Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā)

    ၇-၁၀. ပဌမာဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ

    7-10. Paṭhamābhinandasuttādivaṇṇanā

    ၁၉-၂၂. ဝဋ္ဋဝိဝဋ္ဋမေဝ ကထိတံ အဘိနန္ဒနာနံ ဥပ္ပာဒနိရောဓာနဉ္စ ဝသေန ဒေသနာယ ပဝတ္တတ္တာ။ အနုပုဗ္ဗကထာတိ အာဒိတော ပဋ္ဌာယ ပဒတ္ထဝဏ္ဏနာ။ နေသန္တိ သုတ္တာနံ။

    19-22.Vaṭṭavivaṭṭameva kathitaṃ abhinandanānaṃ uppādanirodhānañca vasena desanāya pavattattā. Anupubbakathāti ādito paṭṭhāya padatthavaṇṇanā. Nesanti suttānaṃ.

    ပဌမာဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ နိဋ္ဌိတာ။

    Paṭhamābhinandasuttādivaṇṇanā niṭṭhitā.

    ယမကဝဂ္ဂဝဏ္ဏနာ နိဋ္ဌိတာ။

    Yamakavaggavaṇṇanā niṭṭhitā.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇-၁၀. ပဌမာဘိနန္ဒသုတ္တာဒိဝဏ္ဏနာ • 7-10. Paṭhamābhinandasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact