Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ४. पठमसेनासनसिक्खापदवण्णना

    4. Paṭhamasenāsanasikkhāpadavaṇṇanā

    १०८-११०. चतुत्थे हिमवस्सेनाति हिममेव वुत्तं। अपञ्‍ञातेति अप्पतीते, अप्पसिद्धेति अत्थो। ‘‘मण्डपे वा रुक्खमूले वाति वचनतो विवटङ्गणेपि निक्खिपितुं वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं। गोचरप्पसुताति गोचरट्ठानं पटिपन्‍ना। ‘‘अट्ठ मासे’’ति इमिना वस्सानं चातुमासं चेपि देवो न वस्सति, पटिक्खित्तमेवाति आह ‘‘अट्ठ मासेति वचनतो…पे॰… निक्खिपितुं न वट्टतियेवा’’ति। तत्थ चत्तारो मासेति वस्सानस्स चत्तारो मासे। अवस्सिकसङ्केतेति इमिना अनुञ्‍ञातेपि अट्ठ मासे यत्थ हेमन्ते देवो वस्सति, तत्थ अपरेपि चत्तारो मासा पटिक्खित्ताति आह ‘‘अवस्सिकसङ्केतेति वचनतो’’तिआदि। इमिना इमं दीपेति ‘‘यस्मिं देसे हेमन्ते देवो वस्सति, तत्थ अट्ठ मासे पटिक्खिपित्वा चत्तारो मासा अनुञ्‍ञाता। यत्थ पन वस्सानेयेव वस्सति, तत्थ चत्तारो मासे पटिक्खिपित्वा अट्ठ मासा अनुञ्‍ञाता’’ति।

    108-110. Catutthe himavassenāti himameva vuttaṃ. Apaññāteti appatīte, appasiddheti attho. ‘‘Maṇḍape vā rukkhamūle vāti vacanato vivaṭaṅgaṇepi nikkhipituṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Gocarappasutāti gocaraṭṭhānaṃ paṭipannā. ‘‘Aṭṭha māse’’ti iminā vassānaṃ cātumāsaṃ cepi devo na vassati, paṭikkhittamevāti āha ‘‘aṭṭha māseti vacanato…pe… nikkhipituṃ na vaṭṭatiyevā’’ti. Tattha cattāro māseti vassānassa cattāro māse. Avassikasaṅketeti iminā anuññātepi aṭṭha māse yattha hemante devo vassati, tattha aparepi cattāro māsā paṭikkhittāti āha ‘‘avassikasaṅketeti vacanato’’tiādi. Iminā imaṃ dīpeti ‘‘yasmiṃ dese hemante devo vassati, tattha aṭṭha māse paṭikkhipitvā cattāro māsā anuññātā. Yattha pana vassāneyeva vassati, tattha cattāro māse paṭikkhipitvā aṭṭha māsā anuññātā’’ti.

    इमिनाव नयेन मज्झिमपदेसे यत्थ हेमन्ते हिमवस्सं वस्सति, तत्थापि अट्ठेव मासा पटिक्खित्ताति वेदितब्बा। तस्मा वस्सानकाले पकतिअज्झोकासे ओवस्सकमण्डपे रुक्खमूले च सन्थरितुं न वट्टति, हेमन्तकाले पकतिअज्झोकासे ओवस्सकमण्डपादीसुपि वट्टति। तञ्‍च खो यत्थ हिमवस्सेन सेनासनं न तेमति, गिम्हकालेपि पकतिअज्झोकासादीसु वट्टतियेव, तञ्‍च खो अकालमेघादस्सने, काकादीनं निबद्धवासरुक्खमूले पन कदाचिपि न वट्टतीति एवमेत्थ विनिच्छयो वेदितब्बो।

    Imināva nayena majjhimapadese yattha hemante himavassaṃ vassati, tatthāpi aṭṭheva māsā paṭikkhittāti veditabbā. Tasmā vassānakāle pakatiajjhokāse ovassakamaṇḍape rukkhamūle ca santharituṃ na vaṭṭati, hemantakāle pakatiajjhokāse ovassakamaṇḍapādīsupi vaṭṭati. Tañca kho yattha himavassena senāsanaṃ na temati, gimhakālepi pakatiajjhokāsādīsu vaṭṭatiyeva, tañca kho akālameghādassane, kākādīnaṃ nibaddhavāsarukkhamūle pana kadācipi na vaṭṭatīti evamettha vinicchayo veditabbo.

    इमञ्‍च पन अत्थविसेसं गहेत्वा भगवता पठममेव सिक्खापदं पञ्‍ञत्तन्ति विसुं अनुपञ्‍ञत्ति न वुत्ता। तेनेव हि मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमसेनासनसिक्खापदवण्णना) वुत्तं ‘‘इति यत्थ च यदा च सन्थरितुं न वट्टति, तं सब्बमिध अज्झोकाससङ्खमेव गत’’न्ति। अथ वा अविसेसेन अज्झोकासे सन्थरणसन्थरापनानि पटिक्खिपित्वा ‘‘ईदिसे काले ईदिसे च पदेसे ठपेथा’’ति अनुजाननमत्तेनेव अलन्ति न सिक्खापदे विसुं अनुपञ्‍ञत्ति उद्धटाति वेदितब्बा। परिवारे (परि॰ ६५-६७) पन इमस्सेव सिक्खापदस्स अनुरूपवसेन पञ्‍ञत्तत्ता ‘‘एका अनुपञ्‍ञत्ती’’ति वुत्तं।

    Imañca pana atthavisesaṃ gahetvā bhagavatā paṭhamameva sikkhāpadaṃ paññattanti visuṃ anupaññatti na vuttā. Teneva hi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) vuttaṃ ‘‘iti yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhameva gata’’nti. Atha vā avisesena ajjhokāse santharaṇasantharāpanāni paṭikkhipitvā ‘‘īdise kāle īdise ca padese ṭhapethā’’ti anujānanamatteneva alanti na sikkhāpade visuṃ anupaññatti uddhaṭāti veditabbā. Parivāre (pari. 65-67) pana imasseva sikkhāpadassa anurūpavasena paññattattā ‘‘ekā anupaññattī’’ti vuttaṃ.

    नववायिमो सीघं न नस्सतीति आह ‘‘नववायिमो वा’’ति। ओनद्धकोति चम्मेन ओनद्धो। उक्‍कट्ठअब्भोकासिकोति इदं तस्स परिवितक्‍कदस्सनमत्तं, उक्‍कट्ठअब्भोकासिकस्स पन चीवरकुटि न वट्टतीति नत्थि। कायानुगतिकत्ताति भिक्खुनो तत्थेव सन्‍निहितभावं सन्धाय वुत्तं। इमिना च तस्मिंयेव काले अनापत्ति वुत्ता, चीवरकुटितो निक्खमित्वा पन अञ्‍ञत्थ गच्छन्तस्स पिण्डाय पविसन्तस्सपि आपत्तियेव। ‘‘यस्मा पन दायकेहि दानकालेयेव सहस्सग्घनकम्पि कम्बलं ‘पादपुञ्छनिं कत्वा परिभुञ्‍जथा’ति दिन्‍नं तथेव परिभुञ्‍जितुं वट्टति, तस्मा ‘इमं मञ्‍चपीठादिसेनासनं अब्भोकासेपि यथासुखं परिभुञ्‍जथा’ति दायकेहि दिन्‍नं चे, सब्बस्मिम्पि काले अब्भोकासे निक्खिपितुं वट्टती’’ति वदन्ति। पेसेत्वा गन्तब्बन्ति एत्थ ‘‘यो भिक्खु इमं ठानं आगन्त्वा वसति, तस्स देथा’’ति वत्वा पेसेतब्बं।

    Navavāyimo sīghaṃ na nassatīti āha ‘‘navavāyimo vā’’ti. Onaddhakoti cammena onaddho. Ukkaṭṭhaabbhokāsikoti idaṃ tassa parivitakkadassanamattaṃ, ukkaṭṭhaabbhokāsikassa pana cīvarakuṭi na vaṭṭatīti natthi. Kāyānugatikattāti bhikkhuno tattheva sannihitabhāvaṃ sandhāya vuttaṃ. Iminā ca tasmiṃyeva kāle anāpatti vuttā, cīvarakuṭito nikkhamitvā pana aññattha gacchantassa piṇḍāya pavisantassapi āpattiyeva. ‘‘Yasmā pana dāyakehi dānakāleyeva sahassagghanakampi kambalaṃ ‘pādapuñchaniṃ katvā paribhuñjathā’ti dinnaṃ tatheva paribhuñjituṃ vaṭṭati, tasmā ‘imaṃ mañcapīṭhādisenāsanaṃ abbhokāsepi yathāsukhaṃ paribhuñjathā’ti dāyakehi dinnaṃ ce, sabbasmimpi kāle abbhokāse nikkhipituṃ vaṭṭatī’’ti vadanti. Pesetvā gantabbanti ettha ‘‘yo bhikkhu imaṃ ṭhānaṃ āgantvā vasati, tassa dethā’’ti vatvā pesetabbaṃ.

    वलाहकानं अनुट्ठितभावं सल्‍लक्खेत्वाति इमिना च गिम्हानेपि मेघे उट्ठिते मञ्‍चपीठादिं यंकिञ्‍चि सेनासनं अज्झोकासे निक्खिपितुं न वट्टतीति दीपितन्ति वेदितब्बं। ‘‘पादट्ठानाभिमुखाति निसीदन्तानं पादपतनट्ठानाभिमुख’’न्ति केचि। ‘‘सम्मज्‍जन्तस्स पादट्ठानाभिमुख’’न्ति अपरे। ‘‘बहि वालुकाय अगमननिमित्तं पादट्ठानाभिमुखा वालिका हरितब्बाति वुत्त’’न्ति एके । कचवरं हत्थेहि गहेत्वा बहि छट्टेतब्बन्ति इमिना कचवरं छड्डेस्सामीति वालिका न छड्डेतब्बाति दीपेति।

    Valāhakānaṃ anuṭṭhitabhāvaṃ sallakkhetvāti iminā ca gimhānepi meghe uṭṭhite mañcapīṭhādiṃ yaṃkiñci senāsanaṃ ajjhokāse nikkhipituṃ na vaṭṭatīti dīpitanti veditabbaṃ. ‘‘Pādaṭṭhānābhimukhāti nisīdantānaṃ pādapatanaṭṭhānābhimukha’’nti keci. ‘‘Sammajjantassa pādaṭṭhānābhimukha’’nti apare. ‘‘Bahi vālukāya agamananimittaṃ pādaṭṭhānābhimukhā vālikā haritabbāti vutta’’nti eke . Kacavaraṃ hatthehi gahetvā bahi chaṭṭetabbanti iminā kacavaraṃ chaḍḍessāmīti vālikā na chaḍḍetabbāti dīpeti.

    १११. अन्तो संवेठेत्वा बद्धन्ति एरकपत्तादीहि वेणिं कत्वा ताय वेणिया उभोसु पस्सेसु वित्थतट्ठानेसु बहुं वेठेत्वा ततो पट्ठाय याव मज्झट्ठानं, ताव अन्तो आकड्ढनवसेन वेठेत्वा मज्झे सङ्खिपित्वा तिरियं तत्थ तत्थ बन्धित्वा कतं। कप्पं लभित्वाति गच्छाति वुत्तवचनेन कप्पं लभित्वा। थेरस्स हि आणत्तिया गच्छन्तस्स अनापत्ति। पुरिमनयेनेवाति ‘‘निसीदित्वा सयं गच्छन्तो’’तिआदिना पुब्बे वुत्तनयेनेव। अञ्‍ञत्थ गच्छतीति तं मग्गं अतिक्‍कमित्वा अञ्‍ञत्थ गच्छति। लेड्डुपातुपचारतो बहि ठितत्ता ‘‘पादुद्धारेन कारेतब्बो’’ति वुत्तं, अञ्‍ञत्थ गच्छन्तस्स पठमपादुद्धारे दुक्‍कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो। पाकतिकं अकत्वाति अप्पटिसामेत्वा। अन्तरसन्‍निपातेति अन्तरन्तरा सन्‍निपाते।

    111.Anto saṃveṭhetvā baddhanti erakapattādīhi veṇiṃ katvā tāya veṇiyā ubhosu passesu vitthataṭṭhānesu bahuṃ veṭhetvā tato paṭṭhāya yāva majjhaṭṭhānaṃ, tāva anto ākaḍḍhanavasena veṭhetvā majjhe saṅkhipitvā tiriyaṃ tattha tattha bandhitvā kataṃ. Kappaṃ labhitvāti gacchāti vuttavacanena kappaṃ labhitvā. Therassa hi āṇattiyā gacchantassa anāpatti. Purimanayenevāti ‘‘nisīditvā sayaṃ gacchanto’’tiādinā pubbe vuttanayeneva. Aññattha gacchatīti taṃ maggaṃ atikkamitvā aññattha gacchati. Leḍḍupātupacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho. Pākatikaṃ akatvāti appaṭisāmetvā. Antarasannipāteti antarantarā sannipāte.

    आवासिकानंयेव पलिबोधोति एत्थ आगन्तुकेहि आगन्त्वा किञ्‍चि अवत्वा तत्थ निसिन्‍नेपि आवासिकानंयेव पलिबोधोति अधिप्पायो। महापच्‍चरिवादे पन ‘‘अञ्‍ञेसु आगन्त्वा निसिन्‍नेसू’’ति इदं अम्हाकन्ति वत्वा वा अवत्वा वा निसिन्‍नेसूति अधिप्पायो। महाअट्ठकथावादे ‘‘आपत्ती’’ति पाचित्तियमेव वुत्तं। महापच्‍चरियं पन सन्थरणसन्थरापने सति पाचित्तियेन भवितब्बन्ति अनाणत्तिया पञ्‍ञत्तत्ता दुक्‍कटं वुत्तं। ‘‘इदं उस्सारकस्स, इदं धम्मकथिकस्सा’’ति विसुं पञ्‍ञत्तत्ता अनाणत्तिया पञ्‍ञत्तेपि पाचित्तियेनेव भवितब्बन्ति अधिप्पायेन ‘‘तस्मिं आगन्त्वा निसिन्‍ने तस्स पलिबोधो’’ति वुत्तं। केचि पन वदन्ति ‘‘अनाणत्तिया पञ्‍ञत्तेपि धम्मकथिकस्स अनुट्ठापनीयत्ता पाचित्तियेन भवितब्बं, आगन्तुकस्स पन पच्छा आगतेहि वुड्ढतरेहि उट्ठापेतब्बत्ता दुक्‍कटं वुत्त’’न्ति।

    Āvāsikānaṃyeva palibodhoti ettha āgantukehi āgantvā kiñci avatvā tattha nisinnepi āvāsikānaṃyeva palibodhoti adhippāyo. Mahāpaccarivāde pana ‘‘aññesu āgantvā nisinnesū’’ti idaṃ amhākanti vatvā vā avatvā vā nisinnesūti adhippāyo. Mahāaṭṭhakathāvāde ‘‘āpattī’’ti pācittiyameva vuttaṃ. Mahāpaccariyaṃ pana santharaṇasantharāpane sati pācittiyena bhavitabbanti anāṇattiyā paññattattā dukkaṭaṃ vuttaṃ. ‘‘Idaṃ ussārakassa, idaṃ dhammakathikassā’’ti visuṃ paññattattā anāṇattiyā paññattepi pācittiyeneva bhavitabbanti adhippāyena ‘‘tasmiṃ āgantvā nisinne tassa palibodho’’ti vuttaṃ. Keci pana vadanti ‘‘anāṇattiyā paññattepi dhammakathikassa anuṭṭhāpanīyattā pācittiyena bhavitabbaṃ, āgantukassa pana pacchā āgatehi vuḍḍhatarehi uṭṭhāpetabbattā dukkaṭaṃ vutta’’nti.

    ११२. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा। सीहचम्मादीनं परिहरणेयेव पटिक्खेपो वेदितब्बोति इमिना –

    112.Bhūmiyaṃ attharitabbāti cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā. Sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabboti iminā –

    ‘‘न , भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मं दीपिचम्मं, यो धारेय्य, आपत्ति दुक्‍कटस्सा’’ति (महाव॰ २५५) –

    ‘‘Na , bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) –

    एवं वुत्ताय खन्धकपाळिया अधिप्पायं विभावेति। इदं वुत्तं होति – ‘‘अन्तोपि मञ्‍चे पञ्‍ञत्तानि होन्ति, बहिपि मञ्‍चे पञ्‍ञत्तानि होन्ती’’ति इमस्मिं वत्थुस्मिं सिक्खापदस्स पञ्‍ञत्तत्ता मञ्‍चपीठेसु अत्थरित्वा परिभोगोयेव पटिक्खित्तो, भूमत्थरणवसेन परिभोगो पन अप्पटिक्खित्तोति। यदि एवं ‘‘परिहरणेयेव पटिक्खेपो’’ति इदं कस्मा वुत्तन्ति? यथा ‘‘अनुजानामि, भिक्खवे, सब्बं पासादपरिभोग’’न्ति (चूळव॰ ३२०) वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्‍जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्‍जितुं न वट्टति, एवमिदं भूमत्थरणवसेन परिभुञ्‍जियमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्‍जितुं न वट्टतीति दस्सनत्थं ‘‘परिहरणेयेव पटिक्खेपो वेदितब्बो’’ति वुत्तं। दारुमयपीठन्ति फलकमयमेव पीठं वुत्तं। पादकथलिकन्ति अधोतपादट्ठपनकं। अज्झोकासे रजनं पचित्वा…पे॰… पटिसामेतब्बन्ति एत्थ थेवे असति रजनकम्मे निट्ठिते पटिसामेतब्बं।

    Evaṃ vuttāya khandhakapāḷiyā adhippāyaṃ vibhāveti. Idaṃ vuttaṃ hoti – ‘‘antopi mañce paññattāni honti, bahipi mañce paññattāni hontī’’ti imasmiṃ vatthusmiṃ sikkhāpadassa paññattattā mañcapīṭhesu attharitvā paribhogoyeva paṭikkhitto, bhūmattharaṇavasena paribhogo pana appaṭikkhittoti. Yadi evaṃ ‘‘pariharaṇeyeva paṭikkhepo’’ti idaṃ kasmā vuttanti? Yathā ‘‘anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato puggalikepi senāsane senāsanaparibhogavasena niyamitaṃ suvaṇṇaghaṭādikaṃ paribhuñjituṃ vaṭṭamānampi kevalaṃ attano santakaṃ katvā paribhuñjituṃ na vaṭṭati, evamidaṃ bhūmattharaṇavasena paribhuñjiyamānampi attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā paribhuñjituṃ na vaṭṭatīti dassanatthaṃ ‘‘pariharaṇeyeva paṭikkhepo veditabbo’’ti vuttaṃ. Dārumayapīṭhanti phalakamayameva pīṭhaṃ vuttaṃ. Pādakathalikanti adhotapādaṭṭhapanakaṃ. Ajjhokāse rajanaṃ pacitvā…pe… paṭisāmetabbanti ettha theve asati rajanakamme niṭṭhite paṭisāmetabbaṃ.

    ११३. ‘‘भिक्खु वा सामणेरो वा आरामिको वा लज्‍जी होतीति वुत्तत्ता अलज्‍जिं आपुच्छित्वा गन्तुं न वट्टती’’ति वदन्ति। ओतापेन्तो गच्छतीति एत्थ ‘‘किञ्‍चापि ‘एत्तकं दूरं गन्तब्ब’न्ति परिच्छेदो नत्थि, तथापि लेड्डुपातं अतिक्‍कम्म नातिदूरं गन्तब्ब’’न्ति वदन्ति। सेसमेत्थ उत्तानमेव। मञ्‍चादीनं सङ्घिकता, वुत्तलक्खणे देसे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, लेड्डुपातातिक्‍कमोति इमानि पनेत्थ पञ्‍च अङ्गानि।

    113.‘‘Bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hotīti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Otāpento gacchatīti ettha ‘‘kiñcāpi ‘ettakaṃ dūraṃ gantabba’nti paricchedo natthi, tathāpi leḍḍupātaṃ atikkamma nātidūraṃ gantabba’’nti vadanti. Sesamettha uttānameva. Mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, leḍḍupātātikkamoti imāni panettha pañca aṅgāni.

    मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ पठमसेनासनसिक्खापदवण्णना) पन अनापुच्छं वा गच्छेय्याति एत्थ ‘‘यो भिक्खु वा सामणेरो वा आरामिको वा लज्‍जी होति, अत्तनो पलिबोधं विय मञ्‍ञति, तथारूपं अनापुच्छित्वा तं सेनासनं तस्स अनिय्यातेत्वा निरपेक्खो गच्छति, थाममज्झिमस्स पुरिसस्स लेड्डुपातं अतिक्‍कमेय्य, एकेन पादेन लेड्डुपातातिक्‍कमे दुक्‍कटं, दुतियपादातिक्‍कमे पाचित्तिय’’न्ति वत्वा अङ्गेसुपि निरपेक्खताय सद्धिं छ अङ्गानि वुत्तानि। पाळियं पन अट्ठकथायञ्‍च ‘‘निरपेक्खो गच्छती’’ति अयं विसेसो न दिस्सति। ‘‘ओतापेन्तो गच्छती’’ति च ओतापनविसये एव सापेक्खगमने अनापत्ति वुत्ता। यदि अञ्‍ञत्थापि सापेक्खगमने अनापत्ति सिया, ‘‘अनापत्ति सापेक्खो गच्छती’’ति अविसेसेन वत्तब्बं भवेय्य, तस्मा वीमंसित्वा युत्ततरं गहेतब्बन्ति।

    Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) pana anāpucchaṃ vā gaccheyyāti ettha ‘‘yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā taṃ senāsanaṃ tassa aniyyātetvā nirapekkho gacchati, thāmamajjhimassa purisassa leḍḍupātaṃ atikkameyya, ekena pādena leḍḍupātātikkame dukkaṭaṃ, dutiyapādātikkame pācittiya’’nti vatvā aṅgesupi nirapekkhatāya saddhiṃ cha aṅgāni vuttāni. Pāḷiyaṃ pana aṭṭhakathāyañca ‘‘nirapekkho gacchatī’’ti ayaṃ viseso na dissati. ‘‘Otāpento gacchatī’’ti ca otāpanavisaye eva sāpekkhagamane anāpatti vuttā. Yadi aññatthāpi sāpekkhagamane anāpatti siyā, ‘‘anāpatti sāpekkho gacchatī’’ti avisesena vattabbaṃ bhaveyya, tasmā vīmaṃsitvā yuttataraṃ gahetabbanti.

    पठमसेनासनसिक्खापदवण्णना निट्ठिता।

    Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. भूतगामवग्गो • 2. Bhūtagāmavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ४. पठमसेनासनसिक्खापदवण्णना • 4. Paṭhamasenāsanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ४. पठमसेनासनसिक्खापदवण्णना • 4. Paṭhamasenāsanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ४. पठमसेनासनसिक्खापदवण्णना • 4. Paṭhamasenāsanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ४. पठमसेनासनसिक्खापदं • 4. Paṭhamasenāsanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact