Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    ५. पञ्‍चमवग्गो

    5. Pañcamavaggo

    (४७) ५. पटिसम्भिदाकथा

    (47) 5. Paṭisambhidākathā

    ४३२. सब्बं ञाणं पटिसम्भिदाति? आमन्ता। सम्मुतिञाणं पटिसम्भिदाति ? न हेवं वत्तब्बे…पे॰… सम्मुतिञाणं पटिसम्भिदाति? आमन्ता। ये केचि सम्मुतिं जानन्ति, सब्बे ते पटिसम्भिदापत्ताति? न हेवं वत्तब्बे…पे॰… सब्बं ञाणं पटिसम्भिदाति? आमन्ता। चेतोपरियाये ञाणं पटिसम्भिदाति? न हेवं वत्तब्बे…पे॰… चेतोपरियाये ञाणं पटिसम्भिदाति? आमन्ता। ये केचि परचित्तं जानन्ति, सब्बे ते पटिसम्भिदापत्ताति? न हेवं वत्तब्बे…पे॰…।

    432. Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sammutiñāṇaṃ paṭisambhidāti ? Na hevaṃ vattabbe…pe… sammutiñāṇaṃ paṭisambhidāti? Āmantā. Ye keci sammutiṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe… sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Cetopariyāye ñāṇaṃ paṭisambhidāti? Na hevaṃ vattabbe…pe… cetopariyāye ñāṇaṃ paṭisambhidāti? Āmantā. Ye keci paracittaṃ jānanti, sabbe te paṭisambhidāpattāti? Na hevaṃ vattabbe…pe….

    सब्बं ञाणं पटिसम्भिदाति? आमन्ता। सब्बा पञ्‍ञा पटिसम्भिदाति? न हेवं वत्तब्बे…पे॰… सब्बा पञ्‍ञा पटिसम्भिदाति? आमन्ता। पथवीकसिणं समापत्तिं समापन्‍नस्स अत्थि पञ्‍ञा, सा पञ्‍ञा पटिसम्भिदाति? न हेवं वत्तब्बे…पे॰… आपोकसिणं…पे॰… तेजोकसिणं…पे॰… वायोकसिणं…पे॰… नीलकसिणं…पे॰… पीतकसिणं…पे॰… लोहितकसिणं…पे॰… ओदातकसिणं…पे॰… आकासानञ्‍चायतनं…पे॰… विञ्‍ञाणञ्‍चायतनं…पे॰… आकिञ्‍चञ्‍ञायतनं…पे॰… नेवसञ्‍ञानासञ्‍ञायतनं समापन्‍नस्स…पे॰… दानं ददन्तस्स…पे॰… चीवरं ददन्तस्स…पे॰… पिण्डपातं ददन्तस्स…पे॰… सेनासनं ददन्तस्स…पे॰… गिलानपच्‍चयभेसज्‍जपरिक्खारं ददन्तस्स अत्थि पञ्‍ञा, सा पञ्‍ञा पटिसम्भिदाति? न हेवं वत्तब्बे…पे॰…।

    Sabbaṃ ñāṇaṃ paṭisambhidāti? Āmantā. Sabbā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… sabbā paññā paṭisambhidāti? Āmantā. Pathavīkasiṇaṃ samāpattiṃ samāpannassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe… āpokasiṇaṃ…pe… tejokasiṇaṃ…pe… vāyokasiṇaṃ…pe… nīlakasiṇaṃ…pe… pītakasiṇaṃ…pe… lohitakasiṇaṃ…pe… odātakasiṇaṃ…pe… ākāsānañcāyatanaṃ…pe… viññāṇañcāyatanaṃ…pe… ākiñcaññāyatanaṃ…pe… nevasaññānāsaññāyatanaṃ samāpannassa…pe… dānaṃ dadantassa…pe… cīvaraṃ dadantassa…pe… piṇḍapātaṃ dadantassa…pe… senāsanaṃ dadantassa…pe… gilānapaccayabhesajjaparikkhāraṃ dadantassa atthi paññā, sā paññā paṭisambhidāti? Na hevaṃ vattabbe…pe….

    ४३३. न वत्तब्बं – ‘‘सब्बं ञाणं पटिसम्भिदा’’ति? आमन्ता। अत्थि लोकुत्तरा पञ्‍ञा, सा पञ्‍ञा न पटिसम्भिदाति? न हेवं वत्तब्बे…पे॰… तेन हि सब्बं ञाणं पटिसम्भिदाति।

    433. Na vattabbaṃ – ‘‘sabbaṃ ñāṇaṃ paṭisambhidā’’ti? Āmantā. Atthi lokuttarā paññā, sā paññā na paṭisambhidāti? Na hevaṃ vattabbe…pe… tena hi sabbaṃ ñāṇaṃ paṭisambhidāti.

    पटिसम्भिदाकथा निट्ठिता।

    Paṭisambhidākathā niṭṭhitā.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ५. पटिसम्भिदाकथावण्णना • 5. Paṭisambhidākathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ५. पटिसम्भिदाकथावण्णना • 5. Paṭisambhidākathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ५. पटिसम्भिदाकथावण्णना • 5. Paṭisambhidākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact