Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ပဌမသမဏဗ္ရာဟ္မဏသုတ္တံ

    6. Paṭhamasamaṇabrāhmaṇasuttaṃ

    ၄၇၆. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေသံ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ, န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ, န စ ပနေတေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    476. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ 1, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေသံ ပဉ္စန္နံ ဣန္ဒ္ရိယာနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ ပဇာနန္တိ, တေ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ; တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ ဆဋ္ဌံ။

    ‘‘Ye ca kho keci 2, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.







    Footnotes:
    1. ယေ စ ခော တေ (သ္ယာ. ကံ. က.) သံ. နိ. ၂.၁၇၄
    2. ye ca kho te (syā. kaṃ. ka.) saṃ. ni. 2.174

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact