Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ပဌမပုဗ္ဗာရာမသုတ္တံ

    5. Paṭhamapubbārāmasuttaṃ

    ၅၁၅. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ပုဗ္ဗာရာမေ မိဂာရမာတုပာသာဒေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ကတိနံ နု ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ?

    515. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho bhagavā bhikkhū āmantesi – ‘‘katinaṃ nu kho, bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti?

    ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ။ပေ.။ ‘‘ဧကသ္သ ခော, ဘိက္ခဝေ, ဣန္ဒ္ရိယသ္သ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီတိ။ ကတမသ္သ ဧကသ္သ ပညိန္ဒ္ရိယသ္သ ပညဝတော , ဘိက္ခဝေ, အရိယသာဝကသ္သ တဒန္ဝယာ သဒ္ဓာ သဏ္ဌာတိ, တဒန္ဝယံ ဝီရိယံ သဏ္ဌာတိ, တဒန္ဝယာ သတိ သဏ္ဌာတိ, တဒန္ဝယော သမာဓိ သဏ္ဌာတိ။ ဣမသ္သ ခော, ဘိက္ခဝေ, ဧကသ္သ ဣန္ဒ္ရိယသ္သ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ ခီဏာသဝော ဘိက္ခု အညံ ဗ္ယာကရောတိ – ‘ခီဏာ ဇာတိ, ဝုသိတံ ဗ္ရဟ္မစရိယံ, ကတံ ကရဏီယံ, နာပရံ ဣတ္ထတ္တာယာ’တိ ပဇာနာမီ’’တိ။ ပဉ္စမံ။

    Bhagavaṃmūlakā no, bhante, dhammā…pe… ‘‘ekassa kho, bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmīti. Katamassa ekassa paññindriyassa paññavato , bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṃ vīriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhāti. Imassa kho, bhikkhave, ekassa indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāmī’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. ပဌမပုဗ္ဗာရာမသုတ္တဝဏ္ဏနာ • 5. Paṭhamapubbārāmasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. ပဌမပုဗ္ဗာရာမသုတ္တဝဏ္ဏနာ • 5. Paṭhamapubbārāmasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact