्तना निसिन्‍नतरुसण्डतो निक्खमि।

    Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamīti ‘‘yassa dāni, bhante, bhagavā kālaṃ maññatī’’ti evaṃ kira tehi kāle ārocite bhagavā lākhārasena tintarattakoviḷārapupphavaṇṇaṃ surattaṃ dupaṭṭaṃ kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena gajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya, mahati suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavalāhakena paṭicchādayamāno viya, kañcanagirimatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatājālena parikkhipanto viya ca sacakkavāḷasineruyugandharamahāpathaviṃ cāletvā gahitanigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā vanagahanato kesarasīho viya, udayapabbatakūṭato puṇṇacando viya, bālasūriyo viya ca attanā nisinnatarusaṇḍato nikkhami.

    अथस्स कायतो मेघमुखतो विज्‍जुकलापा विय रस्मियो निक्खमित्वा सुवण्णरसधारापरिसेकपिञ्‍जरपत्तपुप्फफलसाखाविटपे विय समन्ततो रुक्खे करिंसु। तावदेव अत्तनो अत्तनो पत्तचीवरमादाय महाभिक्खुसङ्घो भगवन्तं परिवारेसि। ते च नं परिवारेत्वा ठितभिक्खू एवरूपा अहेसुं अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा आरद्धवीरिया वत्तारो वचनक्खमा चोदका पापगरहिनो सीलसम्पन्‍ना समाधिसम्पन्‍ना पञ्‍ञासम्पन्‍ना विमुत्तिसम्पन्‍ना विमुत्तिञाणदस्सनसम्पन्‍ना। तेहि परिवारितो भगवा रत्तकम्बलपरिक्खित्तो विय सुवण्णक्खन्धो, रत्तपदुमसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकापरिक्खित्तो विय सुवण्णपासादो विरोचित्थ। महाकस्सपप्पमुखा पन महाथेरा मेघवण्णं पंसुकूलचीवरं पारुपित्वा मणिवम्मवम्मिता विय महानागा परिवारयिंसु वीतरागा भिन्‍नकिलेसा विजटितजटा छिन्‍नबन्धना कुले वा गणे वा अलग्गा।

    Athassa kāyato meghamukhato vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphaphalasākhāviṭape viya samantato rukkhe kariṃsu. Tāvadeva attano attano pattacīvaramādāya mahābhikkhusaṅgho bhagavantaṃ parivāresi. Te ca naṃ parivāretvā ṭhitabhikkhū evarūpā ahesuṃ appicchā santuṭṭhā pavivittā asaṃsaṭṭhā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya suvaṇṇapāsādo virocittha. Mahākassapappamukhā pana mahātherā meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā maṇivammavammitā viya mahānāgā parivārayiṃsu vītarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā.

    इति भगवा सयं वीतरागो वीतरागेहि, वीतदोसो वीतदोसेहि, वीतमोहो वीतमोहेहि , नित्तण्हो नित्तण्हेहि, निक्‍किलेसो निक्‍किलेसेहि, सयं बुद्धो अनुबुद्धेहि परिवारितो पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्‍कवत्ती, मरुगणपरिवारितो विय सक्‍को देवराजा, ब्रह्मगणपरिवारितो विय हारितमहाब्रह्मा, तारागणपरिवुतो विय पुण्णचन्दो असमेन बुद्धवेसेन अपरिमाणेन बुद्धविलासेन पाटलिगामीनं मग्गं पटिपज्‍जि।

    Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi , nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā, senaṅgaparivārito viya cakkavattī, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivuto viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena pāṭaligāmīnaṃ maggaṃ paṭipajji.

    अथस्स पुरत्थिमकायतो सुवण्णवण्णा घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, पच्छिमकायतो दक्खिणपस्सतो वामपस्सतो सुवण्णवण्णा घनरस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, उपरिकेसन्ततो पट्ठाय सब्बकेसावत्तेहि मोरगीववण्णा घनबुद्धरस्मियो उट्ठहित्वा गगनतले असीतिहत्थं ठानं अग्गहेसुं, हेट्ठापादतलेहि पवाळवण्णा रस्मियो उट्ठहित्वा घनपथवियं असीतिहत्थं ठानं अग्गहेसुं, दन्ततो अक्खीनं सेतट्ठानतो, नखानञ्‍च मंसविनिमुत्तट्ठानतो ओदाता घनबुद्धरस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, रत्तपीतवण्णानं सम्भिन्‍नट्ठानतो मञ्‍जिट्ठवण्णा रस्मियो उट्ठहित्वा असीतिहत्थं ठानं अग्गहेसुं, सब्बत्थकमेव पभस्सरा रस्मियो उट्ठहिंसु। एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णा बुद्धरस्मियो विज्‍जोतमाना विप्फन्दमाना विधावमाना कञ्‍चनदण्डदीपिकाहि निच्छरित्वा आकासं पक्खन्दमाना महापदीपजाला विय, चातुद्दीपिकमहामेघतो निक्खन्तविज्‍जुलता विय च दिसोदिसं पक्खन्दिंसु। याहि सब्बदिसाभागा सुवण्णचम्पकपुप्फेहि विकिरियमाना विय, सुवण्णघटतो निक्खन्तसुवण्णरसधाराहि आसिञ्‍चियमाना विय, पसारितसुवण्णपट्टपरिक्खित्ता विय, वेरम्भवातसमुद्धतकिंसुककणिकारकिकिरातपुप्फचुण्णसमोकिण्णा विय चीनपिट्ठचुण्णसम्परिरञ्‍जिता विय च विरोचिंसु।

    Athassa puratthimakāyato suvaṇṇavaṇṇā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, pacchimakāyato dakkhiṇapassato vāmapassato suvaṇṇavaṇṇā ghanarasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, uparikesantato paṭṭhāya sabbakesāvattehi moragīvavaṇṇā ghanabuddharasmiyo uṭṭhahitvā gaganatale asītihatthaṃ ṭhānaṃ aggahesuṃ, heṭṭhāpādatalehi pavāḷavaṇṇā rasmiyo uṭṭhahitvā ghanapathaviyaṃ asītihatthaṃ ṭhānaṃ aggahesuṃ, dantato akkhīnaṃ setaṭṭhānato, nakhānañca maṃsavinimuttaṭṭhānato odātā ghanabuddharasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, rattapītavaṇṇānaṃ sambhinnaṭṭhānato mañjiṭṭhavaṇṇā rasmiyo uṭṭhahitvā asītihatthaṃ ṭhānaṃ aggahesuṃ, sabbatthakameva pabhassarā rasmiyo uṭṭhahiṃsu. Evaṃ samantā asītihatthamattaṃ ṭhānaṃ chabbaṇṇā buddharasmiyo vijjotamānā vipphandamānā vidhāvamānā kañcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandamānā mahāpadīpajālā viya, cātuddīpikamahāmeghato nikkhantavijjulatā viya ca disodisaṃ pakkhandiṃsu. Yāhi sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi āsiñciyamānā viya, pasāritasuvaṇṇapaṭṭaparikkhittā viya, verambhavātasamuddhatakiṃsukakaṇikārakikirātapupphacuṇṇasamokiṇṇā viya cīnapiṭṭhacuṇṇasamparirañjitā viya ca virociṃsu.

    भगवतोपि असीतिअनुब्यञ्‍जनब्यामप्पभापरिक्खेपसमुज्‍जलं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं सरीरं अब्भमहिकादिउपक्‍किलेसविमुत्तं समुज्‍जलतारकपभासितं विय गगनतलं, विकसितं विय पदुमवनं, सब्बपालिफुल्‍लो विय योजनसतिको पारिच्छत्तको, पटिपाटिया ठपितानं द्वत्तिंसचन्दानं द्वत्तिंससूरियानं द्वत्तिंसचक्‍कवत्तीनं द्वत्तिंसदेवराजानं द्वत्तिंसमहाब्रह्मानं सिरिया सिरिं अभिभवमानं विय विरोचित्थ, यथा तं दसहि पारमीहि दसहि उपपारमीहि दसहि परमत्थपारमीहीति सम्मदेव परिपूरिताहि समतिंसाय पारमीहि अलङ्कतं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्‍नेन दानेन रक्खितेन सीलेन कतेन कल्याणकम्मेन एकस्मिं अत्तभावे समोसरित्वा विपाकं दातुं ओकासं अलभमानेन सम्बाधप्पत्तेन विय निब्बत्तितं नावासहस्सस्स भण्डं एकं नावं आरोपनकालो विय, सकटसहस्सस्स भण्डं एकं सकटं आरोपनकालो विय, पञ्‍चवीसतिया गङ्गानं सम्भिज्‍ज मुखद्वारे एकतो रासीभूतकालो विय च अहोसि।

    Bhagavatopi asītianubyañjanabyāmappabhāparikkhepasamujjalaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ sarīraṃ abbhamahikādiupakkilesavimuttaṃ samujjalatārakapabhāsitaṃ viya gaganatalaṃ, vikasitaṃ viya padumavanaṃ, sabbapāliphullo viya yojanasatiko pāricchattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhīti sammadeva paripūritāhi samatiṃsāya pāramīhi alaṅkataṃ kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnena dānena rakkhitena sīlena katena kalyāṇakammena ekasmiṃ attabhāve samosaritvā vipākaṃ dātuṃ okāsaṃ alabhamānena sambādhappattena viya nibbattitaṃ nāvāsahassassa bhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassassa bhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ sambhijja mukhadvāre ekato rāsībhūtakālo viya ca ahosi.

    इमाय बुद्धरस्मिया ओभासमानस्सपि भगवतो पुरतो अनेकानि दण्डदीपिकासहस्सानि उक्खिपिंसु, तथा पच्छतो वामपस्से दक्खिणपस्से। जातिसुमनचम्पकवनमालिकारत्तुप्पलनीलुप्पलबकुलसिन्दुवारादिपुप्फानि चेव नीलपीतादिवण्णसुगन्धगन्धचुण्णानि च चातुद्दीपिकमहआमेघविस्सट्ठा सलिलवुट्ठियो विय विप्पकिरिंसु। पञ्‍चङ्गिकतूरियनिग्घोसा चेव बुद्धधम्मसङ्घगुणपटिसंयुत्ता थुतिघोसा च सब्बा दिसा पूरयमाना मुखरा विय अकंसु। देवसुपण्णनागयक्खगन्धब्बमनुस्सानं अक्खीनि अमतपानं विय लभिंसु। इमस्मिं पन ठाने ठत्वा पदसहस्सेहि गमनवण्णं वत्तुं वट्टति। तत्रिदं मुखमत्तं (म॰ नि॰ अट्ठ॰ २.२२; उदा॰ अट्ठ॰ ७६) –

    Imāya buddharasmiyā obhāsamānassapi bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato vāmapasse dakkhiṇapasse. Jātisumanacampakavanamālikārattuppalanīluppalabakulasinduvārādipupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikamahaāmeghavissaṭṭhā salilavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṅghaguṇapaṭisaṃyuttā thutighosā ca sabbā disā pūrayamānā mukharā viya akaṃsu. Devasupaṇṇanāgayakkhagandhabbamanussānaṃ akkhīni amatapānaṃ viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassehi gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76) –

    ‘‘एवं सब्बङ्गसम्पन्‍नो, कम्पयन्तो वसुन्धरं।

    ‘‘Evaṃ sabbaṅgasampanno, kampayanto vasundharaṃ;

    अहेठयन्तो पाणानि, याति लोकविनायको॥

    Aheṭhayanto pāṇāni, yāti lokavināyako.

    ‘‘दक्खिणं पठमं पादं, उद्धरन्तो नरासभो।

    ‘‘Dakkhiṇaṃ paṭhamaṃ pādaṃ, uddharanto narāsabho;

    गच्छन्तो सिरिसम्पन्‍नो, सोभते द्विपदुत्तमो॥

    Gacchanto sirisampanno, sobhate dvipaduttamo.

    ‘‘गच्छतो बुद्धसेट्ठस्स, हेट्ठापादतलं मुदु।

    ‘‘Gacchato buddhaseṭṭhassa, heṭṭhāpādatalaṃ mudu;

    समं सम्फुसते भूमिं, रजसानुपलिम्पति॥

    Samaṃ samphusate bhūmiṃ, rajasānupalimpati.

    ‘‘निन्‍नं ठानं उन्‍नमति, गच्छन्ते लोकनायके।

    ‘‘Ninnaṃ ṭhānaṃ unnamati, gacchante lokanāyake;

    उन्‍नतञ्‍च समं होति, पथवी च अचेतना॥

    Unnatañca samaṃ hoti, pathavī ca acetanā.

    ‘‘पासाणा सक्खरा चेव, कथला खाणुकण्टका।

    ‘‘Pāsāṇā sakkharā ceva, kathalā khāṇukaṇṭakā;

    सब्बे मग्गा विवज्‍जन्ति, गच्छन्ते लोकनायके॥

    Sabbe maggā vivajjanti, gacchante lokanāyake.

    ‘‘नातिदूरे उद्धरति, नाच्‍चासन्‍ने च निक्खिपं।

    ‘‘Nātidūre uddharati, nāccāsanne ca nikkhipaṃ;

    अघट्टयन्तो निय्याति, उभो जाणू च गोप्फके॥

    Aghaṭṭayanto niyyāti, ubho jāṇū ca gopphake.

    ‘‘नातिसीघं पक्‍कमति, सम्पन्‍नचरणो मुनि।

    ‘‘Nātisīghaṃ pakkamati, sampannacaraṇo muni;

    न चातिसणिकं याति, गच्छमानो समाहितो॥

    Na cātisaṇikaṃ yāti, gacchamāno samāhito.

    ‘‘उद्धं अधो तिरियञ्‍च, दिसञ्‍च विदिसं तथा।

    ‘‘Uddhaṃ adho tiriyañca, disañca vidisaṃ tathā;

    न पेक्खमानो सो याति, युगमत्तञ्हि पेक्खति॥

    Na pekkhamāno so yāti, yugamattañhi pekkhati.

    ‘‘नागविक्‍कन्तचारो सो, गमने सोभते जिनो।

    ‘‘Nāgavikkantacāro so, gamane sobhate jino;

    चारु गच्छति लोकग्गो, हासयन्तो सदेवके॥

    Cāru gacchati lokaggo, hāsayanto sadevake.

    ‘‘उसभराजाव सोभन्तो, चातुचारीव केसरी।

    ‘‘Usabharājāva sobhanto, cātucārīva kesarī;

    तोसयन्तो बहू सत्ते, गामसेट्ठं उपागमी’’ति॥ (म॰ नि॰ अट्ठ॰ २.२२; उदा॰ अट्ठ॰ ७६)।

    Tosayanto bahū satte, gāmaseṭṭhaṃ upāgamī’’ti. (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76);

    वण्णकालो नाम किरेस। एवंविधेसु कालेसु भगवतो सरीरवण्णे वा गुणवण्णे वा धम्मकथिकस्स थामोयेव पमाणं। चुण्णियपदेहि गाथाबन्धेहि वा यत्तकं सक्‍कोति, तत्तकं वत्तब्बं, ‘‘दुक्‍कथित’’न्ति वा ‘‘अतित्थेन पक्खन्दो’’ति वा न वत्तब्बो। अपरिमाणवण्णा हि बुद्धा भगवन्तो, तेसं बुद्धापि अनवसेसतो वण्णं वत्तुं असमत्था। सकलम्पि हि कप्पं वदन्ता परियोसापेतुं न सक्‍कोन्ति, पगेव इतरा पजाति। इमिना सिरिविलासेन अलङ्कतपटियत्तं पाटलिगामं पविसित्वा भगवा पसन्‍नचित्तेन जनेन पुप्फगन्धधूमवासचुण्णादीहि पूजियमानो आवसथागारं पाविसि। तेन वुत्तं ‘‘अथ खो भगवा निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन आवसथागारं तेनुपसङ्कमी’’ति।

    Vaṇṇakālo nāma kiresa. Evaṃvidhesu kālesu bhagavato sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi gāthābandhehi vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ, ‘‘dukkathita’’nti vā ‘‘atitthena pakkhando’’ti vā na vattabbo. Aparimāṇavaṇṇā hi buddhā bhagavanto, tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā. Sakalampi hi kappaṃ vadantā pariyosāpetuṃ na sakkonti, pageva itarā pajāti. Iminā sirivilāsena alaṅkatapaṭiyattaṃ pāṭaligāmaṃ pavisitvā bhagavā pasannacittena janena pupphagandhadhūmavāsacuṇṇādīhi pūjiyamāno āvasathāgāraṃ pāvisi. Tena vuttaṃ ‘‘atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkamī’’ti.

    पादे पक्खालेत्वाति यदिपि भगवतो पादे रजोजल्‍लं न उपलिम्पति, तेसं पन उपासकानं कुसलाभिवुद्धिं आकङ्खन्तो परेसं दिट्ठानुगतिं आपज्‍जनत्थं भगवा पादे पक्खालेसि। अपिच उपादिन्‍नकसरीरं नाम सीतिकातब्बम्पि होतीति तदत्थम्पि भगवा नहानपादधोवनानि करोतियेव। भगवन्तंयेव पुरक्खत्वाति भगवन्तं पुरतो कत्वा। तत्थ भगवा भिक्खूनञ्‍चेव उपासकानञ्‍च मज्झे निसिन्‍नो गन्धोदकेन नहापेत्वा दुकूलचुम्बटेन वोदकं कत्वा जातिहिङ्गुलकेन मज्‍जित्वा रत्तकम्बलपलिवेठिते पीठे ठपिता रत्तसुवण्णघनपटिमा विय अतिविय विरोचित्थ। अयं पनेत्थ पोराणानं वण्णभणनमग्गो –

    Pāde pakkhāletvāti yadipi bhagavato pāde rajojallaṃ na upalimpati, tesaṃ pana upāsakānaṃ kusalābhivuddhiṃ ākaṅkhanto paresaṃ diṭṭhānugatiṃ āpajjanatthaṃ bhagavā pāde pakkhālesi. Apica upādinnakasarīraṃ nāma sītikātabbampi hotīti tadatthampi bhagavā nahānapādadhovanāni karotiyeva. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsakānañca majjhe nisinno gandhodakena nahāpetvā dukūlacumbaṭena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitā rattasuvaṇṇaghanapaṭimā viya ativiya virocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo –

    ‘‘गन्त्वान मण्डलमाळं, नागविक्‍कन्तचारणो।

    ‘‘Gantvāna maṇḍalamāḷaṃ, nāgavikkantacāraṇo;

    ओभासयन्तो लोकग्गो, निसीदि वरमासने॥

    Obhāsayanto lokaggo, nisīdi varamāsane.

    ‘‘तहिं निसिन्‍नो नरदम्मसारथि,

    ‘‘Tahiṃ nisinno naradammasārathi,

    देवातिदेवो सतपुञ्‍ञलक्खणो।

    Devātidevo satapuññalakkhaṇo;

    बुद्धासने मज्झगतो विरोचति,

    Buddhāsane majjhagato virocati,

    सुवण्णनेक्खं विय पण्डुकम्बले॥

    Suvaṇṇanekkhaṃ viya paṇḍukambale.

    ‘‘नेक्खं जम्बोनदस्सेव, निक्खित्तं पण्डुकम्बले।

    ‘‘Nekkhaṃ jambonadasseva, nikkhittaṃ paṇḍukambale;

    विरोचति वीतमलो, मणि वेरोचनो यथा॥

    Virocati vītamalo, maṇi verocano yathā.

    ‘‘महासालोव सम्फुल्‍लो, मेरुराजावलङ्कतो।

    ‘‘Mahāsālova samphullo, merurājāvalaṅkato;

    सुवण्णथूपसङ्कासो, पदुमो कोसको यथा॥

    Suvaṇṇathūpasaṅkāso, padumo kosako yathā.

    ‘‘जलन्तो दीपरुक्खोव, पब्बतग्गे यथा सिखी।

    ‘‘Jalanto dīparukkhova, pabbatagge yathā sikhī;

    देवानं पारिच्छत्तोव, सब्बफुल्‍लो विरोचथा’’ति॥ (म॰ नि॰ अट्ठ॰ २.२२; उदा॰ अट्ठ॰ ७६)।

    Devānaṃ pāricchattova, sabbaphullo virocathā’’ti. (ma. ni. aṭṭha. 2.22; udā. aṭṭha. 76);

    पाटलिगामिके उपासके आमन्तेसीति यस्मा तेसु उपासकेसु बहू जना सीले पतिट्ठिता, तस्मा पठमं ताव सीलविपत्तिया आदीनवं पकासेत्वा पच्छा सीलसम्पदाय आनिसंसं दस्सेतुं ‘‘पञ्‍चिमे गहपतयो’’तिआदिना धम्मदेसनत्थं आमन्तेसि। तत्थ दुस्सीलोति निस्सीलो (दी॰ नि॰ अट्ठ॰ २.१४९; अ॰ नि॰ अट्ठ॰ ३.५.२१३; उदा॰ अट्ठ॰ ७६)। अभावत्थो हेत्थ दु-सद्दो ‘‘दुप्पञ्‍ञो’’तिआदीसु विय। सीलविपन्‍नोति विपन्‍नसीलो भिन्‍नसंवरो। एत्थ च ‘‘दुस्सीलो’’ति पदेन पुग्गलस्स सीलाभावो वुत्तो। सो पनस्स सीलाभावो दुविधो असमादानेन वा समादिन्‍नस्स भेदेन वाति। तेसु पुरिमो न तथा सावज्‍जो, यथा दुतियो सावज्‍जतरो। यथाधिप्पेतादीनवनिमित्तं सीलाभावं पुग्गलाधिट्ठानाय देसनाय दस्सेतुं ‘‘सीलविपन्‍नो’’ति वुत्तं, तेन ‘‘दुस्सीलो’’ति पदस्स अत्थं दस्सेति। पमादाधिकरणन्ति पमादकारणा। इदञ्‍च सुत्तं गहट्ठानं वसेन आगतं, पब्बजितानम्पि पन लब्भतेव। गहट्ठो हि येन येन सिप्पट्ठानेन जीविकं कप्पेति यदि कसिया यदि वणिज्‍जाय यदि गोरक्खेन। पाणातिपातादिवसेन पमत्तो तं तं यथाकालं सम्पादेतुं न सक्‍कोति, अथस्स कम्मं विनस्सति। माघातकाले पाणातिपातं पन अदिन्‍नादानादीनि च करोन्तो दण्डवसेन महतिं भोगजानिं निगच्छति। पब्बजितो दुस्सीलो पमादकारणा सीलतो बुद्धवचनतो झानतो सत्तअरियधनतो च जानिं निगच्छति।

    Pāṭaligāmike upāsake āmantesīti yasmā tesu upāsakesu bahū janā sīle patiṭṭhitā, tasmā paṭhamaṃ tāva sīlavipattiyā ādīnavaṃ pakāsetvā pacchā sīlasampadāya ānisaṃsaṃ dassetuṃ ‘‘pañcime gahapatayo’’tiādinā dhammadesanatthaṃ āmantesi. Tattha dussīloti nissīlo (dī. ni. aṭṭha. 2.149; a. ni. aṭṭha. 3.5.213; udā. aṭṭha. 76). Abhāvattho hettha du-saddo ‘‘duppañño’’tiādīsu viya. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Ettha ca ‘‘dussīlo’’ti padena puggalassa sīlābhāvo vutto. So panassa sīlābhāvo duvidho asamādānena vā samādinnassa bhedena vāti. Tesu purimo na tathā sāvajjo, yathā dutiyo sāvajjataro. Yathādhippetādīnavanimittaṃ sīlābhāvaṃ puggalādhiṭṭhānāya desanāya dassetuṃ ‘‘sīlavipanno’’ti vuttaṃ, tena ‘‘dussīlo’’ti padassa atthaṃ dasseti. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena. Pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa kammaṃ vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.

    पापको कित्तिसद्दोति गहट्ठस्स ‘‘असुको असुककुले जातो दुस्सीलो पापधम्मो परिच्‍चत्तइधलोकपरलोको सलाकभत्तमत्तम्पि न देती’’ति चतुपरिसमज्झे पापको कित्तिसद्दो अब्भुग्गच्छति। पब्बजितस्स ‘‘असुको नाम सत्थुसासने पब्बजित्वा नासक्खि सीलानि रक्खितुं, न बुद्धवचनं उग्गहेतुं, वेज्‍जकम्मादीहि जीवति, छहि अगारवेहि समन्‍नागतो’’ति एवं पापको कित्तिसद्दो अब्भुग्गच्छति।

    Pāpako kittisaddoti gahaṭṭhassa ‘‘asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa ‘‘asuko nāma satthusāsane pabbajitvā nāsakkhi sīlāni rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ pāpako kittisaddo abbhuggacchati.

    अविसारदोति गहट्ठो ताव ‘‘अवस्सं बहूनं सन्‍निपातट्ठाने कोचि मम कम्मं जानिस्सति, अथ मं निग्गण्हिस्सन्ती’’ति वा, ‘‘राजकुलस्स वा दस्सन्ती’’ति सभयो उपसङ्कमति, मङ्कुभूतो पत्तक्खन्धो अधोमुखो निसीदति, विसारदो हुत्वा कथेतुं न सक्‍कोति। पब्बजितोपि ‘‘बहू भिक्खू सन्‍निपतिता, अवस्सं कोचि मम कम्मं जानिस्सति, अथ मे उपोसथम्पि पवारणम्पि ठपेत्वा सामञ्‍ञतो चावेत्वा निक्‍कड्ढिस्सन्ती’’ति सभयो उपसङ्कमति, विसारदो हुत्वा कथेतुं न सक्‍कोति। एकच्‍चो पन दुस्सीलोपि समानो दप्पितो विय वदति, सोपि अज्झासयेन मङ्कु होतियेव विप्पटिसारीभावतो।

    Avisāradoti gahaṭṭho tāva ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissantī’’ti vā, ‘‘rājakulassa vā dassantī’’ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi samāno dappito viya vadati, sopi ajjhāsayena maṅku hotiyeva vippaṭisārībhāvato.

    सम्मूळ्हो कालं करोतीति दुस्सीलस्स हि मरणमञ्‍चे निपन्‍नस्स दुस्सील्यकम्मानं समादाय वत्तितट्ठानानि आपाथमागच्छन्ति। सो उम्मीलेत्वा अत्तनो पुत्तदारादिदस्सनवसेन इधलोकं पस्सति, निमीलेत्वा गतिनिमित्तुपट्ठानवसेन परलोकं पस्सति, तस्स चत्तारो अपाया कम्मानुरूपं उपट्ठहन्ति। सत्तिसतेन पहरियमानो विय अग्गिजालाय आलिङ्गियमानो विय च होति। सो ‘‘वारेथ वारेथा’’ति विरवन्तोव मरति। तेन वुत्तं ‘‘सम्मूळ्हो कालं करोती’’ति।

    Sammūḷhokālaṃ karotīti dussīlassa hi maraṇamañce nipannassa dussīlyakammānaṃ samādāya vattitaṭṭhānāni āpāthamāgacchanti. So ummīletvā attano puttadārādidassanavasena idhalokaṃ passati, nimīletvā gatinimittupaṭṭhānavasena paralokaṃ passati, tassa cattāro apāyā kammānurūpaṃ upaṭṭhahanti. Sattisatena pahariyamāno viya aggijālāya āliṅgiyamāno viya ca hoti. So ‘‘vāretha vārethā’’ti viravantova marati. Tena vuttaṃ ‘‘sammūḷho kālaṃ karotī’’ti.

    कायस्स भेदाति उपादिन्‍नकक्खन्धपरिच्‍चागा। परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणे। अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा। परं मरणाति चुतितो उद्धं। अपायन्तिआदि सब्बं निरयवेवचनं। निरयो हि सग्गमोक्खहेतुभूता पुञ्‍ञसङ्खाता अया अपेतत्ता, सुखानं वा आयस्स आगमनस्स अभावा अपायो। दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति। विवसा निपतन्ति एत्थ दुक्‍कटकारिनोति विनिपातो, विनस्सन्ता वा एत्थ निपतन्ति संभिज्‍जमानङ्गपच्‍चङ्गाति विनिपातो। नत्थि एत्थ अस्सादसञ्‍ञितो अयोति निरयो

    Kāyassa bhedāti upādinnakakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ. Apāyantiādi sabbaṃ nirayavevacanaṃ. Nirayo hi saggamokkhahetubhūtā puññasaṅkhātā ayā apetattā, sukhānaṃ vā āyassa āgamanassa abhāvā apāyo. Dukkhassa gati paṭisaraṇanti duggati, dosabahulatāya vā duṭṭhena kammunā nibbattā gatīti duggati. Vivasā nipatanti ettha dukkaṭakārinoti vinipāto, vinassantā vā ettha nipatanti saṃbhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirayo.

    अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति। तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो। दुग्गतिग्गहणेन पेत्तिविसयं दीपेति। सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता दुक्खस्स च गतिभूतत्ता, न तु विनिपातो असुरसदिसं अविनिपतितत्ता। पेतमहिद्धिकानं विमानानिपि निब्बत्तन्ति। विनिपातग्गहणेन असुरकायं दीपेति। सो हि यथावुत्तेनत्थेन अपायो चेव दुग्गति च सब्बसम्पत्तिसमुस्सयेहि विनिपातत्ता विनिपातोति च वुच्‍चति। निरयग्गहणेन पन अवीचिआदिकं अनेकप्पकारं निरयमेव दीपेति। उपपज्‍जतीति निब्बत्तति।

    Atha vā apāyaggahaṇena tiracchānayoniṃ dīpeti. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayaṃ dīpeti. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na tu vinipāto asurasadisaṃ avinipatitattā. Petamahiddhikānaṃ vimānānipi nibbattanti. Vinipātaggahaṇena asurakāyaṃ dīpeti. So hi yathāvuttenatthena apāyo ceva duggati ca sabbasampattisamussayehi vinipātattā vinipātoti ca vuccati. Nirayaggahaṇena pana avīciādikaṃ anekappakāraṃ nirayameva dīpeti. Upapajjatīti nibbattati.

    आनिसंसकथा वुत्तविपरियायेन वेदितब्बा। अयं पन विसेसो – सीलवाति समादानवसेन सीलवा। सीलसम्पन्‍नोति परिसुद्धं परिपुण्णञ्‍च कत्वा सीलस्स सम्पादनेन सीलसम्पन्‍नो। भोगक्खन्धन्ति भोगरासिं। सुगतिं सग्गं लोकन्ति एत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति, सग्गग्गहणेन देवगति एव। तत्थ सुन्दरा गतीति सुगति, रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो, सो सब्बोपि लुज्‍जनपलुज्‍जनट्ठेन लोकोति।

    Ānisaṃsakathā vuttavipariyāyena veditabbā. Ayaṃ pana viseso – sīlavāti samādānavasena sīlavā. Sīlasampannoti parisuddhaṃ paripuṇṇañca katvā sīlassa sampādanena sīlasampanno. Bhogakkhandhanti bhogarāsiṃ. Sugatiṃ saggaṃ lokanti ettha sugatiggahaṇena manussagatipi saṅgayhati, saggaggahaṇena devagati eva. Tattha sundarā gatīti sugati, rūpādīhi visayehi suṭṭhu aggoti saggo, so sabbopi lujjanapalujjanaṭṭhena lokoti.

    पाटलिगामिके उपासके बहुदेव रत्तिं धम्मिया कथायाति अञ्‍ञायपि पाळिमुत्ताय धम्मकथाय चेव आवसथानुमोदनकथाय च। तदा हि भगवा यस्मा अजातसत्तुना तत्थ पाटलिपुत्तनगरं मापेन्तेन अञ्‍ञासु गामनिगमराजधानीसु ये सीलाचारसम्पन्‍ना कुटुम्बिका, ते आनेत्वा धनधञ्‍ञानि घरवत्थुखेत्तवत्थादीनि चेव परिहारञ्‍च दापेत्वा निवेसियन्ति, तस्मा पाटलिगामिका उपासका आनिसंसदस्साविताय विसेसतो सीलगरुकाति सब्बगुणानञ्‍च सीलस्स अधिट्ठानभावतो तेसं पठमं सीलानिसंसे पकासेत्वा ततो परं आकासगङ्गं ओतारेन्तो विय पथवोजं आकड्ढन्तो विय महाजम्बुं मत्थके गहेत्वा चालेन्तो विय योजनप्पमाणं महामधुं चक्‍कयन्तेन पीळेत्वा सुमधुररसं पायमानो विय च पाटलिगामिकानं उपासकानं हितसुखावहं पकिण्णककथं कथेन्तोपि ‘‘आवासदानं नामेतं गहपतयो महन्तं पुञ्‍ञं, तुम्हाकं आवासो मया परिभुत्तो, भिक्खुसङ्घेन परिभुत्तो, मया च भिक्खुसङ्घेन च परिभुत्ते धम्मरतनेनपि परिभुत्तोयेव होति, एवं तीहि रतनेहि परिभुत्ते अपरिमेय्योव विपाको, अपिच आवासदानस्मिं दिन्‍ने सब्बदानं दिन्‍नमेव होति, भूमट्ठकपण्णसालाय वा साखामण्डपस्स वा सङ्घं उद्दिस्स कतस्स आनिसंसो परिच्छिन्दितुं न सक्‍का। आवासदानानुभावेन हि भवे निब्बत्तमानस्सपि सम्पीळितगब्भवासो नाम न होति, द्वादसहत्थो ओवरको वियस्स मातुकुच्छि असम्बाधोव होती’’ति एवं नानानयविचित्तं बहुं धम्मकथं कथेत्वा –

    Pāṭaligāmike upāsake bahudeva rattiṃ dhammiyā kathāyāti aññāyapi pāḷimuttāya dhammakathāya ceva āvasathānumodanakathāya ca. Tadā hi bhagavā yasmā ajātasattunā tattha pāṭaliputtanagaraṃ māpentena aññāsu gāmanigamarājadhānīsu ye sīlācārasampannā kuṭumbikā, te ānetvā dhanadhaññāni gharavatthukhettavatthādīni ceva parihārañca dāpetvā nivesiyanti, tasmā pāṭaligāmikā upāsakā ānisaṃsadassāvitāya visesato sīlagarukāti sabbaguṇānañca sīlassa adhiṭṭhānabhāvato tesaṃ paṭhamaṃ sīlānisaṃse pakāsetvā tato paraṃ ākāsagaṅgaṃ otārento viya pathavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanappamāṇaṃ mahāmadhuṃ cakkayantena pīḷetvā sumadhurarasaṃ pāyamāno viya ca pāṭaligāmikānaṃ upāsakānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathentopi ‘‘āvāsadānaṃ nāmetaṃ gahapatayo mahantaṃ puññaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṅghena paribhutto, mayā ca bhikkhusaṅghena ca paribhutte dhammaratanenapi paribhuttoyeva hoti, evaṃ tīhi ratanehi paribhutte aparimeyyova vipāko, apica āvāsadānasmiṃ dinne sabbadānaṃ dinnameva hoti, bhūmaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā saṅghaṃ uddissa katassa ānisaṃso paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave nibbattamānassapi sampīḷitagabbhavāso nāma na hoti, dvādasahattho ovarako viyassa mātukucchi asambādhova hotī’’ti evaṃ nānānayavicittaṃ bahuṃ dhammakathaṃ kathetvā –

    ‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च।

    ‘‘Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;

    सरीसपे च मकसे, सिसिरे चापि वुट्ठियो॥

    Sarīsape ca makase, sisire cāpi vuṭṭhiyo.

    ‘‘ततो वातातपो घोरो, सञ्‍जातो पटिहञ्‍ञति।

    ‘‘Tato vātātapo ghoro, sañjāto paṭihaññati;

    लेणत्थञ्‍च सुखत्थञ्‍च, झायितुञ्‍च विपस्सितुं॥

    Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.

    ‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन वण्णितं।

    ‘‘Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;

    तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो॥

    Tasmā hi paṇḍito poso, sampassaṃ atthamattano.

    ‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते।

    ‘‘Vihāre kāraye ramme, vāsayettha bahussute;

    तेसं अन्‍नञ्‍च पानञ्‍च, वत्थसेनासनानि च॥

    Tesaṃ annañca pānañca, vatthasenāsanāni ca.

    ‘‘ददेय्य उजुभूतेसु, विप्पसन्‍नेन चेतसा।

    ‘‘Dadeyya ujubhūtesu, vippasannena cetasā;

    ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं।

    Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;

    यं सो धम्मं इधञ्‍ञाय, परिनिब्बाति अनासवो’’ति॥ (चूळव॰ २९५, ३१५) –

    Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo’’ti. (cūḷava. 295, 315) –

    एवं अयम्पि आवासदाने आनिसंसो अयम्पि आवासदाने आनिसंसोति बहुदेव रत्तिं अतिरेकदियड्ढयामं आवासदानानिसंसं कथेसि। तत्थ इमा गाथाव सङ्गहं आरुळ्हा, पकिण्णकधम्मदेसना पन सङ्गहं न आरोहति। सन्दस्सेत्वातिआदीनि वुत्तत्थानेव।

    Evaṃ ayampi āvāsadāne ānisaṃso ayampi āvāsadāne ānisaṃsoti bahudeva rattiṃ atirekadiyaḍḍhayāmaṃ āvāsadānānisaṃsaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassetvātiādīni vuttatthāneva.

    अभिक्‍कन्ताति अतिक्‍कन्ता द्वे यामा गता। यस्सदानि तुम्हे कालं मञ्‍ञथाति यस्स गमनस्स तुम्हे कालं मञ्‍ञथ, गमनकालो तुम्हाकं, गच्छथाति वुत्तं होति। कस्मा पन भगवा ते उय्योजेसीति? अनुकम्पाय। तियामरत्तिञ्हि निसीदित्वा वीतिनामेन्तानं तेसं सरीरे आबाधो उप्पज्‍जेय्य, भिक्खुसङ्घोपि च महा, तस्स सयननिसज्‍जानं ओकासं लद्धुं वट्टति, इति उभयानुकम्पाय उय्योजेसि।

    Abhikkantāti atikkantā dve yāmā gatā. Yassadāni tumhe kālaṃ maññathāti yassa gamanassa tumhe kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? Anukampāya. Tiyāmarattiñhi nisīditvā vītināmentānaṃ tesaṃ sarīre ābādho uppajjeyya, bhikkhusaṅghopi ca mahā, tassa sayananisajjānaṃ okāsaṃ laddhuṃ vaṭṭati, iti ubhayānukampāya uyyojesi.

    सुञ्‍ञागारन्ति पाटियेक्‍कं सुञ्‍ञागारं नाम तत्थ नत्थि। ते किर गहपतयो तस्सेव आवसथागारस्स एकपस्से पटसाणिं परिक्खिपापेत्वा कप्पियमञ्‍चं पञ्‍ञपेत्वा तत्थ कप्पियपच्‍चत्थरणानि अत्थरित्वा उपरि सुवण्णरजततारकगन्धमालादिदामपटिमण्डितं वितानं बन्धित्वा गन्धतेलपदीपं आरोपयिंसु ‘‘अप्पेव नाम सत्था धम्मासनतो वुट्ठाय थोकं विस्समेतुकामो इध निपज्‍जेय्य, एवं नो इदं आवसथागारं भगवता चतूहि इरियापथेहि परिभुत्तं दीघरत्तं हिताय सुखाय भविस्सती’’ति। सत्थापि तदेव सन्धाय तत्थ सङ्घाटिं पञ्‍ञपेत्वा सीहसेय्यं कप्पेसि। तं सन्धाय वुत्तं ‘‘सुञ्‍ञागारं पाविसी’’ति। तत्थ पादधोवनट्ठानतो पट्ठाय याव धम्मासना अगमासि, एत्तके ठाने गमनं निप्फन्‍नं। धम्मासनं पत्वा थोकं अट्ठासि, इदं तत्थ ठानं। द्वे यामे धम्मासने निसीदि, एत्तके ठाने निसज्‍जा निप्फन्‍ना। उपासके उय्योजेत्वा धम्मासनतो ओरुय्ह यथावुत्ते ठाने सीहसेय्यं कप्पेसि । एतं ठानं भगवता चतूहि इरियापथेहि परिभुत्तं अहोसीति।

    Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma tattha natthi. Te kira gahapatayo tasseva āvasathāgārassa ekapasse paṭasāṇiṃ parikkhipāpetvā kappiyamañcaṃ paññapetvā tattha kappiyapaccattharaṇāni attharitvā upari suvaṇṇarajatatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelapadīpaṃ āropayiṃsu ‘‘appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ vissametukāmo idha nipajjeyya, evaṃ no idaṃ āvasathāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññapetvā sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ ‘‘suññāgāraṃ pāvisī’’ti. Tattha pādadhovanaṭṭhānato paṭṭhāya yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patvā thokaṃ aṭṭhāsi, idaṃ tattha ṭhānaṃ. Dve yāme dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Upāsake uyyojetvā dhammāsanato oruyha yathāvutte ṭhāne sīhaseyyaṃ kappesi . Etaṃ ṭhānaṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ ahosīti.

    पाटलिगामवत्थुकथावण्णना निट्ठिता।

    Pāṭaligāmavatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७३. पाटलिगामवत्थु • 173. Pāṭaligāmavatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पाटलिगामवत्थुकथा • Pāṭaligāmavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / यागुमधुगोळकादिकथावण्णना • Yāgumadhugoḷakādikathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७३. पाटलिगामवत्थुकथा • 173. Pāṭaligāmavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact