Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ပဌမအာကာသသုတ္တံ

    2. Paṭhamaākāsasuttaṃ

    ၂၆၀. ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, အာကာသေ ဝိဝိဓာ ဝာတာ ဝာယန္တိ။ ပုရတ္ထိမာပိ ဝာတာ ဝာယန္တိ, ပစ္ဆိမာပိ ဝာတာ ဝာယန္တိ, ဥတ္တရာပိ ဝာတာ ဝာယန္တိ, ဒက္ခိဏာပိ ဝာတာ ဝာယန္တိ, သရဇာပိ ဝာတာ ဝာယန္တိ, အရဇာပိ ဝာတာ ဝာယန္တိ, သီတာပိ ဝာတာ ဝာယန္တိ, ဥဏ္ဟာပိ ဝာတာ ဝာယန္တိ, ပရိတ္တာပိ ဝာတာ ဝာယန္တိ, အဓိမတ္တာပိ ဝာတာ ဝာယန္တိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဣမသ္မိံ ကာယသ္မိံ ဝိဝိဓာ ဝေဒနာ ဥပ္ပဇ္ဇန္တိ, သုခာပိ ဝေဒနာ ဥပ္ပဇ္ဇတိ, ဒုက္ခာပိ ဝေဒနာ ဥပ္ပဇ္ဇတိ, အဒုက္ခမသုခာပိ ဝေဒနာ ဥပ္ပဇ္ဇတီ’’တိ။

    260. ‘‘Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī’’ti.

    ‘‘ယထာပိ ဝာတာ အာကာသေ၊ ဝာယန္တိ ဝိဝိဓာ ပုထူ။

    ‘‘Yathāpi vātā ākāse, vāyanti vividhā puthū;

    ပုရတ္ထိမာ ပစ္ဆိမာ စာပိ၊ ဥတ္တရာ အထ ဒက္ခိဏာ။

    Puratthimā pacchimā cāpi, uttarā atha dakkhiṇā.

    ‘‘သရဇာ အရဇာ စပိ၊ သီတာ ဥဏ္ဟာ စ ဧကဒာ။

    ‘‘Sarajā arajā capi, sītā uṇhā ca ekadā;

    အဓိမတ္တာ ပရိတ္တာ စ၊ ပုထူ ဝာယန္တိ မာလုတာ။

    Adhimattā parittā ca, puthū vāyanti mālutā.

    ‘‘တထေဝိမသ္မိံ ကာယသ္မိံ၊ သမုပ္ပဇ္ဇန္တိ ဝေဒနာ။

    ‘‘Tathevimasmiṃ kāyasmiṃ, samuppajjanti vedanā;

    သုခဒုက္ခသမုပ္ပတ္တိ၊ အဒုက္ခမသုခာ စ ယာ။

    Sukhadukkhasamuppatti, adukkhamasukhā ca yā.

    ‘‘ယတော စ ဘိက္ခု အာတာပီ၊ သမ္ပဇညံ န ရိဉ္စတိ 1

    ‘‘Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati 2;

    တတော သော ဝေဒနာ သဗ္ဗာ၊ ပရိဇာနာတိ ပဏ္ဍိတော။

    Tato so vedanā sabbā, parijānāti paṇḍito.

    ‘‘သော ဝေဒနာ ပရိညာယ၊ ဒိဋ္ဌေ ဓမ္မေ အနာသဝော။

    ‘‘So vedanā pariññāya, diṭṭhe dhamme anāsavo;

    ကာယသ္သ ဘေဒာ ဓမ္မဋ္ဌော၊ သင္ခ္ယံ နောပေတိ ဝေဒဂူ’’တိ။ ဒုတိယံ။

    Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti. dutiyaṃ;







    Footnotes:
    1. သမ္ပဇာနော နိရူပဓိ (က.)
    2. sampajāno nirūpadhi (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၃. ပဌမအာကာသသုတ္တာဒိဝဏ္ဏနာ • 2-3. Paṭhamaākāsasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact