Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ९. पातिमोक्खट्ठपनक्खन्धकं

    9. Pātimokkhaṭṭhapanakkhandhakaṃ

    पातिमोक्खुद्देसयाचनकथावण्णना

    Pātimokkhuddesayācanakathāvaṇṇanā

    ३८३. पातिमोक्खट्ठपनक्खन्धके तदहूति (उदा॰ अट्ठ॰ ४५) तस्मिं अहनि तस्मिं दिवसे। उपोसथेति एत्थ उपवसन्ति एत्थाति उपोसथो, उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो। अयञ्हि उपोसथ-सद्दो ‘‘अट्ठङ्गसमन्‍नागतं उपोसथं उपवसामी’’तिआदीसु (अ॰ नि॰ ३.७१; १०.४६) सीले आगतो। ‘‘उपोसथो वा पवारणा वा’’तिआदीसु (महाव॰ १५५) पातिमोक्खुद्देसादिविनयकम्मे। ‘‘गोपालकूपोसथो निगण्ठूपोसथो’’तिआदीसु (अ॰ नि॰ ३.७१) उपवासे। ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी॰ नि॰ २.२४६; म॰ नि॰ ३.२५८) पञ्‍ञत्तियं। ‘‘अज्‍जुपोसथो पन्‍नरसो’’तिआदीसु (महाव॰ १६८) दिवसे। इधापि दिवसेयेव दट्ठब्बो। तस्मा तदहुपोसथेति तस्मिं उपोसथदिवसभूते अहनीति अत्थो। निसिन्‍नो होतीति महाभिक्खुसङ्घपरिवुतो ओवादपातिमोक्खं उद्दिसितुं उपासिकाय रतनपासादे निसिन्‍नो होति। निसज्‍ज पन भिक्खूनं चित्तानि ओलोकेन्तो एकं दुस्सीलपुग्गलं दिस्वा ‘‘सचाहं इमस्मिं पुग्गले इध निसिन्‍नेयेव पातिमोक्खं उद्दिसिस्सामि, सत्तधावस्स मुद्धा फलिस्सती’’ति तस्मिं अनुकम्पाय तुण्हीयेव अहोसि।

    383. Pātimokkhaṭṭhapanakkhandhake tadahūti (udā. aṭṭha. 45) tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayañhi uposatha-saddo ‘‘aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāmī’’tiādīsu (a. ni. 3.71; 10.46) sīle āgato. ‘‘Uposatho vā pavāraṇā vā’’tiādīsu (mahāva. 155) pātimokkhuddesādivinayakamme. ‘‘Gopālakūposatho nigaṇṭhūposatho’’tiādīsu (a. ni. 3.71) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyaṃ. ‘‘Ajjuposatho pannaraso’’tiādīsu (mahāva. 168) divase. Idhāpi divaseyeva daṭṭhabbo. Tasmā tadahuposatheti tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṅghaparivuto ovādapātimokkhaṃ uddisituṃ upāsikāya ratanapāsāde nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā ‘‘sacāhaṃ imasmiṃ puggale idha nisinneyeva pātimokkhaṃ uddisissāmi, sattadhāvassa muddhā phalissatī’’ti tasmiṃ anukampāya tuṇhīyeva ahosi.

    अभिक्‍कन्ताति अतिक्‍कन्ता परिक्खीणा। उद्धस्ते अरुणेति उग्गते अरुणसीसे। नन्दिमुखियाति तुट्ठिमुखिया। उद्धस्तं अरुणन्ति अरुणुग्गमनं पत्वापि ‘‘उद्दिसतु, भन्ते, भगवा भिक्खूनं पातिमोक्ख’’न्ति थेरो भगवन्तं पातिमोक्खुद्देसं याचि तस्मिं काले ‘‘न, भिक्खवे, अनुपोसथे उपोसथो कातब्बो’’ति (महाव॰ १८३) सिक्खापदस्स अपञ्‍ञत्तत्ता। अपरिसुद्धा, आनन्द, परिसाति तिक्खत्तुं थेरेन पातिमोक्खुद्देसस्स याचितत्ता अनुद्देसस्स कारणं कथेन्तो ‘‘असुकपुग्गलो अपरिसुद्धो’’ति अवत्वा ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति आह । कस्मा पन भगवा तियामरत्तिं तथा वीतिनामेसि? ततो पट्ठाय ओवादपातिमोक्खं अनुद्दिसितुकामो तस्स वत्थुं पाकटं कातुं।

    Abhikkantāti atikkantā parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhimukhiyā. Uddhastaṃ aruṇanti aruṇuggamanaṃ patvāpi ‘‘uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti thero bhagavantaṃ pātimokkhuddesaṃ yāci tasmiṃ kāle ‘‘na, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183) sikkhāpadassa apaññattattā. Aparisuddhā, ānanda, parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddesassa kāraṇaṃ kathento ‘‘asukapuggalo aparisuddho’’ti avatvā ‘‘aparisuddhā, ānanda, parisā’’ti āha . Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.

    अद्दसाति कथं अद्दस। अत्तनो चेतोपरियञाणेन तस्सं परिसति भिक्खूनं चित्तानि परिजानन्तो तस्स पुरिसस्स दुस्सील्यचित्तं पस्सि। यस्मा पन चित्ते दिट्ठे तंसमङ्गीपुग्गलो दिट्ठो नाम होति, तस्मा ‘‘अद्दसा खो आयस्मा महामोग्गल्‍लानो तं पुग्गलं दुस्सील’’न्ति वुत्तं। यथेव हि अनागते सत्तसु दिवसेसु पवत्तं परेसं चित्तं चेतोपरियञाणलाभी पजानाति, एवं अतीतेपीति। दुस्सीलन्ति निस्सीलं, सीलविरहितन्ति अत्थो। पापधम्मन्ति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावं। असुचिन्ति अपरिसुद्धेहि कायकम्मादीहि समन्‍नागतत्ता न सुचिं। सङ्कस्सरसमाचारन्ति किञ्‍चिदेव असारुप्पं दिस्वा ‘‘इदं इमिना कतं भविस्सती’’ति एवं परेसं आसङ्कनीयताय सङ्काय सरितब्बसमाचारं। अथ वा केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्‍चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारं। लज्‍जितब्बताय पटिच्छादेतब्बस्स करणतो पटिच्छन्‍नं कम्मन्तं एतस्साति पटिच्छन्‍नकम्मन्तं। कुच्छितसमणवेसधारिताय न समणन्ति अस्समणं। सलाकग्गहणादीसु ‘‘कित्तका समणा’’ति गणनाय ‘‘अहम्पि समणोम्ही’’ति मिच्छापटिञ्‍ञाय समणपटिञ्‍ञं। असेट्ठचारिताय अब्रह्मचारिं। अञ्‍ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते कुसुम्भकपटधरे गामनिगमादीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा अब्रह्मचारी समानो सयम्पि तादिसेन आकारेन पटिपज्‍जन्तो उपोसथादीसु च सन्दिस्सन्तो ‘‘अहम्पि ब्रह्मचारी’’ति पटिञ्‍ञं देन्तो विय होतीति ब्रह्मचारिपटिञ्‍ञं। पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूतिं। छहि द्वारेहि रागादिकिलेसावस्सवेन तिन्तत्ता अवस्सुतं। सञ्‍जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातं। मज्झे भिक्खुसङ्घस्स निसिन्‍नन्ति सङ्घपरियापन्‍नो विय भिक्खुसङ्घस्स अन्तो निसिन्‍नं।

    Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa purisassa dussīlyacittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā ‘‘addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla’’nti vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattaṃ paresaṃ cittaṃ cetopariyañāṇalābhī pajānāti, evaṃ atītepīti. Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ. Atha vā kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāraṃ. Lajjitabbatāya paṭicchādetabbassa karaṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ. Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ. Salākaggahaṇādīsu ‘‘kittakā samaṇā’’ti gaṇanāya ‘‘ahampi samaṇomhī’’ti micchāpaṭiññāya samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute kusumbhakapaṭadhare gāmanigamādīsu piṇḍāya caritvā jīvikaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu ca sandissanto ‘‘ahampi brahmacārī’’ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi rāgādikilesāvassavena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ.

    दिट्ठोसीति ‘‘अयं न पकतत्तो’’ति भगवता दिट्ठो असि। यस्मा च एवं दिट्ठो, तस्मा नत्थि ते तव भिक्खूहि सद्धिं एककम्मादिसंवासो। यस्मा पन सो संवासो तव नत्थि, तस्मा उट्ठेहि आवुसोति एवमेत्थ पदयोजना वेदितब्बा। ततियम्पि खो सो पुग्गलो तुण्ही अहोसीति अनेकवारं वत्वापि ‘‘थेरो सयमेव निब्बिन्‍नो ओरमिस्सति, इदानि इमेसं पटिपत्तिं जानिस्सामी’’ति वा अधिप्पायेन तुण्ही अहोसि। बाहायं गहेत्वाति ‘‘भगवता मया च याथावतो दिट्ठो, यावततियं ‘उट्ठेही’ति च वुत्तो न उट्ठाति, इदानिस्स निक्‍कड्ढनकालो , मा सङ्घस्स उपोसथन्तरायो अहोसी’’ति बाहायं अग्गहेसि। बहि द्वारकोट्ठका निक्खामेत्वाति द्वारकोट्ठका द्वारसालतो निक्खामेत्वा, बहीति पन निक्खामितट्ठानदस्सनं। अथ वा बहिद्वारकोट्ठकाति बहिद्वारकोट्ठकतोपि निक्खामेत्वा, न अन्तोद्वारकोट्ठकतो एव। उभयथापि विहारतो बहिकत्वाति अत्थो। सूचिघटिकं दत्वाति अग्गळसूचिञ्‍च उपरिघटिकञ्‍च आदहित्वा, सुट्ठु कवाटं थकेत्वाति अत्थो। याव बाहागहणापि नामाति ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति वचनं सुत्वा एव हि तेन पक्‍कमितब्बं सिया, एवं अपक्‍कमित्वा याव बाहागहणापि नाम सो मोघपुरिसो आगमिस्सति, अच्छरियमिदन्ति दस्सेति। इदञ्‍च गरहणच्छरियमेवाति वेदितब्बं।

    Diṭṭhosīti ‘‘ayaṃ na pakatatto’’ti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi āvusoti evamettha padayojanā veditabbā. Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi ‘‘thero sayameva nibbinno oramissati, idāni imesaṃ paṭipattiṃ jānissāmī’’ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti ‘‘bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ ‘uṭṭhehī’ti ca vutto na uṭṭhāti, idānissa nikkaḍḍhanakālo , mā saṅghassa uposathantarāyo ahosī’’ti bāhāyaṃ aggahesi. Bahi dvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālato nikkhāmetvā, bahīti pana nikkhāmitaṭṭhānadassanaṃ. Atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato eva. Ubhayathāpi vihārato bahikatvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhu kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti ‘‘aparisuddhā, ānanda, parisā’’ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamissati, acchariyamidanti dasseti. Idañca garahaṇacchariyamevāti veditabbaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / १. पातिमोक्खुद्देसयाचना • 1. Pātimokkhuddesayācanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / पातिमोक्खुद्देसयाचनकथा • Pātimokkhuddesayācanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / पातिमोक्खुद्देसयाचनकथावण्णना • Pātimokkhuddesayācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / पातिमोक्खुद्देसयाचनकथावण्णना • Pātimokkhuddesayācanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १. पातिमोक्खुद्देसयाचनकथा • 1. Pātimokkhuddesayācanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact