Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ပဌမသံဘေဇ္ဇသုတ္တံ

    3. Paṭhamasaṃbhejjasuttaṃ

    ၁၁၂၃. ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, ယတ္ထိမာ မဟာနဒိယော သံသန္ဒန္တိ သမေန္တိ, သေယ္ယထိဒံ – ဂင္ဂာ, ယမုနာ, အစိရဝတီ, သရဘူ, မဟီ, တတော ပုရိသော ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ ဥဒ္ဓရေယ္ယ။ တံ ကိံ မညထ, ဘိက္ခဝေ ကတမံ နု ခော ဗဟုတရံ – ယာနိ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ ဥဗ္ဘတာနိ, ယံ ဝာ သံဘေဇ္ဇဥဒက’’န္တိ? ‘‘ဧတဒေဝ, ဘန္တေ, ဗဟုတရံ, ယဒိဒံ – သံဘေဇ္ဇဥဒကံ; အပ္ပမတ္တကာနိ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ ဥဗ္ဘတာနိ။ သင္ခမ္ပိ န ဥပေန္တိ , ဥပနိဓမ္ပိ န ဥပေန္တိ, ကလဘာဂမ္ပိ န ဥပေန္တိ သံဘေဇ္ဇဥဒကံ ဥပနိဓာယ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ ဥဗ္ဘတာနီ’’တိ။ ‘‘ဧဝမေဝ ခော, ဘိက္ခဝေ, အရိယသာဝကသ္သ။ပေ.။ ယောဂော ကရဏီယော’’တိ။ တတိယံ။

    1123. ‘‘Seyyathāpi , bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha, bhikkhave katamaṃ nu kho bahutaraṃ – yāni dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṃ vā saṃbhejjaudaka’’nti? ‘‘Etadeva, bhante, bahutaraṃ, yadidaṃ – saṃbhejjaudakaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni. Saṅkhampi na upenti , upanidhampi na upenti, kalabhāgampi na upenti saṃbhejjaudakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānī’’ti. ‘‘Evameva kho, bhikkhave, ariyasāvakassa…pe… yogo karaṇīyo’’ti. Tatiyaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact