Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ပဌမသမဏဗ္ရာဟ္မဏသုတ္တံ

    6. Paṭhamasamaṇabrāhmaṇasuttaṃ

    ၈၂၈. ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ မဟိဒ္ဓိကာ အဟေသုံ မဟာနုဘာဝာ, သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ မဟိဒ္ဓိကာ ဘဝိသ္သန္တိ မဟာနုဘာဝာ, သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ မဟိဒ္ဓိကာ မဟာနုဘာဝာ, သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။

    828. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

    ‘‘ကတမေသံ စတုန္နံ? ဣဓ , ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ မဟိဒ္ဓိကာ အဟေသုံ မဟာနုဘာဝာ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ မဟိဒ္ဓိကာ ဘဝိသ္သန္တိ မဟာနုဘာဝာ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ မဟိဒ္ဓိကာ မဟာနုဘာဝာ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ’’တိ။ ဆဋ္ဌံ။

    ‘‘Katamesaṃ catunnaṃ? Idha , bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ti. Chaṭṭhaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact