Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. पाटिदेसनीयकण्डं (भिक्खुनीविभङ्गवण्णना)

    5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

    पाटिदेसनीयसिक्खापदवण्णना

    Pāṭidesanīyasikkhāpadavaṇṇanā

    १२२८. पाटिदेसनीया नाम ये अट्ठ धम्मा सङ्खेपेनेव सङ्गहं आरुळ्हाति सम्बन्धो। पाळिविनिमुत्तकेसूति पाळियं अनागतेसु सप्पिआदीसु।

    1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu.

    पाटिदेसनीयसिक्खापदवण्णना निट्ठिता।

    Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

    पाटिदेसनीयकण्डं निट्ठितं।

    Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

    ये पन पञ्‍चसत्तति सेखिया धम्मा उद्दिट्ठा, ये च तेसं अनन्तरा सत्ताधिकरणव्हया धम्मा उद्दिट्ठाति सम्बन्धो। तत्थ तेसन्ति तेसं सेखियानं। सत्ताधिकरणव्हयाति सत्ताधिकरणसमथसङ्खाता। तं अत्थविनिच्छयं तादिसंयेव यस्मा विदू वदन्तीति अत्थो।

    Ye pana pañcasattati sekhiyā dhammā uddiṭṭhā, ye ca tesaṃ anantarā sattādhikaraṇavhayā dhammā uddiṭṭhāti sambandho. Tattha tesanti tesaṃ sekhiyānaṃ. Sattādhikaraṇavhayāti sattādhikaraṇasamathasaṅkhātā. Taṃ atthavinicchayaṃ tādisaṃyeva yasmā vidū vadantīti attho.

    यथा निट्ठिताति सम्बन्धो। सब्बासवपहं मग्गन्ति सब्बासवविघातकं अरहत्तमग्गं पत्वा ससन्ताने उप्पादेत्वा। पस्सन्तु निब्बुतिन्ति मग्गञाणलोचनेन निब्बानं सच्छिकरोन्तु, पप्पोन्तूति वा पाठो। तत्थ निब्बुतिन्ति खन्धपरिनिब्बानं गहेतब्बं।

    Yathā niṭṭhitāti sambandho. Sabbāsavapahaṃ magganti sabbāsavavighātakaṃ arahattamaggaṃ patvā sasantāne uppādetvā. Passantu nibbutinti maggañāṇalocanena nibbānaṃ sacchikarontu, pappontūti vā pāṭho. Tattha nibbutinti khandhaparinibbānaṃ gahetabbaṃ.

    इति समन्तपासादिकाय विनयट्ठकथाय सारत्थदीपनियं।

    Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ.

    भिक्खुनीविभङ्गवण्णना निट्ठिता।

    Bhikkhunīvibhaṅgavaṇṇanā niṭṭhitā.

    उभतोविभङ्गट्ठकथावण्णना निट्ठिता।

    Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.

    पाचित्तियवण्णना निट्ठिता।

    Pācittiyavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / भिक्खुनीविभङ्ग • Bhikkhunīvibhaṅga / १. पठमपाटिदेसनीयसिक्खापदं • 1. Paṭhamapāṭidesanīyasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / भिक्खुनीविभङ्ग-अट्ठकथा • Bhikkhunīvibhaṅga-aṭṭhakathā / पाटिदेसनीयसिक्खापदवण्णना • Pāṭidesanīyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पाटिदेसनीयसिक्खापदवण्णना • Pāṭidesanīyasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. पाटिदेसनीयसिक्खापद-अत्थयोजना • 5. Pāṭidesanīyasikkhāpada-atthayojanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact