Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    सुनिधवस्सकारवत्थुकथावण्णना

    Sunidhavassakāravatthukathāvaṇṇanā

    २८६. सुनिधवस्सकाराति (दी॰ नि॰ २.१५३; उदा॰ अट्ठ॰ ७६) सुनिधो च वस्सकारो च द्वे ब्राह्मणा। मगधमहामत्ताति मगधरञ्‍ञो महाअमच्‍चा, मगधरट्ठे वा महामत्ता, महतिया इस्सरियमत्ताय समन्‍नागताति मगधमहामत्ता। पाटलिगामे नगरं मापेन्तीति पाटलिगामन्तसङ्खाते भूमिप्पदेसे नगरं मापेन्ति, पुब्बे ‘‘पाटलिगामो’’ति लद्धनामं ठानं इदानि नगरं कत्वा मापेन्तीति अत्थो। वज्‍जीनं पटिबाहायाति लिच्छविराजूनं आयमुखपच्छिन्दनत्थं। वत्थूनीति घरवत्थूनि घरपतिट्ठापनट्ठानानि। चित्तानि नमन्ति निवेसनानि मापेतुन्ति रञ्‍ञो राजमहामत्तानञ्‍च निवेसनानि मापेतुं वत्थुविज्‍जापाठकानं चित्तानि नमन्ति। ते किर अत्तनो सिप्पानुभावेन हेट्ठापथवियं तिंसहत्थमत्ते ठाने ‘‘इध नागानं निवासपरिग्गहो, इध यक्खानं, इध भूतानं निवासपरिग्गहो, इध पासाणो वा खाणुको वा अत्थी’’ति जानन्ति, ते तदा सिप्पं जप्पित्वा तादिसं सारम्भट्ठानं परिहरित्वा अनारम्भे ठाने ताहि वत्थुपरिग्गाहिकाहि देवताहि सद्धिं मन्तयमाना विय तंतंगेहानि मापेन्ति।

    286.Sunidhavassakārāti (dī. ni. 2.153; udā. aṭṭha. 76) sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāamaccā, magadharaṭṭhe vā mahāmattā, mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaraṃ māpentīti pāṭaligāmantasaṅkhāte bhūmippadese nagaraṃ māpenti, pubbe ‘‘pāṭaligāmo’’ti laddhanāmaṃ ṭhānaṃ idāni nagaraṃ katvā māpentīti attho. Vajjīnaṃ paṭibāhāyāti licchavirājūnaṃ āyamukhapacchindanatthaṃ. Vatthūnīti gharavatthūni gharapatiṭṭhāpanaṭṭhānāni. Cittāni namanti nivesanāni māpetunti rañño rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhāpathaviyaṃ tiṃsahatthamatte ṭhāne ‘‘idha nāgānaṃ nivāsapariggaho, idha yakkhānaṃ, idha bhūtānaṃ nivāsapariggaho, idha pāsāṇo vā khāṇuko vā atthī’’ti jānanti, te tadā sippaṃ jappitvā tādisaṃ sārambhaṭṭhānaṃ pariharitvā anārambhe ṭhāne tāhi vatthupariggāhikāhi devatāhi saddhiṃ mantayamānā viya taṃtaṃgehāni māpenti.

    अथ वा नेसं सरीरे देवता अधिमुच्‍चित्वा तत्थ तत्थ निवेसनानि मापेतुं चित्तं नामेन्ति। ता चतूसु कोणेसु खाणुके कोट्टेत्वा वत्थुम्हि गहितमत्ते पटिविगच्छन्ति। सद्धानं कुलानं सद्धा देवता तथा करोन्ति, अस्सद्धानं कुलानं अस्सद्धा देवता च। किं कारणा? सद्धानञ्हि एवं होति ‘‘इध मनुस्सा निवेसनं मापेन्ता पठमं भिक्खुसङ्घं निसीदापेत्वा मङ्गलं वदापेस्सन्ति, अथ मयं सीलवन्तानं दस्सनं धम्मकथं पञ्हविस्सज्‍जनं अनुमोदनञ्‍च सोतुं लभिस्साम, मनुस्सादानं दत्वा अम्हाकं पत्तिं दस्सन्ती’’ति। अस्सद्धा देवतापि ‘‘अत्तनो इच्छानुरूपं तेसं पटिपत्तिं पस्सितुं कथञ्‍च सोतुं लभिस्सामा’’ति तथा करोन्ति।

    Atha vā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatā ca. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti ‘‘idha manussā nivesanaṃ māpentā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vadāpessanti, atha mayaṃ sīlavantānaṃ dassanaṃ dhammakathaṃ pañhavissajjanaṃ anumodanañca sotuṃ labhissāma, manussādānaṃ datvā amhākaṃ pattiṃ dassantī’’ti. Assaddhā devatāpi ‘‘attano icchānurūpaṃ tesaṃ paṭipattiṃ passituṃ kathañca sotuṃ labhissāmā’’ti tathā karonti.

    तावतिंसेहीति यथा हि एकस्मिं कुले एकं पण्डितं मनुस्सं, एकस्मिञ्‍च विहारे एकं बहुस्सुतं भिक्खुं उपादाय ‘‘असुककुले मनुस्सा पण्डिता, असुकविहारे भिक्खू बहुस्सुता’’ति सद्दो अब्भुग्गच्छति, एवमेवं सक्‍कं देवराजानं विस्सकम्मञ्‍च देवपुत्तं उपादाय ‘‘तावतिंसा पण्डिता’’ति सद्दो अब्भुग्गतो। तेनाह ‘‘तावतिंसेही’’ति। सेय्यथापीतिआदिना देवेहि तावतिंसेहि सद्धिं मन्तेत्वा विय सुनिधवस्सकारा नगरं मापेन्तीति दस्सेति।

    Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitaṃ manussaṃ, ekasmiñca vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya ‘‘asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā’’ti saddo abbhuggacchati, evamevaṃ sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya ‘‘tāvatiṃsā paṇḍitā’’ti saddo abbhuggato. Tenāha ‘‘tāvatiṃsehī’’ti. Seyyathāpītiādinā devehi tāvatiṃsehi saddhiṃ mantetvā viya sunidhavassakārā nagaraṃ māpentīti dasseti.

    यावता अरियं आयतनन्ति यत्तकं अरियमनुस्सानं ओसरणट्ठानं नाम अत्थि। यावता वणिप्पथोति यत्तकं वाणिजानं आहटभण्डस्स रासिवसेनेव कयविक्‍कयट्ठानं नाम, वाणिजानं वसनट्ठानं वा अत्थि। इदं अग्गनगरन्ति तेसं अरियायतनवणिप्पथानं इदं नगरं अग्गं भविस्सति जेट्ठकं पामोक्खं। पुटभेदनन्ति भण्डपुटभेदनट्ठानं, भण्डगन्थिकानं मोचनट्ठानन्ति वुत्तं होति। सकलजम्बुदीपे अलद्धभण्डम्पि हि इधेव लभिस्सति, अञ्‍ञत्थ विक्‍कयं अगच्छन्तम्पि इध विक्‍कयं गच्छिस्सति, तस्मा इधेव पुटं भिन्दिस्सतीति अत्थो। आयन्ति यानि चतूसु द्वारेसु चत्तारि, सभायं एकन्ति एवं दिवसे दिवसे पञ्‍चसतसहस्सानि तत्थ उट्ठहिस्सन्ति, तानिस्स भावीनि आयानि दस्सेति। अग्गितो वातिआदीसु च-कारत्थो वा-सद्दो, अग्गिना च उदकेन च मिथुभेदेन च नस्सिस्सतीति अत्थो। तस्स हि एको कोट्ठासो अग्गिना नस्सिस्सति, निब्बापेतुम्पि नं न सक्खिस्सति, एकं कोट्ठासं गङ्गा गहेत्वा गमिस्सति, एको इमिना अकथितं अमुस्स, अमुना अकथितं इमस्स वदन्तानं पिसुणवाचानं वसेन भिन्‍नानं मनुस्सानं अञ्‍ञमञ्‍ञभेदेन विनस्सिस्सति।

    Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ āhaṭabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ nagaraṃ aggaṃ bhavissati jeṭṭhakaṃ pāmokkhaṃ. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍaganthikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idheva labhissati, aññattha vikkayaṃ agacchantampi idha vikkayaṃ gacchissati, tasmā idheva puṭaṃ bhindissatīti attho. Āyanti yāni catūsu dvāresu cattāri, sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni tattha uṭṭhahissanti, tānissa bhāvīni āyāni dasseti. Aggito vātiādīsu ca-kārattho -saddo, agginā ca udakena ca mithubhedena ca nassissatīti attho. Tassa hi eko koṭṭhāso agginā nassissati, nibbāpetumpi naṃ na sakkhissati, ekaṃ koṭṭhāsaṃ gaṅgā gahetvā gamissati, eko iminā akathitaṃ amussa, amunā akathitaṃ imassa vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedena vinassissati.

    एवं वत्वा भगवा पच्‍चूसकाले गङ्गातीरं गन्त्वा कतमुखधोवनो भिक्खाचारकालं आगमयमानो निसीदि। सुनिधवस्सकारापि ‘‘अम्हाकं राजा समणस्स गोतमस्स उपट्ठाको, सो अम्हे उपगते पुच्छिस्सति ‘सत्था किर पाटलिगामं अगमासि, किं तस्स सन्तिकं उपसङ्कमित्थ, न उपसङ्कमित्था’ति, ‘उपसङ्कमिम्हा’ति च वुत्ते ‘निमन्तयित्थ, न निमन्तयित्था’ति पुच्छिस्सति, ‘न निमन्तयिम्हा’ति च वुत्ते अम्हाकं दोसं आरोपेत्वा निग्गण्हिस्सति, इदञ्‍चापि मयं अकतट्ठाने नगरं मापेम, समणस्स खो पन गोतमस्स गतगतट्ठाने काळकण्णिसत्ता पटिक्‍कमन्ति, तं मयं नगरमङ्गलं वाचापेस्सामा’’ति चिन्तेत्वा सत्थारं उपसङ्कमित्वा निमन्तयिंसु। तेन वुत्तं ‘‘अथ खो सुनिधवस्सकारा’’तिआदि। पुब्बण्हसमयन्ति पुब्बण्हकाले। निवासेत्वाति गामप्पवेसननीहारेन निवासनं निवासेत्वा कायबन्धनं बन्धित्वा। पत्तचीवरमादायाति पत्तञ्‍च चीवरञ्‍च आदियित्वा कायपटिबद्धं कत्वा, चीवरं पारुपित्वा पत्तं हत्थेन गहेत्वाति अत्थो।

    Evaṃ vatvā bhagavā paccūsakāle gaṅgātīraṃ gantvā katamukhadhovano bhikkhācārakālaṃ āgamayamāno nisīdi. Sunidhavassakārāpi ‘‘amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe upagate pucchissati ‘satthā kira pāṭaligāmaṃ agamāsi, kiṃ tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti, ‘upasaṅkamimhā’ti ca vutte ‘nimantayittha, na nimantayitthā’ti pucchissati, ‘na nimantayimhā’ti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati, idañcāpi mayaṃ akataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā’’ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tena vuttaṃ ‘‘atha kho sunidhavassakārā’’tiādi. Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyapaṭibaddhaṃ katvā, cīvaraṃ pārupitvā pattaṃ hatthena gahetvāti attho.

    सीलवन्तेत्थाति सीलवन्ते एत्थ अत्तनो वसनट्ठाने। सञ्‍ञतेति कायवाचाचित्तेहि सञ्‍ञते। तासं दक्खिणमादिसेति सङ्घस्स दिन्‍ने चत्तारो पच्‍चये तासं घरदेवतानं आदिसेय्यपत्तिं ददेय्य। पूजिता पूजयन्तीति ‘‘इमे मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि नो पत्तिं देन्तीति आरक्खं सुसंविहितं करोथा’’ति सुट्ठु आरक्खं करोन्ति। मानिता मानयन्तीति कालानुकालं बलिकम्मकरणेन मानिता ‘‘एते मनुस्सा अम्हाकं ञातकापि न होन्ति, तथापि चतुमासछमासन्तरे नो बलिकम्मं करोन्ती’’ति मानेन्ति उप्पन्‍नपरिस्सयं हरन्ति। ततो नन्ति ततो नं पण्डितजातिकं मनुस्सं। ओरसन्ति उरे ठपेत्वा संवड्ढितं, यथा माता ओरसं पुत्तं अनुकम्पति, उप्पन्‍नपरिस्सयहरणत्थमेवस्स वायमति, एवं अनुकम्पन्तीति अत्थो। भद्रानि पस्सतीति सुन्दरानि पस्सति।

    Sīlavantetthāti sīlavante ettha attano vasanaṭṭhāne. Saññateti kāyavācācittehi saññate. Tāsaṃ dakkhiṇamādiseti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyyapattiṃ dadeyya. Pūjitā pūjayantīti ‘‘ime manussā amhākaṃ ñātakāpi na honti, tathāpi no pattiṃ dentīti ārakkhaṃ susaṃvihitaṃ karothā’’ti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā ‘‘ete manussā amhākaṃ ñātakāpi na honti, tathāpi catumāsachamāsantare no balikammaṃ karontī’’ti mānenti uppannaparissayaṃ haranti. Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthamevassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati.

    अनुमोदित्वाति तेहि तदा पसुतपुञ्‍ञस्स अनुमोदनवसेन तेसं धम्मकथं कत्वा। सुनिधवस्सकारापि ‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे’’ति भगवतो वचनं सुत्वा देवतानं पत्तिं अदंसु। तं गोतमद्वारं नाम अहोसीति तस्स नगरस्स येन द्वारेन भगवा निक्खमि, तं गोतमद्वारं नाम अहोसि। गङ्गाय पन उत्तरणत्थं अनोतिण्णत्ता गोतमतित्थं नाम नाहोसि। पूराति पुण्णा। समतित्तिकाति तीरसमं उदकस्स तित्ता भरिता। काकपेय्याति तीरे ठितकाकेहि पातुं सक्‍कुणेय्यउदका। तीहिपि पदेहि उभतोकूलसमं परिपुण्णभावमेव वदति। उळुम्पन्ति पारगमनत्थाय लहुके दारुदण्डे गहेत्वा कवाटफलके विय अञ्‍ञमञ्‍ञसम्बन्धे कातुं आणियो कोट्टेत्वा नावासङ्खेपेन कतं। कुल्‍लन्ति वेळुनळादिके सङ्घरित्वा वल्‍लिआदीहि कलापवसेन बन्धित्वा कतं।

    Anumoditvāti tehi tadā pasutapuññassa anumodanavasena tesaṃ dhammakathaṃ katvā. Sunidhavassakārāpi ‘‘yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise’’ti bhagavato vacanaṃ sutvā devatānaṃ pattiṃ adaṃsu. Taṃ gotamadvāraṃ nāma ahosīti tassa nagarassa yena dvārena bhagavā nikkhami, taṃ gotamadvāraṃ nāma ahosi. Gaṅgāya pana uttaraṇatthaṃ anotiṇṇattā gotamatitthaṃ nāma nāhosi. Pūrāti puṇṇā. Samatittikāti tīrasamaṃ udakassa tittā bharitā. Kākapeyyāti tīre ṭhitakākehi pātuṃ sakkuṇeyyaudakā. Tīhipi padehi ubhatokūlasamaṃ paripuṇṇabhāvameva vadati. Uḷumpanti pāragamanatthāya lahuke dārudaṇḍe gahetvā kavāṭaphalake viya aññamaññasambandhe kātuṃ āṇiyo koṭṭetvā nāvāsaṅkhepena kataṃ. Kullanti veḷunaḷādike saṅgharitvā valliādīhi kalāpavasena bandhitvā kataṃ.

    एतमत्थं विदित्वाति एतं महाजनस्स गङ्गुदकमत्तस्सपि केवलं तरितुं असमत्थतं, अत्तनो पन भिक्खुसङ्घस्स च अतिगम्भीरवित्थतं संसारमहण्णवं तरित्वा ठितभावञ्‍च सब्बाकारतो विदित्वा तदत्थपरिदीपनं इमं उदानं उदानेसि। उदानगाथाय अत्थो पन अट्ठकथायं दस्सितोयेव। तत्थ उदकट्ठानस्सेतं अधिवचनन्ति यथावुत्तस्स यस्स कस्सचि उदकट्ठानस्स एतं अण्णवन्ति अधिवचनं, न समुद्दस्सेवाति अधिप्पायो। सरन्ति इध नदी अधिप्पेता सरति सन्दतीति कत्वा। गम्भीरं वित्थतन्ति अगाधट्ठेन गम्भीरं, सकललोकत्तयब्यापिताय वित्थतं। विसज्‍जाति अनासज्‍ज अप्पत्वा एव पल्‍ललानि तेसं अतरणतो। कुल्‍लञ्हि जनो बन्धतीति कुल्‍लं बन्धितुं आयासं आपज्‍जति। विना एव कुल्‍लेनाति ईदिसं उदकं कुल्‍लेन ईदिसेन विना एव। तिण्णा मेधाविनो जनाति अरियमग्गञाणसङ्खाताय मेधाय समन्‍नागतत्ता मेधाविनो बुद्धा च बुद्धसावका च तिण्णा परतीरे पतिट्ठिता।

    Etamatthaṃviditvāti etaṃ mahājanassa gaṅgudakamattassapi kevalaṃ tarituṃ asamatthataṃ, attano pana bhikkhusaṅghassa ca atigambhīravitthataṃ saṃsāramahaṇṇavaṃ taritvā ṭhitabhāvañca sabbākārato viditvā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi. Udānagāthāya attho pana aṭṭhakathāyaṃ dassitoyeva. Tattha udakaṭṭhānassetaṃ adhivacananti yathāvuttassa yassa kassaci udakaṭṭhānassa etaṃ aṇṇavanti adhivacanaṃ, na samuddassevāti adhippāyo. Saranti idha nadī adhippetā sarati sandatīti katvā. Gambhīraṃ vitthatanti agādhaṭṭhena gambhīraṃ, sakalalokattayabyāpitāya vitthataṃ. Visajjāti anāsajja appatvā eva pallalāni tesaṃ ataraṇato. Kullañhi jano bandhatīti kullaṃ bandhituṃ āyāsaṃ āpajjati. Vinā eva kullenāti īdisaṃ udakaṃ kullena īdisena vinā eva. Tiṇṇā medhāvino janāti ariyamaggañāṇasaṅkhātāya medhāya samannāgatattā medhāvino buddhā ca buddhasāvakā ca tiṇṇā paratīre patiṭṭhitā.

    सुनिधवस्सकारवत्थुकथावण्णना निट्ठिता।

    Sunidhavassakāravatthukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / १७४. सुनिधवस्सकारवत्थु • 174. Sunidhavassakāravatthu

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / पाटलिगामवत्थुकथा • Pāṭaligāmavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पाटलिगामवत्थुकथावण्णना • Pāṭaligāmavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १७३. पाटलिगामवत्थुकथा • 173. Pāṭaligāmavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact